Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 44, 4.0 etasmin kāraṇe prapattyādi kramopayogi draṣṭavyam //
PABh zu PāśupSūtra, 2, 15, 17.0 saṃgrahapratigrahahiṃsādirahitena krameṇa svaśarīrasamutthābhiḥ kāyikavācikamānasikābhirijyate yasmāt //
PABh zu PāśupSūtra, 2, 16, 2.0 nāyāntyādhyātmikādhibhautikādhidaivikās teṣāṃ svaśāstroktena krameṇa manasi saṃmatānāṃ matānām anupāyataḥ pratīkāram akurvatāṃ tapo niṣpadyate //
PABh zu PāśupSūtra, 3, 17, 7.0 āha kiṃ hasitādivad yathāpāṭhakrameṇaiva krāthanādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 5, 11.0 kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni //
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 9, 36.0 āha asmin krame uttamatvena vyākhyāyamānaṃ ka ādyaḥ śodhakaḥ //
PABh zu PāśupSūtra, 4, 10, 31.0 vyaktaliṅgapūrvakatvād avyaktādikramasya //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 13, 1.0 atra bhūyiṣṭham iti krame prāye ca bhavati //
PABh zu PāśupSūtra, 5, 13, 3.0 tasmāt sūcyagreṇotpalapattraśatabhedanakramavat kramād dūradarśanādayaḥ pravartanta ityarthaḥ //
PABh zu PāśupSūtra, 5, 15, 2.0 alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam //
PABh zu PāśupSūtra, 5, 17, 9.0 apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ //