Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 2, 3, 3, 6.0 sa eṣa vācaś cittasyottarottarikramo yad yajñaḥ //
Atharvaveda (Śaunaka)
AVŚ, 8, 9, 10.2 kramān ko asyāḥ katidhā vidugdhān ko asyā dhāma katidhā vyuṣṭīḥ //
AVŚ, 10, 5, 25.1 viṣṇoḥ kramo 'si sapatnahā pṛthivīsaṃśito 'gnitejāḥ /
AVŚ, 10, 5, 26.1 viṣṇoḥ kramo 'si sapatnahāntarikṣasaṃśito vāyutejāḥ /
AVŚ, 10, 5, 27.1 viṣṇoḥ kramo 'si sapatnahā dyausaṃśitaḥ sūryatejāḥ /
AVŚ, 10, 5, 28.1 viṣṇoḥ kramo 'si sapatnahā diksaṃśito manastejāḥ /
AVŚ, 10, 5, 29.1 viṣṇoḥ kramo 'si sapatnahāśāsaṃśito vātatejāḥ /
AVŚ, 10, 5, 30.1 viṣṇoḥ kramo 'si sapatnahā ṛksaṃśito sāmatejāḥ /
AVŚ, 10, 5, 31.1 viṣṇoḥ kramo 'si sapatnahā yajñasaṃśito brahmatejāḥ /
AVŚ, 10, 5, 32.1 viṣṇoḥ kramo 'si sapatnahauṣadhīsaṃśito somatejāḥ /
AVŚ, 10, 5, 33.1 viṣṇoḥ kramo 'si sapatnahāpsusaṃśito varuṇatejāḥ /
AVŚ, 10, 5, 34.1 viṣṇoḥ kramo 'si sapatnahā kṛṣisaṃśito 'nnatejāḥ /
AVŚ, 10, 5, 35.1 viṣṇoḥ kramo 'si sapatnahā prāṇasaṃśitaḥ puruṣatejāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 1.0 atha viṣṇoḥ kramo 'sīti dakṣiṇam akṣapāliṃ kramitvābhyāruhya prauge śūrpaṃ nidadhāti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 15.0 udaṅṅavarohaṃ manyeta viṣṇoḥ kramo 'si viṣṇoḥ krāntamasi viṣṇor vikrāntamasīti //
Gopathabrāhmaṇa
GB, 1, 5, 7, 1.0 athāto yajñakramāḥ //
GB, 1, 5, 7, 18.0 te vā ete yajñakramāḥ //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
Kauśikasūtra
KauśS, 1, 6, 14.0 dakṣiṇenāgniṃ trīn viṣṇukramān kramate viṣṇoḥ kramo 'si iti dakṣiṇena pādenānusaṃharati savyam //
KauśS, 2, 5, 28.0 bhāṅgamauñjān pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān senākrameṣu vapati //
KauśS, 6, 3, 14.0 viṣṇoḥ kramo 'sīti viṣṇukramān //
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 3.0 syād vānupūrvyaniyamaḥ śrutyarthakramebhyaḥ //
KātyŚS, 1, 5, 17.0 kramo vidhyarthaḥ karmaṇy asambhavāt //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.5 viṣṇoḥ kramo 'si /
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 2, 2, 5, 14.0 yad adho 'vamṛdyeta yac ca sphya āśliṣyet tad viṣṇava urukramāyāvadyet //
MS, 2, 6, 11, 2.4 viṣṇoḥ kramo 'si sapatnahā /
MS, 2, 7, 8, 4.14 viṣṇoḥ kramo 'si sapatnahā /
MS, 2, 7, 8, 4.17 viṣṇoḥ kramo 'sy abhimātihā /
MS, 2, 7, 8, 4.20 viṣṇoḥ kramo 'sy arātīyato hantā /
MS, 2, 7, 8, 4.23 viṣṇoḥ kramo 'si śatrūyato hantā /
Taittirīyasaṃhitā
TS, 1, 6, 5, 2.2 viṣṇoḥ kramo 'sy abhimātihā gāyatreṇa chandasā pṛthivīm anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.3 viṣṇoḥ kramo 'sy abhiśastihā traiṣṭubhena chandasāntarikṣam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.4 viṣṇoḥ kramo 'sy arātīyato hantā jāgatena chandasā divam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.5 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhena chandasā diśo 'nuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ //
TS, 1, 7, 5, 43.1 viṣṇoḥ kramo 'sy abhimātiheti //
TS, 1, 8, 10, 24.1 viṣṇoḥ kramo 'si //
TS, 5, 2, 1, 1.3 viṣṇoḥ kramo 'sy abhimātihety āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
VaikhGS, 3, 23, 10.0 ṛṣikrameṇa svasyaikārṣadvyārṣatryārṣapañcārṣasaptārṣāc cūḍā vibhajed anuditasyaikām //
Vaitānasūtra
VaitS, 8, 5, 45.1 yajñakramo brāhmaṇāt /
Vasiṣṭhadharmasūtra
VasDhS, 27, 7.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākramaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 5.1 viṣṇoḥ kramo 'si sapatnahā gāyatraṃ chanda āroha pṛthivīm anu vikramasva /
VSM, 12, 5.2 viṣṇoḥ kramo 'sy abhimātihā traiṣṭubhaṃ chanda ārohāntarikṣam anu vikramasva /
VSM, 12, 5.3 viṣṇoḥ kramo 'sy arātīyato hantā jāgataṃ chanda āroha divam anu vikramasva /
VSM, 12, 5.4 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhaṃ chanda āroha diśo 'nu vikramasva //
Vārāhagṛhyasūtra
VārGS, 4, 3.8 śaṃ na indraś cāgniś ca śaṃ no viṣṇur urukramaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 24.1 viṣṇoḥ kramo 'sīti pādam ādadhāti //
VārŚS, 2, 1, 3, 9.1 viṣṇoḥ kramo 'sīti paryāyair yajamānaś caturaḥ kramān krāmati //
VārŚS, 2, 1, 3, 9.1 viṣṇoḥ kramo 'sīti paryāyair yajamānaś caturaḥ kramān krāmati //
VārŚS, 2, 1, 3, 10.1 akrandad agnir iti kramāṇāṃ pāre japati //
VārŚS, 2, 1, 4, 4.1 samāptāsu dīkṣāsu kramavātsapre //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 2, 1, 24.1 ekaṃ rukmaṃ sarve pratimuñcanti tivyapāsaṃ ca kramān krāmanti //
VārŚS, 3, 3, 2, 54.0 viṣṇoḥ kramo 'sīti ratham ākrāmati //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 18, 4, 5.0 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyaiti //
ĀpŚS, 18, 12, 10.1 viṣṇoḥ kramo 'sīti trīn viṣṇukramān prācaḥ krāmati //
ĀpŚS, 18, 17, 2.1 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyeti //
ĀpŚS, 19, 16, 25.1 ya ūrdhvam āśvināt paśavas teṣāṃ sūktakrameṇa vidhiḥ //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 12.1 kramair atyakramīd ity etāṃ ṣaṭtriṃśīm //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 13.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 14.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 15.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 16.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
Ṛgveda
ṚV, 1, 90, 9.2 śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇur urukramaḥ //
ṚV, 3, 54, 14.2 urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ //
ṚV, 5, 87, 4.1 sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut /
ṚV, 7, 99, 6.1 iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī /
ṚV, 8, 77, 10.1 viśvet tā viṣṇur ābharad urukramas tveṣitaḥ /
Arthaśāstra
ArthaŚ, 2, 7, 35.1 kramāvahīnam utkramam avijñātaṃ punaruktaṃ vā vastukam avalikhato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 2, 10, 6.1 arthakramaḥ sambandhaḥ paripūrṇatā mādhuryam audāryaṃ spaṣṭatvam iti lekhasampat //
ArthaŚ, 2, 10, 7.1 tatra yathāvad anupūrvakriyā pradhānasyārthasya pūrvam abhiniveśa ityarthakramaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 67.0 janasanakhanakramagamo viṭ //
Aṣṭādhyāyī, 3, 4, 65.0 śakadhṛṣajñāglāghaṭarabhalabhakramasahārhāstyartheṣu tumun //
Aṣṭādhyāyī, 4, 2, 61.0 kramādibhyo vun //
Buddhacarita
BCar, 3, 31.2 krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarāmupetaḥ //
BCar, 3, 39.2 tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahirjagāma //
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 5, 80.2 vigatahanuravaḥ praśāntaheṣaścakitavimuktapadakramo jagāma //
BCar, 9, 66.1 ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ /
BCar, 10, 22.1 prītiḥ parā me bhavataḥ kulena kramāgatā caiva parīkṣitā ca /
BCar, 10, 25.2 na ca kramaṃ marṣayituṃ matiste bhuṅkṣvārdham asmadviṣayasya śīghram //
BCar, 10, 26.1 evaṃ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ /
Carakasaṃhitā
Ca, Sū., 7, 36.2 hitaṃ krameṇa seveta kramaścātropadiśyate //
Ca, Sū., 7, 37.1 prakṣepāpacaye tābhyāṃ kramaḥ pādāṃśiko bhavet /
Ca, Sū., 7, 64.1 ucite cāhite varjye sevye cānucite kramaḥ /
Ca, Sū., 15, 25.1 yadasevyaṃ viśuddhena yaśca saṃsarjanakramaḥ /
Ca, Sū., 26, 86.2 saṃskārato vīryataśca koṣṭhāvasthākramairapi //
Ca, Sū., 26, 97.2 tacca kramaviruddhaṃ syādyac cātikṣudvaśānugaḥ //
Ca, Nid., 1, 15.1 tatra prathamata eva tāvadādyāṃl lobhābhidrohakopaprabhavān aṣṭau vyādhīnnidānapūrveṇa krameṇa vyākhyāsyāmaḥ tathā sūtrasaṃgrahamātraṃ cikitsāyāḥ /
Ca, Vim., 3, 25.2 yuge yuge dharmapādaḥ krameṇānena hīyate /
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Vim., 3, 50.1 prāgvikārasamutpattir āyuṣaśca kṣayakramaḥ /
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 7.1 liṅgamāmasya jīrṇasya sauṣadhaṃ ca kriyākramam /
Ca, Cik., 3, 61.1 kriyākramavidhau yuktaḥ prāyaḥ prāgapatarpaṇaiḥ /
Ca, Cik., 3, 142.1 balādhiṣṭhānamārogyaṃ yadartho 'yaṃ kriyākramaḥ /
Ca, Cik., 3, 177.2 iti kriyākramaḥ siddho jvaraghnaḥ saṃprakāśitaḥ //
Ca, Cik., 3, 178.1 yeṣāṃ tveṣa kramastāni dravyāṇyūrdhvamataḥ śṛṇu /
Ca, Cik., 3, 196.2 annapānakramaḥ siddho jvaraghnaḥ saṃprakāśitaḥ //
Ca, Cik., 3, 276.1 ato 'gnibalarakṣārthaṃ laṅghanādikramo hitaḥ /
Ca, Cik., 3, 279.2 jvare mārutaje tv ādāv anapekṣyāpi hi kramam //
Ca, Cik., 3, 282.2 taṃ krameṇa yathoktena laṅghanālpāśanādinā //
Ca, Cik., 3, 286.1 jvarān doṣakramāpekṣī yathoktairauṣadhairjayet /
Ca, Cik., 3, 342.2 laṅghanoṣṇopacārādiḥ kramaḥ kāryaśca pūrvavat //
Ca, Cik., 3, 344.2 jvarakriyākramāpekṣī kuryāttattaccikitsitam //
Ca, Cik., 4, 61.1 ūrdhvage śuddhakoṣṭhasya tarpaṇādiḥ kramo hitaḥ /
Ca, Cik., 4, 110.3 mārgau sādhyamasādhyaṃ yāpyaṃ kāryakramaṃ caiva //
Ca, Cik., 5, 20.1 kriyākramamataḥ siddhaṃ gulmināṃ gulmanāśanam /
Ca, Cik., 5, 64.2 vyāmiśradoṣe vyāmiśra eṣa eva kriyākramaḥ //
Ca, Cik., 5, 160.2 niratyayaḥ kramaścāsyā dravo māṃsarasaudanaḥ //
Ca, Cik., 5, 187.2 gulmasya raudhirasya kriyākramaḥ strībhavasyoktaḥ //
Ca, Cik., 5, 189.1 heturliṅgaṃ siddhiḥ kriyākramaḥ sādhyatā na yogāśca /
Ca, Cik., 1, 3, 36.1 kramavṛddhyā daśāhāni daśapaippalikaṃ dinam /
Garbhopaniṣat
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
Lalitavistara
LalVis, 7, 97.35 dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
Mahābhārata
MBh, 1, 1, 63.32 vākyajātiviśeṣāṃśca lokayātrākramaśca yaḥ /
MBh, 1, 1, 69.2 janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ //
MBh, 1, 64, 32.1 yajñavidyāṅgavidbhiśca kramadbhiśca kramān api /
MBh, 1, 64, 35.1 yajñasaṃskāravidbhiśca kramaśikṣā viśāradaiḥ /
MBh, 1, 76, 17.5 kṣatriyādyāḥ kramādhastān nottarottarakāriṇaḥ /
MBh, 1, 107, 24.1 jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ /
MBh, 1, 108, 15.1 nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa /
MBh, 1, 123, 56.2 tenaiva kramayogena jijñāsuḥ paryapṛcchata //
MBh, 1, 180, 3.2 na hyarhatyeṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ //
MBh, 1, 185, 15.2 vākyaṃ yathāvan nṛpateḥ samagram uvāca tān sa kramavit krameṇa //
MBh, 1, 190, 13.1 krameṇa cānena narādhipātmajā varastriyāste jagṛhustadā karam /
MBh, 1, 200, 9.28 dvipadasya ca dharmasya kramadharmasya pāragaḥ /
MBh, 1, 203, 7.1 yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca /
MBh, 2, 13, 54.2 yojanānte śatadvāraṃ vikramakramatoraṇam /
MBh, 2, 16, 4.1 sunayasyānapāyasya saṃyuge paramaḥ kramaḥ /
MBh, 2, 53, 23.2 bhavatveṣa kramastāta jayāmyenaṃ durodaram //
MBh, 3, 61, 46.2 kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha //
MBh, 3, 99, 19.1 teṣāṃ tu tatra kramakālayogād ghorā matiś cintayatāṃ babhūva /
MBh, 3, 104, 22.2 anena kramayogena mā te buddhir ato 'nyathā //
MBh, 3, 147, 12.2 sāgaraḥ plavagendreṇa krameṇaikena laṅghitaḥ //
MBh, 3, 187, 13.2 pādau śūdrā bhajante me vikrameṇa krameṇa ca //
MBh, 3, 214, 17.1 ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ /
MBh, 3, 233, 9.2 krameṇa mṛdunā yuddham upakrāmanta bhārata //
MBh, 5, 47, 80.2 śramaśca te yudhyamānasya na syād ākāśe vā apsu caiva kramaḥ syāt //
MBh, 5, 109, 25.2 catasraḥ kramayogena kāmāśāṃ gantum icchasi //
MBh, 5, 119, 20.2 etasmin eva kāle tu mṛgacaryākramāgatām /
MBh, 5, 133, 5.1 sa samīkṣyakramopeto mukhyaḥ kālo 'yam āgataḥ /
MBh, 5, 146, 29.1 rājyaṃ kurūṇām anupūrvabhogyaṃ kramāgato naḥ kuladharma eṣaḥ /
MBh, 5, 147, 34.2 kramāgataṃ rājyam idaṃ pareṣāṃ hartuṃ kathaṃ śakṣyasi durvinītaḥ //
MBh, 6, 15, 75.2 krameṇa yena yasmiṃśca kāle yacca yathā ca tat //
MBh, 8, 26, 45.2 na vo mad anyaḥ prasahed raṇe 'rjunaṃ kramāgataṃ mṛtyum ivograrūpiṇam //
MBh, 9, 4, 26.2 prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam //
MBh, 9, 34, 32.2 yayau krameṇāpratimaprabhāvas tataḥ kurukṣetram udāravṛttaḥ //
MBh, 12, 105, 40.2 tadā nirvidyate so 'rthāt paribhagnakramo naraḥ //
MBh, 12, 139, 13.1 tretādvāparayoḥ saṃdhau purā daivavidhikramāt /
MBh, 12, 224, 57.2 ātmasiddhistu vedeṣu procyate daśabhiḥ kramaiḥ //
MBh, 12, 224, 58.2 tadanteṣu yathāyuktaṃ kramayogena lakṣyate //
MBh, 12, 230, 11.2 vedānteṣu punar vyaktaṃ kramayogena lakṣyate //
MBh, 12, 279, 9.1 sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ /
MBh, 12, 308, 79.1 saukṣmyaṃ saṃkhyākramau cobhau nirṇayaḥ saprayojanaḥ /
MBh, 12, 308, 83.2 kramayogaṃ tam apyāhur vākyaṃ vākyavido janāḥ //
MBh, 12, 308, 120.2 anena kramayogena pūrvaṃ pūrvaṃ na labhyate //
MBh, 12, 313, 25.1 anena kramayogena bahujātiṣu karmaṇā /
MBh, 12, 319, 2.2 pādāt prabhṛtigātreṣu krameṇa kramayogavit //
MBh, 12, 329, 5.2 tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat /
MBh, 12, 329, 42.1 ākāśagaṅgāgataśca purā bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ /
MBh, 12, 330, 36.2 so 'ham evottare bhāge kramākṣaravibhāgavit //
MBh, 12, 330, 37.2 pāñcālena kramaḥ prāptastasmād bhūtāt sanātanāt /
MBh, 12, 330, 37.3 bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ //
MBh, 12, 330, 38.2 kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ //
MBh, 12, 335, 71.2 pāñcālena kramaḥ prāpto rāmeṇa pathi deśite //
MBh, 12, 337, 67.1 pañcarātravido ye tu yathākramaparā nṛpa /
MBh, 13, 47, 16.1 daśadhā pravibhaktasya dhanasyaiṣa bhavet kramaḥ /
MBh, 13, 47, 48.1 eṣa eva kramo hi syāt kṣatriyāṇāṃ yudhiṣṭhira /
MBh, 13, 75, 17.2 gopradātā samāpnoti samastān aṣṭame krame //
MBh, 13, 135, 22.1 īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ /
MBh, 14, 90, 19.2 kramayuktaṃ ca yuktaṃ ca cakrustatra dvijarṣabhāḥ //
MBh, 15, 11, 19.2 krameṇānena mokṣaḥ syāccharīram api kevalam //
Manusmṛti
ManuS, 2, 18.1 tasmin deśe ya ācāraḥ pāramparyakramāgataḥ /
ManuS, 2, 164.1 anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ /
ManuS, 6, 85.1 anena kramayogena parivrajati yo dvijaḥ /
ManuS, 8, 24.2 varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām //
ManuS, 9, 84.2 tāsāṃ varṇakrameṇa syāj jyaiṣṭhyaṃ pūjā ca veśma ca //
Mūlamadhyamakārikāḥ
MMadhKār, 4, 7.2 sarveṣām eva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ //
MMadhKār, 6, 2.2 sati vāsati vā rāge rakte 'pyeṣa samaḥ kramaḥ //
MMadhKār, 10, 15.1 agnīndhanābhyāṃ vyākhyāta ātmopādānayoḥ kramaḥ /
Nyāyasūtra
NyāSū, 2, 1, 11.0 yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām //
NyāSū, 3, 2, 6.0 kramavṛttitvāt ayugapat grahaṇam //
NyāSū, 4, 1, 18.0 kramanirdeśādapratiṣedhaḥ //
NyāSū, 5, 2, 8.0 varṇakramanirdeśavannirarthakam //
Rāmāyaṇa
Rām, Bā, 28, 10.1 trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ /
Rām, Ki, 24, 8.2 dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ //
Rām, Su, 19, 24.2 asurebhyaḥ śriyaṃ dīptāṃ viṣṇustribhir iva kramaiḥ //
Rām, Su, 45, 5.2 satūṇam aṣṭāsinibaddhabandhuraṃ yathākramāveśitaśaktitomaram //
Rām, Yu, 31, 49.1 ānantaryam abhiprepsuḥ kramayogārthatattvavit /
Rām, Utt, 5, 28.1 jyeṣṭhakrameṇa sā teṣāṃ rākṣasānām arākṣasī /
Rām, Utt, 58, 12.1 prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam /
Saundarānanda
SaundĀ, 2, 1.1 tataḥ kadācitkālena tadavāpa kulakramāt /
SaundĀ, 4, 45.1 tataḥ kramairdīrghatamaiḥ pracakrame kathaṃ nu yāto na gururbhavediti /
SaundĀ, 9, 18.2 yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṃ jarā //
SaundĀ, 13, 9.2 abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam //
SaundĀ, 13, 9.2 abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam //
SaundĀ, 14, 28.1 evamādiḥ kramaḥ saumya kāryo jāgaraṇaṃ prati /
SaundĀ, 16, 70.2 tato dvitīyaṃ kramam ārabheta na tveva heyo guṇavān prayogaḥ //
SaundĀ, 17, 72.1 tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 6.0 tayoḥ kramo yathānitaretarāṅgabhūtānām //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 28.1 ekaikaṃ nyūnam uddiṣṭaṃ varṇe varṇe yathā kramam /
Yogasūtra
YS, 3, 15.1 kramānyatvaṃ pariṇāmānyatve hetuḥ //
YS, 3, 52.1 kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam //
YS, 4, 31.1 tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām //
YS, 4, 32.1 kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ //
Abhidharmakośa
AbhidhKo, 1, 21.1 vivādamūlasaṃsārahetutvāt kramakāraṇāt /
AbhidhKo, 1, 22.1 skandheṣvasaṃskṛtaṃ noktamarthāyogāt kramaḥ punaḥ /
AbhidhKo, 1, 23.2 dūrāśutaravṛttyānyat yathāsthānaṃ kramo'thavā //
AbhidhKo, 2, 16.1 kramamṛtyau tu catvāri śubhe sarvatra pañca ca /
Amarakośa
AKośa, 2, 422.2 adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt //
AKośa, 2, 447.1 dhyānayogāsane brahmāsanaṃ kalpe vidhikramau /
Amaruśataka
AmaruŚ, 1, 33.2 jñāte'līkanimīlane nayanayordhūrtasya romāñcato lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ //
AmaruŚ, 1, 43.2 prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 1.3 māsair dvisaṃkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ /
AHS, Sū., 3, 4.1 tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt /
AHS, Sū., 3, 58.2 tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt //
AHS, Sū., 4, 15.1 hitaṃ viśramaṇaṃ tatra vātaghnaś ca kriyākramaḥ /
AHS, Sū., 5, 46.1 śataparvakakāntāranaipālādyās tataḥ kramāt /
AHS, Sū., 18, 28.2 bhuñjāno raktaśālyannaṃ bhajet peyādikaṃ kramam //
AHS, Sū., 18, 46.1 yāty agnir mandatāṃ tasmāt kramaṃ peyādim ācaret /
AHS, Sū., 18, 47.1 peyāṃ na pāyayet teṣāṃ tarpaṇādikramo hitaḥ /
AHS, Sū., 25, 38.1 aṣṭāṅgulā nimnamukhās tisraḥ kṣārauṣadhakrame /
AHS, Śār., 1, 95.2 viśudhyati ca duṣṭāsraṃ dvitrirātram ayaṃ kramaḥ //
AHS, Śār., 2, 12.1 māsatulyadinānyevaṃ peyādiḥ patite kramaḥ /
AHS, Śār., 3, 66.1 māsena yāti śukratvam annaṃ pākakramādibhiḥ /
AHS, Cikitsitasthāna, 1, 2.2 balādhiṣṭhānam ārogyam ārogyārthaḥ kriyākramaḥ //
AHS, Cikitsitasthāna, 1, 83.2 laṅghanādikramaṃ tatra kuryād ā kaphasaṃkṣayāt //
AHS, Cikitsitasthāna, 1, 136.1 yo varṇitaḥ pittaharo doṣopakramaṇe kramaḥ /
AHS, Cikitsitasthāna, 5, 64.1 pīnase 'pi kramam imaṃ vamathau ca prayojayet /
AHS, Cikitsitasthāna, 6, 44.2 yukto vireko hṛdyaḥ syāt kramaḥ śuddhe ca pittahā //
AHS, Cikitsitasthāna, 8, 52.1 kramo 'yaṃ bhinnaśakṛtāṃ vakṣyate gāḍhavarcasām /
AHS, Cikitsitasthāna, 8, 157.1 maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān /
AHS, Cikitsitasthāna, 11, 17.2 tasya pūrveṣu rūpeṣu snehādikrama iṣyate //
AHS, Cikitsitasthāna, 13, 33.2 vimlāpanād ṛte cāsya śleṣmagranthikramo hitaḥ //
AHS, Cikitsitasthāna, 14, 119.1 svaṃ svaṃ kuryāt kramaṃ miśraṃ miśradoṣe ca kālavit /
AHS, Cikitsitasthāna, 16, 57.2 pāṇḍurogeṣu kuśalaḥ śophoktaṃ ca kriyākramam //
AHS, Cikitsitasthāna, 20, 22.2 ūrdhvādhaḥśodhite kuryāt pañcakolayutaṃ kramam //
AHS, Utt., 5, 20.4 vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam //
AHS, Utt., 9, 11.1 snehasvedādikas tasminn iṣṭo vātaharaḥ kramaḥ /
AHS, Utt., 9, 16.1 lekhane bhedane cāyaṃ kramaḥ sarvatra vartmani /
AHS, Utt., 13, 44.1 maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ /
AHS, Utt., 18, 34.1 kramo 'yaṃ malapūrṇe 'pi karṇe kaṇḍvāṃ kaphāpaham /
AHS, Utt., 20, 15.1 yakṣmakṛmikramaṃ kurvan yāpayed duṣṭapīnasam /
AHS, Utt., 20, 23.2 pūyarakte nave kuryād raktapīnasavat kramam //
AHS, Utt., 22, 27.1 eṣām apyuddhṛtau snigdhasvāduśītakramo hitaḥ /
AHS, Utt., 24, 19.1 vātābhitāpavihitaḥ kampe dāhād vinā kramaḥ /
AHS, Utt., 27, 22.2 kaṣāyaiḥ pratisāryo 'tha śeṣo bhaṅgoditaḥ kramaḥ //
AHS, Utt., 28, 38.2 kramavṛddham idaṃ madhudrutaṃ piṭikāsthaulyabhagandarāñjayet //
AHS, Utt., 30, 3.1 eṣa vāte viśeṣeṇa kramaḥ pittāsraje punaḥ /
AHS, Utt., 34, 11.1 alajyāṃ srutaraktāyām ayam eva kriyākramaḥ /
AHS, Utt., 34, 12.2 kramaḥ pittavisarpoktaḥ puṣkaravyūḍhayor hitaḥ //
AHS, Utt., 34, 17.1 ayam eva prayojyaḥ syād avapāṭyām api kramaḥ /
Bodhicaryāvatāra
BoCA, 6, 113.2 jineṣu gauravaṃ yadvan na sattveṣviti kaḥ kramaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 38.2 kulakramāgato vṛddhaḥ sūpakāraḥ pramāpitaḥ //
BKŚS, 1, 51.1 kiṃ tu sattvavatām eṣa śaṅkāśūnyadhiyāṃ kramaḥ /
BKŚS, 10, 31.2 varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ //
BKŚS, 10, 40.2 kulakramāgatā bhṛtyā rathavāhanajīvinaḥ //
BKŚS, 11, 74.1 tato 'ham anapekṣyaiva tatkṛtānukṛtakramam /
BKŚS, 17, 44.1 yāpitāyāṃ tu yāminyāṃ kṛtapūrvāhṇikakramam /
BKŚS, 17, 116.2 iti kramāgataṃ tātas tātād āgamitaṃ mayā //
BKŚS, 24, 41.2 punarvasor agād vīṇā kramāt taṃ gaṅgarakṣitam //
BKŚS, 24, 43.1 kramaprāptā tato vīṇā gomukhaṃ gaṅgarakṣitāt /
BKŚS, 26, 12.1 tataḥ kramaṃ parityajya kāmāvasthāparaṃparā /
Daśakumāracarita
DKCar, 1, 1, 68.3 kālakrameṇa natāṅgī garbhiṇī jātā //
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
Divyāvadāna
Divyāv, 3, 1.0 yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato 'rthe naukramo māpitaḥ //
Divyāv, 3, 1.0 yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato 'rthe naukramo māpitaḥ //
Divyāv, 18, 543.1 gatvā ca tasmin gṛhe vikālam avyaktiṃ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravṛttā pāpakenāsaddharmeṇa //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Divyāv, 18, 601.1 tatastena dārakeṇainaṃ antargṛhaviśrabdhacārakramam avekṣya nirgacchantaṃ parāpṛṣṭhībhūtvā śarīre 'sya śastraṃ nipātya jīvitād vyaparopayati //
Divyāv, 18, 623.1 tenāpi tathā anupūrvakrameṇa pṛṣṭvā pratyākhyātaḥ //
Harivaṃśa
HV, 7, 37.2 atītā vartamānāś ca krameṇaitena bhārata //
HV, 15, 12.2 śikṣāṃ utpādya tapasā kramo yena pravartitaḥ /
HV, 15, 54.1 tatas taiḥ sa kramaḥ sarvaḥ prayuktaḥ śāstrakovidaiḥ /
HV, 19, 29.1 kramaṃ praṇīya pāñcālaḥ śikṣām utpādya kevalām /
HV, 30, 9.1 yena lokān kramair jitvā tribhis trīṃs tridaśepsayā /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 101.1 anyedyur apyanenaiva krameṇa naktaṃdinam atyavāhayat //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 133.1 taddhi naḥ kulakramāgataṃ rājakulam //
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Kirātārjunīya
Kir, 2, 50.1 aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasantatiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 19.1 kālakrameṇātha tayoḥ pravṛtte svarūpayogye surataprasaṅge /
KumSaṃ, 5, 32.2 umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ //
Kāmasūtra
KāSū, 2, 2, 31.2 raticakre pravṛtte tu naiva śāstraṃ na ca kramaḥ //
KāSū, 2, 6, 35.2 kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam //
Kātyāyanasmṛti
KātySmṛ, 1, 164.1 yāvan yasmin samācāraḥ pāraṃparyakramāgataḥ /
KātySmṛ, 1, 252.1 lekhyaṃ tu sākṣimatkāryam aviluptākṣarakramam /
KātySmṛ, 1, 253.2 ahīnakramacihnaṃ ca lekhyaṃ tat siddhim āpnuyāt //
KātySmṛ, 1, 267.2 ahīnakramacihnaṃ ca lekhyaṃ tatsiddhim āpnuyāt //
KātySmṛ, 1, 270.1 deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam /
KātySmṛ, 1, 555.1 pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt /
KātySmṛ, 1, 865.2 asavarṇaprasūtaś ca kramoḍhāyāṃ ca yo bhavet //
KātySmṛ, 1, 884.2 udakaṃ caiva dāsaś ca nibandho yaḥ kramāgataḥ //
KātySmṛ, 1, 893.2 janmanām aparijñāne labhetāṃśaṃ kramāgatam //
Kāvyādarśa
KāvĀ, 1, 33.2 tadbhavas tatsamo deśīty anekaḥ prākṛtakramaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 5.1 samāsātiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 15.2 kṛtāgasāṃ mārgabhidāṃ ca śāsanāḥ pitṛkramādhyāsitatādṛśāsanāḥ //
KāvyAl, 4, 5.1 kramavṛttiṣu varṇeṣu saṃghātādi na yujyate /
KāvyAl, 4, 20.1 yathopadeśaṃ kramaśo nirdeśo'tra kramo mataḥ /
KāvyAl, 6, 9.2 varṇānāṃ kramavṛttitvān nyāyyā nāpi ca saṃhatiḥ //
KāvyAl, 6, 28.1 kramāgataṃ śrutisukhaṃ śabdamarthyamudīrayet /
Kūrmapurāṇa
KūPur, 1, 3, 1.3 idānīṃ kramamasmākamāśramāṇāṃ vada prabho //
KūPur, 1, 35, 1.2 kathayiṣyāmi te vatsa tīrthayātrāvidhikramam /
KūPur, 1, 41, 30.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
KūPur, 1, 41, 32.2 paurṇamāsyāṃ sa dṛśyeta sampūrṇe divasakramāt //
KūPur, 1, 49, 34.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
KūPur, 2, 6, 9.2 mahadādikrameṇaiva mama tejo vijṛmbhate //
Laṅkāvatārasūtra
LAS, 2, 13.2 nirābhāsaḥ kramaḥ kena jinaputrāśca te kutaḥ //
LAS, 2, 29.1 bhūmikramo bhavetkena nirābhāsagatiśca kā /
LAS, 2, 70.2 cittamātraṃ na dṛśyo'sti bhūmīnāṃ nāsti vai kramaḥ //
LAS, 2, 74.1 haste dhanuḥkrame krośe yojane hyardhayojane /
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 118.1 vaikalyādviṣayāṇāṃ hi kramavṛttyā pravartate /
LAS, 2, 119.1 pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.31 dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.33 ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante /
LAS, 2, 143.35 atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate /
LAS, 2, 143.35 atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate /
LAS, 2, 143.36 ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante /
LAS, 2, 143.37 tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvānmahāmate kramavṛttyā notpadyante /
LAS, 2, 143.41 tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
Liṅgapurāṇa
LiPur, 1, 2, 38.2 sudarśanasya cākhyānaṃ kramasaṃnyāsalakṣaṇam //
LiPur, 1, 7, 11.1 evaṃ kramāgataṃ jñānaṃ mukhādeva nṛṇāṃ vibhoḥ /
LiPur, 1, 23, 13.1 yadāhaṃ punareveha pītavarṇo yugakramāt /
LiPur, 1, 24, 67.1 tataḥ pañcadaśe prāpte parivarte kramāgate /
LiPur, 1, 24, 76.1 tataḥ saptadaśe caiva parivarte kramāgate /
LiPur, 1, 24, 90.2 atha ekonaviṃśe tu parivarte kramāgate //
LiPur, 1, 24, 99.2 ekaviṃśe punaḥ prāpte parivarte kramāgate //
LiPur, 1, 24, 114.2 pañcaviṃśe punaḥ prāpte parivarte kramāgate //
LiPur, 1, 24, 120.2 saptaviṃśe punaḥ prāpte parivarte kramāgate //
LiPur, 1, 24, 124.2 aṣṭāviṃśe punaḥ prāpte parivarte kramāgate //
LiPur, 1, 24, 139.2 manvādikṛṣṇaparyantamaṣṭāviṃśad yugakramāt //
LiPur, 1, 27, 1.2 vakṣyāmi śṛṇu saṃkṣepālliṅgārcanāvidhikramam /
LiPur, 1, 56, 4.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
LiPur, 1, 56, 7.2 evamāpyāyitaṃ somaṃ śuklapakṣe dinakramāt //
LiPur, 1, 56, 12.2 evaṃ dinakramātpīte vibudhaistu niśākare //
LiPur, 1, 59, 20.1 etena kramayogena bhūmyardhe dakṣiṇottare /
LiPur, 1, 60, 12.1 kālādṛte na niyamo na dīkṣā nāhnikakramaḥ /
LiPur, 1, 70, 348.1 yaḥ paṭhecchṛṇuyādvāpi ādisargakramaṃ śubham /
LiPur, 1, 79, 36.2 iti saṃkṣepataḥ prokto liṅgārcanavidhikramaḥ //
LiPur, 1, 83, 55.1 kuryādvarṣaṃ krameṇaiva vyutkrameṇāpi vā dvijāḥ /
LiPur, 1, 85, 3.3 kramopāyaṃ mahābhāga śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 85, 58.1 aṅganyāsaṃ tataḥ paścādakṣarāṇāṃ vidhikramāt /
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 85, 230.1 iti te sarvamākhyātaṃ pañcākṣaravidhikramam /
LiPur, 1, 85, 231.1 śrāvayecca dvijāñchuddhānpañcākṣaravidhikramam /
LiPur, 1, 86, 153.1 kramo'yaṃ malapūrṇasya jñānaprāpterdvijottamāḥ /
LiPur, 1, 87, 15.2 kramo 'vivakṣito bhūtavivṛddhaḥ parameṣṭhinaḥ //
LiPur, 1, 88, 8.2 tatsarvaṃ kramayogena hyucyamānaṃ nibodhata //
LiPur, 1, 89, 33.1 gurūpadeśayuktānāṃ vṛddhānāṃ kramavarttinām /
LiPur, 1, 91, 51.2 viṣṇukramāstrayastvete ṛksāmāni yajūṃṣi ca //
LiPur, 2, 3, 59.1 śikṣākrameṇa saṃyuktastatra gānam aśikṣayat /
LiPur, 2, 3, 109.2 eṣa vo muniśārdūlāḥ prokto gītakramo muneḥ //
LiPur, 2, 18, 43.1 pañcabhūtāni saṃyamya mātrāvidhiguṇakramāt /
LiPur, 2, 19, 31.1 somādivṛndaṃ ca yathākrameṇa sampūjya mantrairvihitakrameṇa /
LiPur, 2, 21, 70.2 pratitattvaṃ kramo hyeṣa yogamārgeṇa suvrata //
LiPur, 2, 21, 83.1 evaṃ saṃkṣepataḥ prokto hyadhikārividhikramaḥ /
LiPur, 2, 22, 77.1 sāmānyaṃ sarvamārgeṣu pāraṃparyakrameṇa ca /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 39.1 pradakṣiṇakramapādena aśvamedhaphalaṃ śatam /
LiPur, 2, 25, 104.2 īśānādikrameṇaiva śaktibījakrameṇa ca //
LiPur, 2, 25, 104.2 īśānādikrameṇaiva śaktibījakrameṇa ca //
LiPur, 2, 34, 3.2 pañcāvaraṇamārgeṇa pāraṃparyakrameṇa ca //
LiPur, 2, 35, 1.2 atha te sampravakṣyāmi hemadhenuvidhikramam /
LiPur, 2, 37, 1.2 athātaḥ sampravakṣyāmi tiladhenuvidhikramam /
LiPur, 2, 45, 1.3 jīvacchrāddhakramo 'smākaṃ vaktumarhasi sāṃpratam //
LiPur, 2, 45, 4.1 śrāddhamārgakramaṃ sākṣācchrāddhārhāṇāmapi kramam /
LiPur, 2, 45, 4.1 śrāddhamārgakramaṃ sākṣācchrāddhārhāṇāmapi kramam /
LiPur, 2, 45, 11.1 paristīrya svaśākhoktaṃ pāraṃparyakramāgatam /
LiPur, 2, 47, 41.2 vaktrakrameṇa hotavyaṃ gāyatryaṅgakrameṇa ca //
LiPur, 2, 47, 41.2 vaktrakrameṇa hotavyaṃ gāyatryaṅgakrameṇa ca //
LiPur, 2, 48, 2.2 bhānoḥ pañcāgninā kāryaṃ dvādaśāgnikrameṇa vā //
LiPur, 2, 48, 42.2 pratiṣṭhā kathitā divyā pāraṃparyakramāgatā //
LiPur, 2, 54, 9.2 pārāśaryāya kathitaṃ pāraṃparyakramāgatam //
LiPur, 2, 55, 9.2 nāḍīśuddhyadhiko yastu recakādikramānvitaḥ //
LiPur, 2, 55, 21.2 dhārmikāyākṛtaghnāya dātavyaṃ kramapūrvakam //
Matsyapurāṇa
MPur, 47, 72.1 trailokyaṃ vo hṛtaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ /
MPur, 50, 18.2 agnihotrakrameṇaiva sā suṣvāpa mahāvratā //
MPur, 51, 18.2 anirdeśyānivāryāṇāmagnīnāṃ śṛṇuta kramam //
MPur, 76, 5.1 tāmapyupoṣya vidhivadanenaiva krameṇa tu /
MPur, 106, 3.2 kathayiṣyāmi te rājaṃstīrthayātrāvidhikramam /
MPur, 124, 43.2 etena kramayogeṇa yadā kāṣṭhāṃ tu dakṣiṇām //
MPur, 126, 36.2 śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti //
MPur, 126, 44.2 bāhyato'nantaraṃ caiva maṇḍalaṃ divasakramāt //
MPur, 126, 55.1 āpūryate paro bhāgaḥ somasya tu ahaḥkramāt /
MPur, 126, 56.2 āpūrayandadau tena bhāgaṃ bhāgamahaḥkramāt //
MPur, 126, 59.1 evamāpyāyate somaḥ śuklapakṣeṣvahaḥkramāt /
MPur, 126, 63.1 prakṣīyate pare hyātmā pīyamānakalākramāt /
MPur, 126, 65.2 evaṃ dinakramātpīte devaiścāpi niśākare //
MPur, 128, 15.2 etena kramayogeṇa bhūmyardhe dakṣiṇottare //
MPur, 128, 77.1 nakṣatreṣu ca yujyante gacchanto niyatakramāt /
MPur, 141, 23.2 suṣumnāpyāyamānasya bhāgaṃ bhāgamahaḥkramāt //
MPur, 141, 25.2 evamāpyāyitaḥ somaḥ śuklapakṣe'pyahaḥkramāt /
MPur, 141, 26.2 āpyāyayatsuṣumnena bhāgaṃ bhāgamahaḥkramāt //
MPur, 141, 55.2 daśabhiḥ pañcabhiścaiva kalābhirdivasakramāt //
MPur, 142, 39.1 kramāgataṃ mayāpyetattubhyaṃ noktaṃ yugadvayam /
MPur, 144, 12.1 te tu brāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ /
MPur, 145, 12.1 krameṇaitena vijñeye hrāsavṛddhī yuge yuge /
MPur, 145, 18.2 yathākramopabhogāśca devānāṃ paśumūrtayaḥ //
MPur, 148, 66.2 nītau kramād deśakālaripuyogyakramād idam //
MPur, 153, 173.2 sunirmalaṃ kramāyātaṃ kuputraḥ svaṃ mahākulam //
MPur, 154, 234.1 dadarśa śaṃkaraṃ kāmaḥ kramaprāptāntikaṃ śanaiḥ /
MPur, 154, 427.2 nānāmaṅgalasaṃdohān yathāvatkramapūrvakam //
MPur, 154, 464.1 śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam /
Meghadūta
Megh, Uttarameghaḥ, 50.2 kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa //
Nāradasmṛti
NāSmṛ, 2, 1, 30.2 svatantras tatra tu gṛhī yasya yat syāt kramāgatam //
NāSmṛ, 2, 1, 47.1 kramāgataṃ prītidāyaḥ prāptaṃ ca saha bhāryayā /
NāSmṛ, 2, 1, 116.2 tat pramāṇaṃ smṛtaṃ lekhyam aviluptakramākṣaram //
NāSmṛ, 2, 3, 11.1 kramāgateṣv eṣa dharmo vṛteṣv ṛtvikṣu ca svayam /
NāSmṛ, 2, 5, 27.2 prasādāt svāmino 'nyatra dāsyam eṣāṃ kramāgatam //
NāSmṛ, 2, 6, 1.1 bhṛtānāṃ vetanasyokto dānādānavidhikramaḥ /
NāSmṛ, 2, 11, 24.1 kṣetraṃ tripuruṣaṃ yat syād gṛhaṃ vā syāt kramāgatam /
NāSmṛ, 2, 12, 62.2 sthānasaṃbhāṣaṇāmodās trayaḥ saṃgrahaṇakramāḥ //
Nāṭyaśāstra
NāṭŚ, 4, 79.1 ūrdhvajānukramaṃ kuryād alātakamiti smṛtam /
NāṭŚ, 4, 111.2 pṛṣṭhataḥ kuñcitaṃ kṛtvā vyatikrāntakramaṃ tataḥ //
NāṭŚ, 4, 114.2 svastikāpasṛtau pādāvapaviddhakramau yadā //
NāṭŚ, 4, 123.2 pārśvakrāntakramaṃ kṛtvā purastādatha pātayet //
NāṭŚ, 4, 126.2 atikrāntakramaṃ kṛtvā purastāt samprasārayet //
NāṭŚ, 4, 139.2 kṛtvoruvalitaṃ pādamapakrāntakramaṃ nyaset //
NāṭŚ, 4, 143.2 atikrāntakramaṃ kṛtvā samutplutya nipātayet //
NāṭŚ, 4, 144.2 ḍolāpādakramaṃ kṛtvā samutplutya nipātayet //
NāṭŚ, 4, 146.2 dolāpādakramaṃ kṛtvā hastau tadanugāvubhau //
NāṭŚ, 4, 149.2 alātaṃ ca puraḥkṛtvā dvitīyaṃ ca drutakramam //
NāṭŚ, 4, 153.2 dolāpādakramaṃ kṛtvā talasaṃghaṭṭitau karau //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 44, 4.0 etasmin kāraṇe prapattyādi kramopayogi draṣṭavyam //
PABh zu PāśupSūtra, 2, 15, 17.0 saṃgrahapratigrahahiṃsādirahitena krameṇa svaśarīrasamutthābhiḥ kāyikavācikamānasikābhirijyate yasmāt //
PABh zu PāśupSūtra, 2, 16, 2.0 nāyāntyādhyātmikādhibhautikādhidaivikās teṣāṃ svaśāstroktena krameṇa manasi saṃmatānāṃ matānām anupāyataḥ pratīkāram akurvatāṃ tapo niṣpadyate //
PABh zu PāśupSūtra, 3, 17, 7.0 āha kiṃ hasitādivad yathāpāṭhakrameṇaiva krāthanādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 5, 11.0 kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni //
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 9, 36.0 āha asmin krame uttamatvena vyākhyāyamānaṃ ka ādyaḥ śodhakaḥ //
PABh zu PāśupSūtra, 4, 10, 31.0 vyaktaliṅgapūrvakatvād avyaktādikramasya //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 13, 1.0 atra bhūyiṣṭham iti krame prāye ca bhavati //
PABh zu PāśupSūtra, 5, 13, 3.0 tasmāt sūcyagreṇotpalapattraśatabhedanakramavat kramād dūradarśanādayaḥ pravartanta ityarthaḥ //
PABh zu PāśupSūtra, 5, 15, 2.0 alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam //
PABh zu PāśupSūtra, 5, 17, 9.0 apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 6.1 puṣpāṇi ca punar dhūpam eṣa kramaḥ smṛtaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 11.0 tatkramaś ca saṃskārakārikāyāṃ draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 60.0 na caiṣāṃ kramo niyamyate //
Saṃvitsiddhi
SaṃSi, 1, 177.2 yaugapadyakramāyogādyavacchedavidhānayoḥ //
Suśrutasaṃhitā
Su, Sū., 3, 9.2 vāraṇo yuktasenīya āturakramabhūmikau //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Śār., 2, 27.2 karmānte ca kramaṃ hy enamārabheta vicakṣaṇaḥ //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 4, 6.2 śrotrādiṣu prakupite kāryaścānilahā kramaḥ //
Su, Cik., 7, 4.1 tasya pūrveṣu rūpeṣu snehādikrama iṣyate /
Su, Cik., 17, 17.1 sarvāṃś ca pakvān pariśodhya dhīmān vraṇakrameṇopacaredyathoktam /
Su, Cik., 18, 40.2 yadṛcchayā copagatāni pākaṃ pākakrameṇopacaredvidhijñaḥ //
Su, Cik., 18, 50.2 pākakramo vāpi sadā vidheyo vaidyena pākaṃ gatayoḥ kathaṃcit //
Su, Cik., 19, 9.1 bhindyāttataḥ prabhinnāyāṃ yathoktaṃ kramamācaret /
Su, Cik., 19, 9.2 pittajāyāmapakvāyāṃ pittagranthikramo hitaḥ //
Su, Cik., 19, 12.1 pittagranthikramaṃ kuryādāme pakve ca sarvadā /
Su, Cik., 19, 13.2 vimlāpanādṛte vāpi śleṣmagranthikramo hitaḥ //
Su, Cik., 19, 21.1 aprāptaphalakoṣāyāṃ vātavṛddhikramo hitaḥ /
Su, Cik., 22, 36.1 śirobastirhitaścāpi kramo yaścānilāpahaḥ /
Su, Cik., 22, 52.2 galaśuṇḍīṃ tu saṃchidya kuryāt prāptamimaṃ kramam //
Su, Cik., 25, 13.1 tasmād āśu bhiṣak teṣu snehādikramamācaret /
Su, Cik., 31, 6.1 ata ūrdhvaṃ kaṣāyasnehapākakramam upadekṣyāmaḥ /
Su, Cik., 31, 11.1 ata ūrdhvaṃ snehapākakramam upadekṣyāmaḥ /
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 37, 70.1 snehabastikrameṣvevaṃ vidhimāhurmanīṣiṇaḥ /
Su, Cik., 37, 75.2 yathoktena vidhānena parihārakrameṇa ca //
Su, Cik., 37, 127.1 samyagdattasya liṅgāni vyāpadaḥ krama eva ca /
Su, Cik., 38, 7.2 viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ //
Su, Cik., 38, 8.1 api hīnakramaṃ kuryānna tu kuryādatikramam /
Su, Cik., 38, 23.1 āvasthikaṃ kramaṃ cāpi buddhvā kāryaṃ nirūhaṇam /
Su, Cik., 38, 99.1 yojyastvataḥ sukhenaiva nirūhakramamicchatā /
Su, Cik., 39, 13.1 ekadvitriguṇaḥ samyagāhārasya kramastvayam /
Su, Cik., 39, 14.1 peyābhiṣyandayetteṣāṃ tarpaṇādikramo hitaḥ /
Su, Cik., 39, 17.1 balaṃ yattrividhaṃ proktamatastatra kramastridhā /
Su, Cik., 39, 18.2 kecidevaṃ kramaṃ prāhurmandamadhyottamāgniṣu //
Su, Ka., 5, 13.2 yasmānna siddhimāyānti tasmād yojyo 'gadakramaḥ //
Su, Ka., 8, 26.1 sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca /
Su, Utt., 1, 9.2 saṃkhyayā lakṣaṇaiścāpi sādhyāsādhyakrameṇa ca //
Su, Utt., 11, 18.2 syandādhimanthakramamācarecca sarveṣu caiteṣu sadāpramattaḥ //
Su, Utt., 13, 14.1 snehasvedādiriṣṭaḥ syāt kramastatrānilāpahaḥ /
Su, Utt., 17, 46.1 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt /
Su, Utt., 17, 46.2 kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣya doṣeṣu yathāsvam eva ca //
Su, Utt., 18, 9.2 yathākramopadiṣṭeṣu trīṇyekaṃ pañca sapta ca //
Su, Utt., 19, 16.2 syande kaphādabhihitaṃ kramamācarecca bālasya rogakuśalo 'kṣigadaṃ jighāṃsuḥ //
Su, Utt., 21, 24.1 puṭapākakramasvinnān pīḍayed ā rasāgamāt /
Su, Utt., 24, 31.1 yavāgvā vāmayedvāntaḥ kaphaghnaṃ kramamācaret /
Su, Utt., 38, 21.1 pratidoṣaṃ tu sādhyāsu snehādikrama iṣyate /
Su, Utt., 39, 274.2 jitvā śītaṃ kramairebhiḥ sukhoṣṇajalasecitam //
Su, Utt., 40, 24.1 āmapakvakramaṃ hitvā nātisāre kriyā yataḥ /
Su, Utt., 40, 25.2 tataḥ pācanasaṃyukto yavāgvādikramo hitaḥ //
Su, Utt., 40, 140.1 tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāṃ ca /
Su, Utt., 42, 75.1 snehādiśca kramaḥ sarvo viśeṣeṇopadiśyate /
Su, Utt., 47, 66.1 tṛḍdāharaktapitteṣu kāryo 'yaṃ bheṣajakramaḥ /
Su, Utt., 55, 27.1 mūtrakṛcchrakramaṃ cāpi kuryānniravaśeṣataḥ /
Su, Utt., 55, 30.2 udgāraje kramopetaṃ snaihikaṃ dhūmamācaret //
Su, Utt., 56, 23.2 āmodbhave vāntam upakrameta saṃsargabhaktakramadīpanīyaiḥ //
Su, Utt., 56, 27.1 tribhaṇḍiyuktaṃ lavaṇaprakuñcaṃ dattvā viriktakramamācarecca /
Su, Utt., 58, 49.2 ata ūrdhvaṃ pravakṣyāmi mūtradoṣe kramaṃ hitam //
Su, Utt., 59, 16.2 yathādoṣaṃ prayuñjīta snehādim api ca kramam //
Su, Utt., 60, 25.1 svāmiśīlakriyācārāḥ krama eṣa surādiṣu /
Su, Utt., 60, 54.1 hanyādalpena kālena snehādirapi ca kramaḥ /
Su, Utt., 61, 18.2 kramopayogāddoṣāṇāṃ kṣaṇikatvāttathaiva ca //
Su, Utt., 63, 6.1 yathākramapravṛttānāṃ dvikeṣu madhuro rasaḥ /
Su, Utt., 66, 15.1 adhyāyānāṃ tu ṣaṭṣaṣṭyā grathitārthapadakramam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 49.2, 1.9 viparyayāt tuṣṭisiddhīnām eva bhedakramo draṣṭavyaḥ /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.16 tayoḥ pārārthyenātmā paro jñāyata iti jñānakrameṇa kramābhidhānam /
STKau zu SāṃKār, 2.2, 3.16 tayoḥ pārārthyenātmā paro jñāyata iti jñānakrameṇa kramābhidhānam /
STKau zu SāṃKār, 4.2, 1.20 seyam āryārthakramānurodhena pāṭhakramam anādṛtya vyākhyātā //
STKau zu SāṃKār, 4.2, 1.20 seyam āryārthakramānurodhena pāṭhakramam anādṛtya vyākhyātā //
STKau zu SāṃKār, 6.2, 1.6 tathā ca yatra tannāsti mahadādyārambhakrame svargāpūrvadevatādau ca teṣām abhāvaḥ prāpta iti /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
Sūryaśataka
SūryaŚ, 1, 4.2 te sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ śaśvat sampādayanto 'mbaram amalam alaṃ maṅgalaṃ vo diśantu //
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 15.1, 1.0 etena viparītena krameṇāpadi parasvādānaṃ vyākhyātam //
VaiSūVṛ zu VaiśSū, 6, 1, 16.1, 1.0 anenaiva viparītakrameṇa brāhmaṇa ātmano hīnai ripubhirmāraṇāyākṣiptastāneva śatrūnabhihanyāt //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 3.0 etadviparītakrameṇocyate tathāhi //
VaiSūVṛ zu VaiśSū, 8, 1, 10, 1.0 aṇutvān manaso yaugapadyābhāvāt satyapi krame ghaṭapaṭajñānayorna kāryakāraṇabhāvaḥ viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 1.0 gauḥ śuklā gacchatīti ca dravyaguṇakarmasu jñānānāṃ krameṇāpi jāyamānānāṃ na //
VaiSūVṛ zu VaiśSū, 10, 21.1, 3.0 evaṃ dravyādīnāṃ sādharmyavaidharmyaparijñānād vairāgyadvāreṇa jñānotpatteḥ ātmā jñātavyaḥ ityādivākyebhyaścopāsākrameṇa vijñānāvāpterniḥśreyasādhigamaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 20.1 matprītiḥ paramo dharmo vayo'vasthākriyākramam /
ViPur, 2, 12, 2.2 hrāsavṛddhikramastasya raśmīnāṃ savituryathā //
ViPur, 2, 12, 5.1 krameṇa yena pīto 'sau devaistena niśākaram /
ViPur, 3, 1, 43.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
ViPur, 3, 6, 1.3 krameṇa yena maitreya bibheda śṛṇu tanmama //
ViPur, 3, 13, 2.1 yugmān devāṃśca pitryāṃśca samyaksavyakramāddvijān /
ViPur, 3, 13, 7.1 pitṛpūjākramaḥ prokto vṛddhāveṣa samāsataḥ /
ViPur, 3, 15, 47.1 mātāmahānāmapyevaṃ saha devaiḥ kramaḥ smṛtaḥ /
ViPur, 3, 18, 87.1 smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram /
ViPur, 4, 24, 119.1 etena kramayogena manuputrair vasuṃdharā /
ViPur, 4, 24, 129.1 krameṇānena jeṣyāmo vayaṃ pṛthvīṃ sasāgarām /
ViPur, 5, 1, 49.1 niravadyaḥ paraḥ śānto niradhiṣṭho 'kṣaraḥ kramaḥ /
ViPur, 5, 5, 17.2 trivikramakramākrāntatrailokyaḥ sphuradāyudhaḥ //
ViPur, 5, 10, 10.2 kramāvāptamahāyogo niścalātmā yathā yatiḥ //
ViPur, 5, 21, 18.2 śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau //
ViPur, 6, 1, 11.2 na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ //
ViPur, 6, 1, 11.2 na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ //
ViPur, 6, 7, 4.2 bandhāyaiva bhavaty eṣā avidyāpy akramojjhitā //
Viṣṇusmṛti
ViSmṛ, 1, 5.1 dharmasatyamayaḥ śrīmān kramavikramasatkṛtaḥ /
ViSmṛ, 18, 40.1 anena krameṇānyatrāpy aṃśakalpanā bhavati //
ViSmṛ, 58, 9.1 kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā /
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 9.1 anādikālapracitasyāsaṃkhyeyasyāviśiṣṭakarmaṇaḥ sāṃpratikasya ca phalakramāniyamād anāśvāso lokasya prasaktaḥ sa cāniṣṭa iti //
YSBhā zu YS, 2, 19.1, 19.1 liṅgamātram aliṅgasya pratyāsannaṃ tatra tatsaṃsṛṣṭaṃ vivicyate kramānativṛtteḥ //
YSBhā zu YS, 2, 19.1, 20.1 tathā ṣaḍ aviśeṣā liṅgamātre saṃsṛṣṭā vivicyante pariṇāmakramaniyamāt //
YSBhā zu YS, 2, 28.1, 5.1 yathā yathā ca kṣīyate tathā tathā kṣayakramānurodhinī jñānasyāpi dīptir vivardhate //
Yājñavalkyasmṛti
YāSmṛ, 1, 305.1 dadyād grahakramād evaṃ dvijebhyo bhojanaṃ budhaḥ /
YāSmṛ, 2, 27.1 āgamo 'bhyadhiko bhogād vinā pūrvakramāgatāt /
Amaraughaśāsana
AmarŚās, 1, 54.1 atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 1.0 kramaprāptasya rasasyānabhidhāne hetumāha raso bhedair iti //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 15.1 saṃkhyābhedo yathā nāsti rasānāmapi sa kramaḥ /
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 6.0 nirūhaṇānvāsanavastikarma nasyaṃ kramaś ceti bhiṣagvarāṇām //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 2.0 taiḥ gurutvoktakramaiḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 46.2 yadyadbhutakramaparāyaṇaśīlaśikṣāstiryagjanā api kim u śrutadhāraṇā ye //
BhāgPur, 3, 26, 52.1 etad aṇḍaṃ viśeṣākhyaṃ kramavṛddhair daśottaraiḥ /
BhāgPur, 4, 6, 48.2 kurvanti tatra hy anukampayā kṛpāṃ na sādhavo daivabalāt kṛte kramam //
BhāgPur, 4, 12, 21.1 vijñāya tāvuttamagāyakiṅkarāvabhyutthitaḥ sādhvasavismṛtakramaḥ /
BhāgPur, 4, 23, 8.1 tena kramānusiddhena dhvastakarmamalāśayaḥ /
Bhāratamañjarī
BhāMañj, 1, 570.2 yenābhavatpulakitaḥ kusumakrameṇa tatra pramāṇapuruṣo bhagavānanaṅgaḥ //
BhāMañj, 1, 1114.2 mā viśaṅkasva dharmasya susūkṣmo hi gatikramaḥ //
BhāMañj, 1, 1244.1 ayaṃ kanyāviruddho me kramaḥ kamalalocana /
BhāMañj, 1, 1257.2 ekaputrakrameṇaiva dviḥ prasṛtirna vidyate //
BhāMañj, 5, 34.1 hariryadāha rāmaśca sa evādya satāṃ kramaḥ /
BhāMañj, 5, 94.1 sa pṛṣṭvānāmayaṃ sarvānkramāvāptavacaḥkramaḥ /
BhāMañj, 5, 94.1 sa pṛṣṭvānāmayaṃ sarvānkramāvāptavacaḥkramaḥ /
BhāMañj, 5, 95.1 dhṛtarāṣṭrasya pāṇḍośca kramaprāptā yathā mahī /
BhāMañj, 7, 590.2 rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate //
BhāMañj, 8, 168.1 asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ /
BhāMañj, 13, 53.2 kramaprāptāmimāṃ lakṣmīṃ bhaja rājannavikriyaḥ //
BhāMañj, 13, 351.1 tasmātkramāgataṃ kuryāddraṣṭāraṃ nṛpatirhitam /
BhāMañj, 13, 354.1 śītkārakamalotkāraviparyastalipikramaiḥ /
BhāMañj, 13, 382.2 tamevāpacite kāle hanyādeṣa nayakramaḥ //
BhāMañj, 13, 1150.1 tatsaṃbhavaḥ prāṇanāmā teṣāṃ sapta gatikramāḥ /
BhāMañj, 13, 1232.2 asvatantrasya kā śaktistadā jñātikramānmama //
BhāMañj, 13, 1409.1 atha vidhyanugaṃ śrāddhaṃ pātrāpātrakramaṃ tathā /
BhāMañj, 13, 1782.2 vitatataralatārasphāratejaḥprakāraprasṛtamarududañcanmadhyanāḍikrameṇa //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 10.0 kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam ataḥ prāpye 'nile tiṣṭhati //
Garuḍapurāṇa
GarPur, 1, 1, 21.1 aṣṭame merudevyāṃ tu nābherjāta urukramaḥ /
GarPur, 1, 11, 12.1 karamadhye netrabījam aṅganyāso 'pyayaṃ kramaḥ /
GarPur, 1, 11, 22.1 saṅkarṣaṇādibījāni pūrvādikramayogataḥ /
GarPur, 1, 11, 34.2 daśānāṃ lokapālānāṃ mudrāśca kramayogataḥ //
GarPur, 1, 18, 11.1 ṣaḍaṅgādiprakāreṇa pūjanaṃ tu kramoditam /
GarPur, 1, 19, 11.2 karṇayośca bhruvoḥ śaṅkhe mastake pratipatkramāt //
GarPur, 1, 32, 27.2 iti sthānakramo jñeyo maṇḍale śaṅkara tvayā //
GarPur, 1, 47, 34.1 putralābhaḥ striyaḥ puṣṭistrikoṇādikramādbhavet /
GarPur, 1, 66, 16.2 ūrdhvatiryaggatai rekhaiḥ ṣaḍvahnikramamāgataiḥ //
GarPur, 1, 68, 37.1 na cāpi taṇḍulaireva vajrāṇāṃ dharaṇakramaḥ /
GarPur, 1, 101, 11.2 dadyād grahakramād etān grahebhyo bhājanaṃ tataḥ //
GarPur, 1, 104, 3.1 brahmahatyākramāt syuśca tatsarvaṃ vā śiśer bhavet /
GarPur, 1, 147, 65.2 kramo yatnena vicchinnaḥ satāpo lakṣyate jvaraḥ //
GarPur, 1, 149, 20.1 sidhyetāmapi sāmarthyātsādhyādau ca pṛthakkramaḥ /
GarPur, 1, 154, 4.1 pittāttṛṣṇā śramo dāhaḥ svedo 'mlakaphajaḥ kramaḥ /
GarPur, 1, 167, 41.2 kramo 'ṅgaceṣṭābhaṅgaśca santāpaḥ sahavedanaḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 7.1 nāradakrameṇa vivāhānantaraṃ gotamaḥ /
GṛRĀ, Vivāhabhedāḥ, 21.0 prasave apatyotpattau aguṇān doṣān ānupūrvvyā yathoktakrameṇa avarān adhastanān āsurarākṣasagāndharvvapaiśācān adṛṣṭajanakān //
GṛRĀ, Brāhmalakṣaṇa, 5.0 atra triḥ pāvakaparikramaṇaṃ nāmagotroccāraṇayoḥ pāṭhakramo nādriyate //
Hitopadeśa
Hitop, 1, 1.1 atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt /
Hitop, 1, 3.10 ity uktvā tad anusaraṇakrameṇa vyākulaś calati /
Hitop, 1, 100.1 anena vacanakrameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate /
Hitop, 1, 185.3 aurasaṃ kṛtasambandhaṃ tathā vaṃśakramāgatam /
Hitop, 1, 186.5 sa ca digvijayavyāpārakrameṇa āgatya candrabhāgānadītīre samāveśitakaṭako vartate /
Hitop, 2, 90.27 pratyaham eṣa kramaḥ /
Hitop, 2, 126.2 amātyānām eṣa kramaḥ /
Hitop, 3, 60.12 anenaiva krameṇa sarveṣv araṇyavāsiṣv ādhipatyaṃ tasya babhūva /
Hitop, 3, 102.31 tato rājāpi khaḍgam ādāya tadanusaraṇakrameṇa nagarād bahir nirjagāma /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 69.4 dhātrīva jananī paścāt tadā śokasya kaḥ kramaḥ //
Hitop, 4, 99.5 sa ca sarpas taṃ pṛṣṭhe kṛtvā citrapadakramaṃ babhrāma /
Kathāsaritsāgara
KSS, 1, 4, 70.2 nāśakatsaṃmukhe sthātuṃ kaṣṭo hyavinayakramaḥ //
KSS, 1, 6, 134.2 prāviśaṃ mama paścācca śarvavarmā laghukramam //
KSS, 2, 6, 62.2 niśāntakliṣṭacakrāhvarītihṛdyo rasakramaḥ //
KSS, 3, 1, 6.2 kulakramāgatā kṛtsnā puraṃ ca gajasāhvayam //
KSS, 3, 1, 9.2 samagrapṛthivīrājyaṃ prāpnotyeva kramāgatam //
KSS, 3, 1, 26.1 tataḥ pūrvāṃ diśaṃ jetuṃ gacchāmo 'nyāśca tatkramāt /
KSS, 3, 4, 52.1 etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā /
KSS, 3, 4, 268.2 vārakrameṇa gehebhyo nayatyeva narāniha //
KSS, 3, 4, 380.1 smṛtamātrāgatasyoktvā gantavyādhvakramaṃ nijam /
KSS, 3, 5, 10.2 tayoś ca vibhavāyaiva jātaḥ svādvauṣadhakramaḥ //
KSS, 3, 5, 35.2 ity ayaṃ matpatikule śvaśrūkramamukhāgamaḥ //
KSS, 4, 2, 18.1 tasyābhūt kalpavṛkṣaś ca gṛhe pitṛkramāgataḥ /
KSS, 4, 2, 208.1 tena krameṇa cāsaṃkhyāḥ phaṇino 'tra kṣayaṃ gatāḥ /
KSS, 4, 3, 17.1 praviśyāśritadainyā ca yathākramakṛtānatiḥ /
KSS, 5, 1, 151.2 maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam //
KSS, 5, 1, 212.1 tenaiva ca krameṇaiva gataḥ karṇaparaṃparām /
KSS, 5, 1, 232.1 tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
KSS, 5, 2, 64.2 viṣṇudattābhidhānena saha cakre kathākramam //
KSS, 6, 1, 167.1 tena krameṇa cottīrṇe śaiśave jātadormadaḥ /
KSS, 6, 2, 63.2 tatkrameṇaiva tatkālaṃ tatkaṇṭhāśleṣam āptavān //
Kālikāpurāṇa
KālPur, 52, 24.1 varṇānāṃ ca saha dvārair evameva kramo bhavet /
KālPur, 53, 30.1 nimnanābhikramāyātāṃ kṣaṇimadhyāṃ manoharām /
KālPur, 53, 36.2 ebhirmantraiḥ svaraiḥ saha sumīsūmaiḥ kramānvitaiḥ //
KālPur, 54, 3.3 uttarādikramātpūjyā āsanāni ca madhyataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 30.3 gaṇayenmāsikīṃ vṛṣṭimavṛṣṭiṃ vānilakramāt //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 7.2 atasta eva vakṣyante tajjñāne hi kriyākramaḥ //
Mātṛkābhedatantra
MBhT, 7, 3.3 prātaḥkṛtyādi deveśa ārādhanakramaṃ vada //
MBhT, 14, 3.2 bhogas tu trividho devi divyavīrapaśukramāt /
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 3.1 kramākramasamutpatteḥ kramādyutpattiśaktimat /
MṛgT, Vidyāpāda, 12, 11.1 jñānaṃ tadakṣayogāttat kramayogitayā kramāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 13.0 tasmāddharāt śrīkaṇṭhanāthāt indrādikrameṇāyātam iti avatīrṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 4.0 asti caitat tasmād ubhayātmako 'sau krameṇa tacchabdābhidheyatām udvahan syāt ghaṭaś cāghaṭaś cety avirodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 5.2 kramākramasamutpatteḥ kramādyutpattiśaktimat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 3.2 kramākramasamutpatteḥ kramādyutpattiśaktimat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 1.0 dharmiṇo 'nugrāhyasya dharmāṇāṃ yad anuvartanaṃ so 'nugrāhakasyānugrahaḥ kramavikasvarasvarūpāṇāṃ padmānāmiva vivasvataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 14.0 ete pañca siddhayo 'ṣṭau tuṣṭayo nava aśaktayo 'ṣṭāviṃśatir ityevaṃ vargaśaḥ vargakrameṇa pañcāśat pratyayāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 3.0 yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 1.0 kramaniṣpattyā ityādi //
NiSaṃ zu Su, Sū., 14, 21.2, 3.0 agnīṣomīyatvād prāguktānāṃ rāgam kramotpattyā kṛtvetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 17.1, 4.0 tattaddravyaṃ sādhyāsādhyakrameṇa svabalaguṇotkarṣāt //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 yeṣāṃ kramaśabdenaiva suśrutamukhenedam syāt rasādraktavat garbho ityarthaḥ tasmiṃs śreyasā datta prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Sū., 14, 15.3, 9.0 triṃśaddināni peyādisaṃsarjanakrameṇa jagadrūpeṇa peyādisaṃsarjanakrameṇa ekasminnaṅge saṅgo atrocyata minmināḥ tatsthānadevāḥ asyādau kathitāni //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 1.0 eva kramahetum abhidhāya rasaviṣayaṃ lakṣaṇasūtramāha vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 326.0 ayamarthaḥ bhikṣāpravartanāvākye varṇakrameṇa ādimadhyāvasāneṣu bhavacchabdaḥ prayojyaḥ //
Rasahṛdayatantra
RHT, 6, 3.1 amunā krameṇa divasaistribhistribhirjārayedgrāsam /
RHT, 7, 9.2 kuryājjāraṇamevaṃ kramakramādvardhayedagnim //
RHT, 7, 9.2 kuryājjāraṇamevaṃ kramakramādvardhayedagnim //
RHT, 8, 15.1 kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau /
RHT, 15, 14.1 atha pūrvoktagrāsakramājjarate raso vidhivat /
Rasamañjarī
RMañj, 2, 32.2 nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena //
RMañj, 2, 34.2 pācayed vālukāyantre kramavṛddhāgninā dinam /
RMañj, 3, 29.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /
RMañj, 4, 17.1 ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /
RMañj, 4, 18.1 kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /
RMañj, 6, 288.2 lohaṃ ca kramavṛddhāni kuryādetāni mātrayā //
Rasaprakāśasudhākara
RPSudh, 2, 7.1 kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase /
RPSudh, 2, 15.1 lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet /
RPSudh, 2, 39.1 sūryātape dinaikaikaṃ krameṇānena mardayet /
RPSudh, 5, 3.1 kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham /
Rasaratnasamuccaya
RRS, 3, 41.2 amunā kramayogena vinaśyatyativegataḥ /
RRS, 3, 81.1 samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam /
RRS, 3, 166.1 anena kramayogena gairikaṃ vimalaṃ bhavet /
RRS, 4, 37.3 anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //
RRS, 4, 42.2 brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ //
RRS, 6, 2.1 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ /
RRS, 6, 2.1 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ /
RRS, 6, 2.2 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk //
RRS, 6, 58.1 anyathā yo vimūḍhātmā mantradīkṣākramādvinā /
RRS, 9, 23.2 anena ca krameṇaiva kuryādgandhakajāraṇam //
RRS, 12, 18.2 rasaḥ kramānmāṣamito 'nilādijvareṣu nāmnā kila meghanādaḥ //
RRS, 12, 41.1 ekadvitridinairhanyāj jvarān doṣakrameṇa tu /
RRS, 14, 72.2 na yojayetkṣīrarasānviruddhakramatattvataḥ //
RRS, 14, 80.2 kramavṛddhamidaṃ sarvaṃ śāṇeyau nāgavaṅgakau //
RRS, 15, 78.1 kramottaraguṇaṃ cūrṇaṃ sarveṣāṃ dviguṇaṃ guḍam /
RRS, 16, 48.1 rasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ /
RRS, 16, 83.2 proktena kramayogena raso niṣpadyate hyayam //
Rasaratnākara
RRĀ, R.kh., 1, 20.2 kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //
RRĀ, R.kh., 2, 25.1 mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ /
RRĀ, R.kh., 4, 44.2 dattvā dattvā pacettadvad dhusturādikramād rasam //
RRĀ, R.kh., 5, 12.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /
RRĀ, R.kh., 10, 38.2 amṛtamiti vadediti kramo'yam /
RRĀ, R.kh., 10, 69.7 tataḥ śivāguḍikoktakrameṇa bhāvanāṃ dattvā viśodhya sālasārādinā bhāvayedyathā /
RRĀ, Ras.kh., 3, 112.2 pūrvavatkramayogena puṭed vārāṃścaturdaśa //
RRĀ, Ras.kh., 3, 183.2 atra tasyaiva vakṣyāmi dehavedhakramaṃ yathā //
RRĀ, Ras.kh., 5, 47.1 pūrvavatkramayogena saptāhāttatphalaṃ bhavet /
RRĀ, Ras.kh., 6, 2.1 vajrahemārkasūtābhralohabhasma kramottaram /
RRĀ, Ras.kh., 6, 57.2 tadgolaṃ ḍāmare yantre kramavṛddhāgninā pacet //
RRĀ, Ras.kh., 7, 55.2 pūrvavatkramayogena vīryastambhakarī bhavet //
RRĀ, Ras.kh., 8, 46.1 kāntābhraṃ kāñcanaṃ sūtaṃ mardyaṃ kramaguṇottaram /
RRĀ, Ras.kh., 8, 120.2 pūrvavatkramayogena siddhiḥ syānnātra saṃśayaḥ //
RRĀ, V.kh., 1, 9.2 sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā //
RRĀ, V.kh., 1, 11.2 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //
RRĀ, V.kh., 1, 11.2 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //
RRĀ, V.kh., 1, 12.1 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /
RRĀ, V.kh., 1, 37.2 nandibhṛṅgimahākālānpūjayet pūrvadikkramāt //
RRĀ, V.kh., 1, 74.1 anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā /
RRĀ, V.kh., 2, 38.1 anena kramayogena mṛtaṃ bhavati niścitam /
RRĀ, V.kh., 3, 103.2 pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ //
RRĀ, V.kh., 4, 48.2 pūrvavatkramayogena divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 120.1 pūrvavat kramayogena tāramāyāti kāñcanam /
RRĀ, V.kh., 4, 130.2 pūrvavat kramayogena tāramāyāti kāñcanam //
RRĀ, V.kh., 6, 67.2 rasagandhaśilā bhāgānkramavṛddhyā vimardayet //
RRĀ, V.kh., 6, 97.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
RRĀ, V.kh., 6, 109.2 pūrvavatkramayogena vedhayedrasagarbhakaḥ //
RRĀ, V.kh., 7, 1.1 dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /
RRĀ, V.kh., 7, 23.2 pūrvavatkramayogena khoṭo bhavati tadrasaḥ //
RRĀ, V.kh., 7, 27.2 evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu //
RRĀ, V.kh., 8, 55.1 anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 9, 106.1 pūrvavatkramayogena puṭāndadyāccaturdaśa /
RRĀ, V.kh., 9, 114.1 nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ /
RRĀ, V.kh., 10, 6.0 rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram //
RRĀ, V.kh., 11, 1.1 siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /
RRĀ, V.kh., 12, 60.1 anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ /
RRĀ, V.kh., 12, 62.2 pūrvavatkramayogena phalaṃ syādubhayoḥ samam //
RRĀ, V.kh., 12, 63.1 anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /
RRĀ, V.kh., 13, 14.2 anena kramayogena kāntasattvaṃ ca mākṣikam //
RRĀ, V.kh., 14, 40.2 pūrvavad biḍayogena evaṃ jāryaṃ samakramāt //
RRĀ, V.kh., 14, 43.2 pūrvavat kramayogena rase cāryaṃ ca jārayet //
RRĀ, V.kh., 14, 56.1 pūrvavatkramayogena dhametsvarṇāvaśeṣitam /
RRĀ, V.kh., 14, 67.2 pūrvavatkramayogena sattvabījena sārayet //
RRĀ, V.kh., 14, 70.1 nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram /
RRĀ, V.kh., 14, 76.1 pūrvavat kramayogena baṃdhanāntaṃ ca kārayet /
RRĀ, V.kh., 14, 77.1 rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram /
RRĀ, V.kh., 14, 82.1 abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet /
RRĀ, V.kh., 15, 63.2 dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet /
RRĀ, V.kh., 15, 66.2 anena kramayogena jārayettaṃ kalāguṇam //
RRĀ, V.kh., 15, 70.2 anena kramayogena saptaśṛṅkhalikākramāt //
RRĀ, V.kh., 15, 70.2 anena kramayogena saptaśṛṅkhalikākramāt //
RRĀ, V.kh., 15, 77.2 pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam //
RRĀ, V.kh., 15, 91.2 anena kramayogena bhavellākṣānibho rasaḥ //
RRĀ, V.kh., 15, 103.1 jārayedvā tulāyaṃtre gaurīyaṃtrakrameṇa vai /
RRĀ, V.kh., 15, 104.2 anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /
RRĀ, V.kh., 16, 10.2 vyomavatkramayogena rasabandhakaraṃ bhavet //
RRĀ, V.kh., 16, 26.1 tatastu pakvabījena saptaśṛṅkhalikākramāt /
RRĀ, V.kh., 16, 60.2 vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ //
RRĀ, V.kh., 16, 70.1 anena kramayogena saptadhā pācayetpuṭaiḥ /
RRĀ, V.kh., 18, 60.1 evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ /
RRĀ, V.kh., 18, 63.2 pūrvavatkramayogena tato raṃjakabījakam //
RRĀ, V.kh., 18, 77.2 anena kramayogena saptaśṛṅkhalikākramāt //
RRĀ, V.kh., 18, 77.2 anena kramayogena saptaśṛṅkhalikākramāt //
RRĀ, V.kh., 18, 91.2 pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ //
RRĀ, V.kh., 18, 93.1 pūrvavatkramayogena jārye tasmin caturguṇam /
RRĀ, V.kh., 18, 104.2 pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 107.2 pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 108.1 tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai /
RRĀ, V.kh., 18, 143.2 jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai //
RRĀ, V.kh., 18, 152.1 anena kramayogena samaṃ bījaṃ tu sārayet /
RRĀ, V.kh., 18, 156.2 anena kramayogena samabījaṃ samaṃ punaḥ //
RRĀ, V.kh., 18, 158.1 anena kramayogena samabījaṃ ca jārayet /
RRĀ, V.kh., 18, 165.3 pūrvavatkramayogena jīrṇe vajre samuddharet /
RRĀ, V.kh., 18, 165.4 anena kramayogena vajraṃ vā vajrabījakam //
RRĀ, V.kh., 18, 171.1 pūrvavatkramayogena dhamanātsvedanena vā /
RRĀ, V.kh., 18, 175.1 kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /
RRĀ, V.kh., 18, 179.2 anena kramayogena punaḥ sāraṇajāraṇā //
RRĀ, V.kh., 19, 45.1 kramavṛddhāgninā paścātpaceddivasapañcakam /
RRĀ, V.kh., 20, 30.2 pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 31.3 pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //
Rasendracintāmaṇi
RCint, 2, 13.1 kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /
RCint, 2, 13.2 vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //
RCint, 3, 81.2 dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet //
RCint, 3, 106.1 krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam /
RCint, 3, 157.4 kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /
RCint, 7, 31.1 ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /
RCint, 7, 32.1 kramahānyā tathā deyaṃ dvitīye saptake viṣam /
Rasendracūḍāmaṇi
RCūM, 5, 4.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
RCūM, 11, 30.1 amunā kramayogena vinaśyatyativegataḥ /
RCūM, 11, 37.1 samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam /
RCūM, 12, 32.1 anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /
RCūM, 12, 37.2 brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ //
RCūM, 16, 43.1 amunā kramayogena grāso deyastṛtīyakaḥ /
Rasendrasārasaṃgraha
RSS, 1, 64.2 nijānupānair maraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena //
RSS, 1, 133.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa tu /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 7.2 candrādiratnaprakarakrameṇa ratnākare kalpataruryathāsīt //
Rasādhyāya
RAdhy, 1, 49.1 evam etatkrameṇaitat saptavārāṃs tu mūrchayet /
RAdhy, 1, 380.1 tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /
RAdhy, 1, 472.2 madhuyuktikrameṇaiva pañcadhā svedayed guṭīm //
Rasārṇava
RArṇ, 2, 59.2 sasyako gandhatālau ca pūrvādikramayogataḥ //
RArṇ, 3, 11.1 yoginīṣaṭkasaṃyuktaṃ saptaviṃśatkramānvitam /
RArṇ, 3, 12.1 anena kramayogena mārjanīṃ paripūjayet /
RArṇ, 4, 14.2 anena kramayogena kuryādgandhakajāraṇam //
RArṇ, 6, 54.2 anena kramayogena drāvakaṃ bhavati priye //
RArṇ, 6, 64.2 abhrakakramayogena drutipātaṃ ca sādhayet //
RArṇ, 6, 113.2 kvāthayet kodravakvāthe krameṇānena tu tryaham /
RArṇ, 7, 84.1 anena kramayogena gairikaṃ vimalaṃ dhamet /
RArṇ, 11, 60.2 jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ //
RArṇ, 11, 62.1 krameṇānena deveśi jāryate divasais tribhiḥ /
RArṇ, 11, 69.1 krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam /
RArṇ, 11, 81.2 anena kramayogena sarvasattvāni jārayet //
RArṇ, 11, 113.0 ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //
RArṇ, 11, 125.0 tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //
RArṇ, 11, 133.1 anena kramayogena hy ekādaśaguṇaṃ bhavet /
RArṇ, 11, 141.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
RArṇ, 11, 147.2 anena kramayogena koṭivedhī bhavedrasaḥ //
RArṇ, 11, 156.1 caturguṇe'yutaṃ devi krameṇānena vardhayet /
RArṇ, 11, 157.1 kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu /
RArṇ, 11, 192.2 kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //
RArṇ, 11, 196.1 tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ /
RArṇ, 11, 213.0 evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //
RArṇ, 11, 216.1 auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /
RArṇ, 12, 272.2 krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //
RArṇ, 12, 379.1 sāraṇākramayogena navīnaṃ jāyate vapuḥ /
RArṇ, 14, 8.0 ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ //
RArṇ, 14, 14.0 evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam //
RArṇ, 14, 46.1 anena kramayogena yāvacchakyaṃ tu mārayet /
RArṇ, 14, 60.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 73.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
RArṇ, 14, 73.2 anena kramayogena vahennāgaṃ ca ṣaḍguṇam //
RArṇ, 14, 79.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 85.1 taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ /
RArṇ, 14, 90.2 anena kramayogeṇa vaṅgabhasma prajāyate //
RArṇ, 14, 95.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 100.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 103.2 mārayedbhūdhare yantre saptasaṃkalikākramāt //
RArṇ, 14, 105.1 anena kramayogeṇa saptasaṃkalikākramāt /
RArṇ, 14, 105.1 anena kramayogeṇa saptasaṃkalikākramāt /
RArṇ, 14, 111.1 pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet /
RArṇ, 14, 120.1 anena kramayogeṇa mārayecca pṛthak pṛthak /
RArṇ, 14, 135.2 anena kramayogeṇa saptasaṃkalikāṃ kuru //
RArṇ, 14, 157.2 anena kramayogeṇa saptavārāṃśca dāpayet /
RArṇ, 15, 79.1 anena kramayogeṇa sapta saṃkalikā yadi /
RArṇ, 15, 88.2 anena kramayogeṇa jāyate gandhapiṣṭikā //
RArṇ, 15, 120.2 anena kramayogeṇa koṭivedhī bhavedrasaḥ //
RArṇ, 15, 130.1 evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /
RArṇ, 15, 137.2 pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ //
RArṇ, 15, 155.1 pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ /
RArṇ, 16, 5.2 anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //
RArṇ, 16, 26.2 jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu //
RArṇ, 16, 43.1 nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam /
RArṇ, 16, 57.1 anena kramayogeṇa caturvāraṃ tu rañjayet /
RArṇ, 16, 72.1 anena kramayogeṇa śataṃ dadyāt puṭāni ca /
RArṇ, 16, 76.1 anena kramayogeṇa trīṇi vārāṇi kārayet /
RArṇ, 17, 20.1 anena kramayogeṇa tāre tāmraṃ tu vāhayet /
RArṇ, 17, 52.2 gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //
RArṇ, 17, 62.2 athavā yantrakārasya caikadvitripalakramāt //
RArṇ, 17, 88.1 prativāpaniṣiktaśca krameṇānena rañjitaḥ /
RArṇ, 17, 153.2 anena kramayogeṇa sahasrāṃśena vedhakaḥ //
RArṇ, 18, 78.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
RArṇ, 18, 81.2 anayā kramavṛddhyā tu bhakṣayet saptasaptakam //
RArṇ, 18, 87.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
Ratnadīpikā
Ratnadīpikā, 1, 31.1 catuḥpañcaṣaḍādīnāṃ kramavṛddhir bhavedyadi /
Ratnadīpikā, 1, 34.1 brāhmaṇādikrameṇaiva jātibhedaṃ prakalpayet /
Ratnadīpikā, 1, 36.1 anenaiva krameṇāha parīkṣākāra eva naḥ /
Ratnadīpikā, 4, 2.2 kṛṣṇanīlaṃ tathā jñeyaṃ brāhmaṇādikrameṇa ca //
Rājanighaṇṭu
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
RājNigh, 12, 50.2 sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate //
RājNigh, Śālyādivarga, 6.2 vrīhis tatheti daśadhā bhuvi śālayastu teṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi //
RājNigh, Manuṣyādivargaḥ, 80.0 vikramaścaraṇaḥ pādaḥ pādāṅghriś ca padaṃ kramaḥ //
RājNigh, Manuṣyādivargaḥ, 103.2 asthno majjā tataḥ śukram ittham eṣāṃ janikramaḥ //
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
RājNigh, Sattvādivarga, 94.1 jyotīṃṣi tapanādīni jyotiścakrabhramīkramāt /
RājNigh, Sattvādivarga, 95.2 prādakṣiṇyakrameṇaitāś catasraḥ syur mahādiśaḥ //
RājNigh, Sattvādivarga, 102.2 yojanaṃ syāditi hy eṣa deśasyokto mitikramaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 11.0 tuśabdo yathottaramiti kramanirdeśārthaḥ //
SarvSund zu AHS, Utt., 39, 13.2, 1.0 anantaraṃ śuddhadehāya kṛtapeyādikakramāya ca trirātraṃ pañcarātraṃ vā saptāhaṃ vā sarpiryutaṃ yāvakaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 101.1, 1.0 tadvacceti anenaiva krameṇa chāgakṣīreṇa saha dve sahasre prayojayet //
Smaradīpikā
Smaradīpikā, 1, 60.4 śīrṣe sarvaśarīre tu vaset kāmas tithikramāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 3.0 samāveśonmiṣatpratibhātmakamūlāvaṣṭambhayuktisphāritajñānakriyāvyāptisārasavyetaramarīcivisphāraṇakrameṇa tattadvedhasaṃkramaṇādi sampādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 10.0 parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 9.0 tribhuvanaṃ bhavanaprāṅgaṇamiva tribhuvanabhavanaprāṅgaṇaṃ tasmiṃstrailokyaveśmājire niṣparyāyamavidyamānakramaṃ pravṛttāḥ prasṛtāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 16.0 kramaviśadadaśāśādaśālīviśālam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 17.0 krameṇa paryāyeṇa viśadāḥ paripāṭyā spaṣṭā daśa ca tā āśāśca daśāśā daśa diśaḥ kramaviśadāśca tā daśāśāśca tā eva daśās tāsām ālī paṅktistayā viśālaṃ vistīrṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 17.0 krameṇa paryāyeṇa viśadāḥ paripāṭyā spaṣṭā daśa ca tā āśāśca daśāśā daśa diśaḥ kramaviśadāśca tā daśāśāśca tā eva daśās tāsām ālī paṅktistayā viśālaṃ vistīrṇam //
Tantrasāra
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 4, 7.0 tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti //
TantraS, 4, 10.0 anyasya āgamakrameṇa ityādi savistaraṃ śaktipātaprakāśane vakṣyāmaḥ //
TantraS, 4, 13.0 pratyāhāro 'pi karaṇabhūmim eva sātiśayāṃ kuryāt dhyānadhāraṇāsamādhayo 'pi yathottaram abhyāsakrameṇa nirvartyamānā dhyeyavastutādātmyaṃ dhyātuḥ vitareyuḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 28.0 tatra mānuṣaṃ varṣaṃ devānāṃ tithiḥ anena krameṇa divyāni dvādaśavarṣasahasrāṇi caturyugam //
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 7, 28.0 kramācca ūrdhvordhvaṃ prerayanti dīkṣākrameṇa //
TantraS, 8, 32.0 sa ca yady api akramam eva tathāpi uktadṛśā kramo 'vabhāsate iti //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 8, 60.0 kramaś ca vidyārāgādīnāṃ vicitro 'pi dṛṣṭaḥ kaścid rajyan vetti ko 'pi vidan rajyate ityādi //
TantraS, 8, 61.0 tena bhinnakramanirūpaṇam api rauravādiṣu śāstreṣu aviruddhaṃ mantavyaṃ tad eva tu bhogyasāmānyaṃ prakṣobhagataṃ guṇatattvam //
TantraS, 8, 90.0 anye śabdasparśābhyāṃ vāyuḥ ityādikrameṇa pañcabhyo dharaṇī iti manyante //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 32.0 pāśavavidyākrameṇa abhyastapārthivayogaḥ kalpānte maraṇe vā dharāpralayakevalaḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 36.0 devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Caturdaśam āhnikam, 26.0 evaṃ śivāntatattvaśuddhiḥ tato yojanikoktakrameṇa pūrṇāhutiḥ //
TantraS, 15, 2.0 samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt //
TantraS, 15, 3.1 tataḥ pūrvoktakrameṇa yojanikārthaṃ pūrṇāhutiṃ dadyāt yathā pūrṇāhutyante jīvo niṣkrāntaḥ paramaśivābhinno bhavati //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
TantraS, Viṃśam āhnikam, 15.0 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TantraS, Viṃśam āhnikam, 21.0 atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā //
TantraS, Viṃśam āhnikam, 30.0 yadi mārgaśīrṣādikrameṇa yathāsaṃkhyaṃ bhavati āśvayujaṃ varjayitvā tadā viśeṣaviśeṣaḥ //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, Dvāviṃśam āhnikam, 24.2 kramatāratamyayogāt saiva hi saṃvidvisargasaṃghaṭṭaḥ //
TantraS, Dvāviṃśam āhnikam, 35.1 madhyasthanālagumphitasarojayugaghaṭṭanakramādagnau /
TantraS, Dvāviṃśam āhnikam, 37.1 sṛṣṭyādikramam antaḥ kurvaṃs turye sthitiṃ labhate /
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 1, 5.1 svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ /
TĀ, 1, 5.1 svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ /
TĀ, 1, 14.2 anuttaraṣaḍardhārthakrame tvekāpi nekṣyate //
TĀ, 1, 60.2 anapekṣasya vaśino deśakālākṛtikramāḥ //
TĀ, 1, 74.2 śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ //
TĀ, 1, 106.2 mayā svasaṃvitsattarkapatiśāstratrikakramāt //
TĀ, 1, 140.2 pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt //
TĀ, 1, 148.1 bhūyo bhūyo vikalpāṃśaniścayakramacarcanāt /
TĀ, 1, 210.1 itthaṃbhāve ca śāktākhyo vaikalpikapathakramaḥ /
TĀ, 1, 215.1 abhimānena saṃkalpādhyavasāyakrameṇa yaḥ /
TĀ, 1, 228.2 tadvikalpakramopāttanirvikalpapramāṇatā //
TĀ, 1, 232.1 kriyā hi nāma vijñānānnānyadvastu kramātmatām /
TĀ, 1, 288.1 viśvacitpratibimbatvaṃ parāmarśodayakramaḥ /
TĀ, 1, 295.1 kāryakāraṇabhāvaśca tattvakramanirūpaṇam /
TĀ, 1, 297.1 varṇabhedakramaḥ sarvādhāraśaktinirūpaṇam /
TĀ, 1, 315.2 śaṅkācheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame //
TĀ, 1, 323.2 adhikāryātmano bhedaḥ siddhapatnīkulakramaḥ //
TĀ, 1, 324.1 arcāvidhir dautavidhī rahasyopaniṣatkramaḥ /
TĀ, 1, 328.2 mukhyatvena ca vedyatvādadhikārāntarakramaḥ //
TĀ, 2, 40.1 taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ /
TĀ, 3, 128.2 ucchalantyapi saṃvittiḥ kālakramavivarjanāt //
TĀ, 3, 129.2 pākādistu kriyā kālaparicchedātkramocitā //
TĀ, 3, 144.1 visargatā ca saivāsyā yadānandodayakramāt /
TĀ, 3, 151.1 cavargaḥ pañcaśaktyātmā kramaprasphuṭatātmakaḥ /
TĀ, 3, 260.2 praśamaśca dvidhā śāntyā haṭhapākakrameṇa tu //
TĀ, 4, 61.2 ātmīyamasya saṃjñānakrameṇa svātmadīkṣaṇam //
TĀ, 4, 70.1 guroḥ sa śāstram anvicchus taduktaṃ kramamācaret /
TĀ, 4, 71.1 taddīkṣākramayogena śāstrārthaṃ vettyasau tataḥ /
TĀ, 4, 72.2 yo yathākramayogena kasmiṃścicchāstravastuni //
TĀ, 4, 77.2 yataḥ śāstrakramāttajjñaguruprajñānuśīlanāt //
TĀ, 4, 101.2 dhiyi ropayituṃ tena svaprabodhakramo dhruvam //
TĀ, 4, 142.2 sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet //
TĀ, 4, 145.1 atra tātparyataḥ proktamakṣe kramacatuṣṭayam /
TĀ, 4, 179.1 ekaiveti na ko 'pyasyāḥ kramasya niyamaḥ kvacit /
TĀ, 4, 179.2 kramābhāvānna yugapattadabhāvātkramo 'pi na //
TĀ, 4, 179.2 kramābhāvānna yugapattadabhāvātkramo 'pi na //
TĀ, 4, 180.1 kramākramakathātītaṃ saṃvittattvaṃ sunirmalam /
TĀ, 4, 224.1 anyonyāśrayatā seyamaśuddhatve 'pyayaṃ kramaḥ /
TĀ, 4, 266.2 itthamardhacatasro 'tra maṭhikāḥ śāṃkare krame //
TĀ, 4, 267.1 yugakrameṇa kūrmādyā mīnāntā siddhasaṃtatiḥ /
TĀ, 5, 28.2 taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt //
TĀ, 5, 30.2 anena kramayogena yatra yatra patatyadaḥ //
TĀ, 5, 37.1 evaṃ triśūlāt prabhṛti catuṣpañcārakakramāt /
TĀ, 5, 42.2 anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā //
TĀ, 5, 156.1 anuttarapadaprāptāvabhyupāyavidhikramaḥ /
TĀ, 5, 157.2 sa sthānakalpane bāhyamiti kramamupāśrayet //
TĀ, 6, 61.2 ṣaṭtriṃśadaṅgulo jantoḥ sarvasya svāṅgulakramāt //
TĀ, 6, 87.1 itthameva divārātrinyūnādhikyakramaṃ vadet /
TĀ, 6, 89.1 dinarātrikramaṃ me śrīśaṃbhur ittham apaprathat /
TĀ, 6, 111.1 kramasampūraṇāśāliśaśāṅkāmṛtasundarāḥ /
TĀ, 6, 121.2 varṣe 'smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ //
TĀ, 6, 184.1 samādhau viśvasaṃhārasṛṣṭikramavivecane /
TĀ, 6, 208.1 tatkrameṇaiva saṃkrāntihrāsavṛddhī divāniśoḥ /
TĀ, 6, 214.1 vyāne tu viśvātmamaye vyāpake kramavarjite /
TĀ, 6, 230.2 ekāśītipadodāravimarśakramabṛṃhitaḥ //
TĀ, 7, 22.2 prāṇagrāsakramāvāptakālasaṃkarṣaṇasthitiḥ //
TĀ, 7, 70.1 ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam /
TĀ, 7, 71.1 viśve sṛṣṭilayāste tu citrā vāyvantarakramāt /
TĀ, 8, 5.1 tatrādhvaivaṃ nirūpyo 'yaṃ yatastatprakriyākramam /
TĀ, 8, 103.1 kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ /
TĀ, 8, 264.2 akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī //
TĀ, 8, 341.1 vidyātattvordhvamaiśaṃ tu tattvaṃ tatra kramordhvagam /
TĀ, 8, 428.1 śrīmanmataṅgaśāstre ca kramo 'yaṃ purapūgagaḥ /
TĀ, 9, 1.1 atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ //
TĀ, 9, 17.2 kramo 'kramo vā bhāvasya na svarūpādhiko bhavet //
TĀ, 9, 19.1 kramopalambharūpatvāt krameṇopalabheta cet /
TĀ, 9, 19.2 tasya tarhi kramaḥ ko 'sau tadanyānupalambhataḥ //
TĀ, 9, 20.2 svarūpānadhikasyāpi kramasya svasvabhāvataḥ //
TĀ, 11, 29.2 gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu //
TĀ, 11, 91.1 kiṃ vātibahunā dvāravāstvādhāragurukrame /
TĀ, 11, 106.1 bhūtatanmātravargāder ādhārādheyatākrame /
TĀ, 12, 13.1 tathārcanajapadhyānahomavratavidhikramāt /
TĀ, 12, 23.2 śrīsarvācāravīrālīniśācarakramādiṣu //
TĀ, 16, 35.1 yojitaḥ kāraṇatyāgakrameṇa śivayojanāt /
TĀ, 16, 42.1 vāmāvartakramopāttahṛtpadmāmṛtakesaraḥ /
TĀ, 16, 46.1 dhātūnsamāharetsaṃghakramādekaikaśo 'thavā /
TĀ, 16, 49.2 itthaṃ viśrāntiyogena ghaṭikārdhakrame sati //
TĀ, 16, 64.1 yathā pākakramācchuddhaṃ hema tadvatsa kīrtitaḥ /
TĀ, 16, 120.2 uttarādikramāddvyekabhedo vidyādike traye //
TĀ, 16, 121.1 asāratvātkramasyādau niyatiḥ parataḥ kalā /
TĀ, 16, 126.2 tata aiśapurāṇyaṣṭau catuṣke 'rdhāṅgulakramāt //
TĀ, 16, 159.2 athavaikākṣarāmantrair athavā mātṛkākramāt //
TĀ, 16, 170.2 guruśiṣyakramātso 'pi dvidhetyevaṃ vibhidyate //
TĀ, 16, 198.1 itthaṃ kramasaṃvittau mūḍho 'pi śivātmako bhavati /
TĀ, 16, 208.1 dvayormātṛkayostattvasthityā varṇakramaḥ purā /
TĀ, 16, 231.2 tattvakramoditamapi nyāsaṃ punarāha tadviruddhamapi //
TĀ, 16, 232.2 ityādinā tattvagatakramanyāsa udīritaḥ //
TĀ, 16, 246.2 jananādikramaṃ kuryāttattvasaṃśleṣavarjitam //
TĀ, 16, 259.2 pūrvapūrvakramāditthaṃ ya evādiguroḥ purā //
TĀ, 16, 307.2 śubhapākakramopāttaphalabhogasamāptitaḥ //
TĀ, 19, 11.2 saṃhṛtikramataḥ sārdhaṃ sṛkchindiyugalena tu //
TĀ, 19, 14.1 anena kramayogena yojito hutivarjitaḥ /
TĀ, 19, 55.2 tadā tena krameṇāśu yojitaḥ samayī śivaḥ //
TĀ, 21, 37.1 tato jālakramānītaḥ sa jīvaḥ suptavatsthitaḥ /
TĀ, 26, 13.2 viśeṣavaśataḥ kiṃca pavitrakavidhikramaḥ //
TĀ, 26, 40.1 tatastatraiva saṃkalpya dvārāsanagurukramam /
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 13.2 tatastu prāṇamantreṇa kuṇḍalī ca kramaṃ caret //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 2.0 mahāsāhasavṛttyānupraveśaś ca vakṣyamāṇakathitakrameṇādhigantavyaḥ //
VNSūtraV zu VNSūtra, 1.1, 3.0 jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsampradāyaṃ nirūpya idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
VNSūtraV zu VNSūtra, 5.1, 2.0 tāsāṃ saṃghaṭṭaḥ saṃgamo grāhyagrāhakobhayasaṃśleṣaḥ parasparāgūraṇakrameṇāliṅganam //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 8.1, 3.0 etad eva rahasyakrameṇocyate //
VNSūtraV zu VNSūtra, 9.1, 7.0 ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 11.1, 4.0 caryāpañcakakramaṃ ca vitatya nirūpayāmi //
VNSūtraV zu VNSūtra, 11.1, 10.0 satatasiddhacaryākramaṃ nirūpya idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
VNSūtraV zu VNSūtra, 12.1, 2.0 tasya samāveśaḥ akaraṇakrameṇa yathāsthitasaṃniveśena tyāgasvīkāraparihārataḥ satatam acyutavṛttyā tadrūpeṇa sphuraṇam //
VNSūtraV zu VNSūtra, 12.1, 4.0 svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā idānīṃ svarasiddhamaunakathām udghāṭayanti //
VNSūtraV zu VNSūtra, 13.1, 1.0 akathanakathābalaṃ gurumukhopadiṣṭasaṃpradāyakrameṇa manāg iha carcyate //
VNSūtraV zu VNSūtra, 13.1, 13.0 tatraivam akathanaṃ vākprapañcottīrṇam akathanam eva kathanaṃ saṃkramaṇakrameṇa nirniketasvarūpāvadhānaṃ tad eva balam akṛtakasphārasāram //
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
Ānandakanda
ĀK, 1, 2, 63.1 vakṣye'haṃ mūlamantrasya śṛṇūddhārakramaṃ priye /
ĀK, 1, 3, 12.1 nityapūjāgnikāryaṃ ca kṛtvā dīkṣākramaṃ bhajet /
ĀK, 1, 4, 70.2 gaganaṃ cārayedgarbhapiṣṭigrāsakramaiḥ kramāt //
ĀK, 1, 4, 165.1 evaṃ punaḥ punargarbhapiṣṭīgrāsakramātmakam /
ĀK, 1, 4, 367.1 evaṃ grāsakrameṇaiva jārayedgaganādikam /
ĀK, 1, 4, 469.2 evaṃ grāsakrameṇaiva ṣaḍguṇaṃ jārayet priye //
ĀK, 1, 4, 500.2 gandhakena yutaṃ sūtaṃ krameṇānena suvrate //
ĀK, 1, 5, 21.1 ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam /
ĀK, 1, 5, 33.2 tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //
ĀK, 1, 5, 41.1 anena kramayogena hyekādaśaguṇaṃ bhavet /
ĀK, 1, 5, 49.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
ĀK, 1, 5, 55.2 anena kramayogena koṭivedhī bhavedrasaḥ //
ĀK, 1, 5, 62.2 krame pradakṣiṇāvartaḥ koṭivedhī ca jāyate //
ĀK, 1, 5, 64.1 caturguṇe'yutaṃ devi krameṇānena vardhayet /
ĀK, 1, 5, 65.1 kuṭilaṃ pannagaṃ jāryaṃ navasaṃkhyākrameṇa tu /
ĀK, 1, 6, 35.1 evaṃ krameṇa saṃsevyaṃ dvitrivedeṣuṣaṭkramāt /
ĀK, 1, 6, 43.1 māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai /
ĀK, 1, 7, 29.2 kāntādibhasmatritayaṃ guñjāvṛddhikrame tathā //
ĀK, 1, 7, 177.1 evaṃ ṣoḍaśamāsāntaṃ māsavṛddhikrameṇa vai /
ĀK, 1, 10, 65.2 pūrvavat kramayogena mākṣikaṃ dhautasattvakam //
ĀK, 1, 12, 55.2 kāntābhrasatvakanakasūtāḥ kramaguṇottarāḥ //
ĀK, 1, 13, 28.1 guñjāvṛddhikrameṇaiva sevyaṃ tatprativāsaram /
ĀK, 1, 15, 186.1 ekadvitrikrameṇaiva vardhayeddaśavāsaram /
ĀK, 1, 15, 204.1 ekadvitrikrameṇaivaṃ vardhayedekaviṃśatim /
ĀK, 1, 15, 345.2 vardhanakramamācakṣe śṛṇu lokaśivaṃkari //
ĀK, 1, 15, 546.1 prabhāte ca samutthāya kṛtaprāgetanakramaḥ /
ĀK, 1, 19, 1.2 bhagavan tvatprasādena nityācārakramaḥ śrutaḥ /
ĀK, 1, 19, 183.2 annapākakramaṃ vakṣye samāsena surārcite //
ĀK, 1, 19, 203.2 evaṃ pākakrameṇaiva bhavetṣāṇmāturāṃbike //
ĀK, 1, 23, 95.2 pūrvakrameṇa vipacedrasabhasma bhavecchubham //
ĀK, 1, 23, 153.2 yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ //
ĀK, 1, 23, 158.2 jāritānāṃ ca piṣṭīnāṃ pravakṣye māraṇakramam //
ĀK, 1, 23, 163.2 gandhapiṣṭikramāj jātarasabhasmāni bhairavi //
ĀK, 1, 23, 474.2 krameṇānena deveśi śulbaṃ ṣoḍaśavarṇakam //
ĀK, 1, 23, 559.2 māṣaṃ dvimāṣaṃ triguṇaṃ bhakṣayettatkrameṇa tu //
ĀK, 1, 23, 579.1 sāraṇākramayogena vajravajjāyate vapuḥ /
ĀK, 1, 23, 605.2 ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ //
ĀK, 1, 23, 611.1 evaṃ ca kramavṛddhyā tu saṃkalī daśabandhitā /
ĀK, 1, 23, 636.2 anena kramayogena yāvacchakyaṃ tu mārayet //
ĀK, 1, 23, 650.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 658.1 anena kramayogena vaṅgaṃ nirvāhya ṣaḍguṇam /
ĀK, 1, 23, 658.2 anena kramayogena vahannāgaṃ ca ṣaḍguṇam //
ĀK, 1, 23, 661.2 mārayedbhūdhare yantre saptasaṃkalikākramāt //
ĀK, 1, 23, 667.2 taṃ khoṭaṃ rañjayet paścāt kapālikramayogataḥ //
ĀK, 1, 23, 673.1 anena kramayogena vaṅgabhasma prajāyate /
ĀK, 1, 23, 677.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 683.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
ĀK, 1, 23, 686.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 688.1 anena kramayogena saptasaṅkalikākramāt /
ĀK, 1, 23, 688.1 anena kramayogena saptasaṅkalikākramāt /
ĀK, 1, 23, 700.1 anena kramayogena mārayecca pṛthak pṛthak /
ĀK, 1, 23, 715.1 anena kramayogena saptasaṅkalikāṃ kuru /
ĀK, 1, 23, 735.2 anena kramayogena saptavārāṃśca dāpayet //
ĀK, 1, 24, 68.2 anena kramayogena sapta saṅkalikā yadi //
ĀK, 1, 24, 79.1 anena kramayogena jāyate gandhapiṣṭikā /
ĀK, 1, 24, 113.1 anena kramayogena koṭivedhī bhavedrasaḥ /
ĀK, 1, 24, 122.2 evaṃ lakṣāṇi koṭiṃ ca vedhayetkramayogataḥ //
ĀK, 1, 24, 128.2 pūrvavat kramayogena khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 146.1 pūrvavatkramayogena khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 207.1 pūrvavatkramayogena vīryastambhakaraṃ bhavet /
ĀK, 1, 26, 111.1 jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /
ĀK, 2, 1, 203.1 vaṅgastambhe nāgarāje krame vātīva śasyate /
ĀK, 2, 2, 1.2 svarṇādisarvalohānāmutpattyādikramaṃ bruve /
ĀK, 2, 4, 43.2 prajvālayedvītihotraṃ mṛdumadhyottamakramāt //
ĀK, 2, 5, 14.2 anena kramayogena drāvakaṃ bhavati priye //
ĀK, 2, 5, 23.2 kramaḥ kāntasya siddhyarthaṃ kartavyo mantrapūrvakam //
ĀK, 2, 7, 47.2 anena kramayogena kāntasasyakamākṣikam //
ĀK, 2, 7, 80.2 anena kramayogena satvaṃ sindūrasannibham //
ĀK, 2, 8, 76.2 sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ //
ĀK, 2, 8, 89.2 anena kramayogena mṛto bhavati niścitam //
Āryāsaptaśatī
Āsapt, 2, 89.2 sutanoḥ śvasitakramanamadudarasphuṭanābhi śayanam idam //
Āsapt, 2, 151.1 kālakramakamanīyakroḍeyaṃ ketakīti kāśaṃsā /
Āsapt, 2, 481.1 rāge nave vijṛmbhati virahakramamandamandamandākṣe /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 19.2, 3.0 krameṇeti na vegān dhāraṇīyoktasātmyaparityāgakrameṇa //
ĀVDīp zu Ca, Vim., 1, 20.5, 12.0 krameṇeti yathoktābhyāsakrameṇa //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 10.0 evaśabdo bhinnakrame'vadhāraṇe tena vikārā eva ṣoḍaśa paraṃ na prakṛtayaḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 11.0 ayaṃ ca layakramo mokṣe'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 114.2, 1.0 eteṣāṃ cikitsākramamāha ete cetyādi //
ĀVDīp zu Ca, Śār., 1, 127.1, 1.0 kramāgatam asātmyendriyārthasaṃyogaṃ vivṛṇoti atyugretyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 1.0 sukhaduḥkhotpattikramam āha icchetyādi //
ĀVDīp zu Ca, Cik., 1, 24.2, 12.0 jātabala iti saṃśodhanāpahṛtamalatayā saṃsarjanādikrameṇa punar jātabalaḥ //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.2 asyāsti mahatī śaktir atikrāntakramākramā //
ŚSūtraV zu ŚSūtra, 1, 6.1, 5.2 saṃdhānam āntarāmnāyāmnātakramavimarśanam //
ŚSūtraV zu ŚSūtra, 1, 11.1, 6.0 bhūmikās tatkramārohaparaviśrāntisūcikāḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 9.0 amūlā tatkramāj jñeyā kṣāntā sṛṣṭir udāhṛtā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 14.0 ata evādibindvantadaśapañcatithikramā //
ŚSūtraV zu ŚSūtra, 3, 5.1, 3.0 recakādikramotpādād udānadahanātmani //
ŚSūtraV zu ŚSūtra, 3, 6.1, 20.0 prāṇasaṃyamanārambhaiḥ samādhyantaiḥ kramair api //
ŚSūtraV zu ŚSūtra, 3, 20.1, 12.0 haṭhapākakramāj jāgratsvapnasauṣuptasaṃhṛtiḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 7.0 vimraṣṭuṃ kṣama ity asya proktopāyakrameṇa tat //
Śukasaptati
Śusa, 4, 6.4 tayā cātmīyaṃ nāma gotraṃ kulakramaṃ cājñāpitaḥ /
Śusa, 11, 12.1 lajjate yena mano malinayati nijakulakramo yena /
Śusa, 23, 23.2 bhujaṅgapurataścaiva kauṭilyakramadarśanam //
Śyainikaśāstra
Śyainikaśāstra, 4, 17.1 krameṇānena ye na syurvaśyāstān atijāgaraiḥ /
Śyainikaśāstra, 5, 7.2 ceṭāṭonādhūtikānām ekadvitrikramāt kṛśām //
Śyainikaśāstra, 5, 41.2 teṣāṃ coddeśato vakṣye 'nigrahāyauṣadhakramam //
Śyainikaśāstra, 6, 7.1 bahudhā śikṣayet prājñaḥ pāṭavakramavardhanaiḥ /
Śyainikaśāstra, 6, 24.2 vāsādyāḥ pañcaṣāḥ śastāḥ kramo moke puroditaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 33.1 kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam /
ŚdhSaṃh, 2, 12, 260.1 lohaṃ kramavivṛddhāni kuryādetāni mātrayā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 19.3 māṇikyaṃ caiva vijñeyaṃ brāhmaṇādikrameṇa tu //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 23.1 ete nīlāstu catvāro brāhmaṇādikrameṇa tu /
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 10.2 niveśya cullyāṃ dahanaṃ mandamadhyakharakramāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //
Abhinavacintāmaṇi
ACint, 1, 5.1 sadyollasan mādhavalakṣaṇānāṃ kramaṃ vihāyāśu vibodhanārtham /
ACint, 1, 128.2 tṛṣite gaṇḍūṣatoyasya pāne kvātheṣv ayaṃ kramaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 15.2 brāhmaṇādikrameṇaiva jātibhedas tu kalpitaḥ //
AgRPar, 1, 17.2 anenaiva kramenaiva hīyate ca yathākramam //
AgRPar, 1, 23.1 varṇapiṇḍagurutvāni tuṭivṛddhikrameṇa tu /
Bhāvaprakāśa
BhPr, 7, 3, 36.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
BhPr, 7, 3, 64.1 kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam /
BhPr, 7, 3, 95.0 satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe //
Dhanurveda
DhanV, 1, 73.2 agrato yatra dātavyaṃ taṃ vidyād garuḍaṃ kramam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
Haribhaktivilāsa
HBhVil, 1, 207.2 siddhasādhyasusiddhārikramāj jñeyā vicakṣaṇaiḥ //
HBhVil, 4, 174.3 lalāṭādikrameṇaiva dhāraṇaṃ tu vidhīyate //
HBhVil, 5, 1.2 taren nānāmatagrāhavyāptaṃ pūjākramārṇavam /
HBhVil, 5, 1.8 pūjāyāḥ kramo vidhiḥ /
HBhVil, 5, 12.4 dakṣiṇapādanyāsakrameṇety arthaḥ /
HBhVil, 5, 138.2 tasyāṣṭadikṣu madhye'pi navaśaktīś ca dikkramāt //
HBhVil, 5, 161.2 śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare //
HBhVil, 5, 246.2 kramoditena vidhinā tasya tuṣyāmy ahaṃ mune //
HBhVil, 5, 289.1 etāś ca mūrtayo jñeyā dakṣiṇādhaḥkarakramāt //
Haṃsadūta
Haṃsadūta, 1, 41.1 atha krāmaṃ krāmaṃ kramaghaṭanayā saṃkaṭatarān nivāsān vṛṣṇīnām anusara purīmadhyaviśikhān /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 39.1 kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ /
HYP, Caturthopadeśaḥ, 2.1 athedānīṃ pravakṣyāmi samādhikramam uttamam /
Janmamaraṇavicāra
JanMVic, 1, 28.0 tad evam anekāvasāyo 'yaṃ tattvakramaḥ //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 177.2 brāhmaṇamlecchapāṣaṇḍinirmūloḍḍāmarakramaiḥ //
JanMVic, 1, 182.1 tad ayaṃ tāvat ūrdhvaśāsanavartināṃ kramaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 9, 2.0 iha vacanam añjanaprayogakramārtham //
KauśSDār, 5, 8, 14, 4.0 avaśabdo nivyadhanād ūrdhvaṃ ca pāṭhakramāt //
KauśSDār, 5, 8, 14, 5.0 athaśabdasya kramārthatvāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 25.2 rasabhasma vinā tatra kathyate saṃhitākramaḥ /
MuA zu RHT, 1, 13.2, 1.0 pūrvaśloke sūtalohādikamuktaṃ tatrādhivyāpakādhikaraṇasya kramaṃ darśayati kāṣṭhauṣadhya ityādi //
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 3, 9.2, 23.0 gaganādikramaṃ spaṣṭayann āha gaganetyādi //
MuA zu RHT, 3, 24.1, 7.2 rañjanaṃ caiva kurute maṇimūṣavidhikramāt //
MuA zu RHT, 5, 32.2, 7.0 alpanirvyūḍhakramamāha aṣṭāṃśamityādi //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 7, 3.2, 4.2 rañjanaṃ caiva kurute maṇimūṣāvidhikramāt /
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 15.2, 1.0 pradhānayostāmrakharparayoḥ kṛtyamāha kramavṛttāvityādi //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 13, 1.2, 4.3 sūtrakramo'yaṃ bījena samajīrṇena śudhyati /
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 16, 30.2, 1.0 sāraṇakramamāha sarityādi //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 16, 31.2, 1.0 sāraṇakramasya guṇānāha śatetyādi //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 19, 11.2, 4.0 etadauṣadhabhakṣaṇaguṇaṃ māsakrameṇāha māsenetyādi //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 24.1 mapañcakālābhe 'pi nityakramapratyavamṛṣṭiḥ //
Paraśurāmakalpasūtra, 1, 34.1 sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhis tam avokṣya siddhāntaṃ śrāvayitvā //
Paraśurāmakalpasūtra, 3, 1.1 evaṃ gaṇapatim iṣṭvā vidhūtasamastavighnavyatikaraḥ śakticakraikanāyikāyāḥ śrīlalitāyāḥ kramam ārabheta //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 44.1 prāyaścittaṃ bhavet puṃsaḥ krameṇaitena sarvaśaḥ /
Rasakāmadhenu
RKDh, 1, 1, 28.2 adhastājjvālayed agniṃ tattaduktakrameṇa hi //
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
RKDh, 1, 5, 97.2 uttamaṃ kanakaṃ jāryaṃ kramavṛddhyā ca vedhakṛt //
RKDh, 1, 5, 99.1 rāgasaṃkhyākrameṇaiva bīje jīrṇe ca vedhakṛt /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 9.2, 1.0 adhaḥpātanāyantre pātanakramamāha atheti /
RRSBoṬ zu RRS, 9, 64.3, 6.0 lepārthamṛttikāprastutaprasaṅgakrameṇa vahnimṛtprakāramāha khaṭiketi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 1.0 athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti //
RRSṬīkā zu RRS, 2, 142.2, 1.0 athoddeśakramaprāptaṃ rasakaṃ varṇayati rasaka iti //
RRSṬīkā zu RRS, 3, 116.2, 1.0 atha kramaprāptaṃ kaṅkuṣṭhaṃ varṇayati himavaditi //
RRSṬīkā zu RRS, 3, 149, 1.0 athoddeśakramaprāptaṃ hiṅgulaṃ varṇayati hiṅgula iti //
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 18.2, 3.0 tatkrameṇa candradalam analadalaṃ svarṇadalaṃ śāstre prasiddham //
RRSṬīkā zu RRS, 9, 55.2, 6.0 atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 81.2, 4.0 samābhrajīrṇaścatuḥṣaṣṭidvātriṃśatṣoḍaśādibhāgakrameṇa //
Rasasaṃketakalikā
RSK, 2, 63.1 varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /
RSK, 5, 7.1 rasaṃ kṛṣṇābhayā tvakṣaṃ vāsā bhārgī kramottaram /
RSK, 5, 16.4 chāyāśuṣkā deyā tridvyekacatuḥkramād vijñaiḥ //
RSK, 5, 38.2 mustāguru sitā sarvaṃ kramavṛddhaṃ samaṃ puram //
Rasataraṅgiṇī
RTar, 3, 36.2 vahnistu svānukūlyena tathā syāttu puṭakramaḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 4.0 kena krameṇaivaṃvidhā babhūvetyāha gāḍhetyādi //
Rasārṇavakalpa
RAK, 1, 479.2 viṣopaviṣalohāni samyak śuddhikramāṇyapi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 37.1 cāturvarṇe pralīne tu naṣṭe homabalikrame /
SkPur (Rkh), Revākhaṇḍa, 30, 4.1 brahmacārī gṛhasthaśca vānaprastho vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 38, 45.1 āśramād āśramaṃ sarve na tyajāmo vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 151, 12.2 taddivyaṃ rūpamāsthāya kramitvā medinīṃ kramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 33.2 brahmādyairṛṣibhistāta pāramparyakramāgataiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 13.2 kramapriyo mahādevo mādhuryeṇa pramodayan //
SkPur (Rkh), Revākhaṇḍa, 188, 1.2 tataḥ paraṃ mahārāja catvāriṃśatkramāntare /
SkPur (Rkh), Revākhaṇḍa, 199, 9.1 manobhavavaśībhūto hayo bhūtvā laghukramaḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 17.1 iti te kathitaṃ pārtha pāramparyakramāgatam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 11.1 asmin mārkaṇḍagadite revātīrthakrame śubhe /
SkPur (Rkh), Revākhaṇḍa, 231, 32.2 evamuddeśataḥ prokto revātīrthakramo mayā /
Uḍḍāmareśvaratantra
UḍḍT, 11, 6.1 saubhāgyapippalī lākṣā viṣaṃ ca kramavardhitam /
UḍḍT, 14, 9.2 imaṃ mantraṃ pūrvakrameṇa japed vetālasiddhir bhavati //
UḍḍT, 15, 1.3 akṣaraikaṃ pūrvāvartakrameṇa lekhitavyam /
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
Yogaratnākara
YRā, Dh., 221.2 vṛṣyaṃ mṛtyuvināśanaṃ balakaraṃ kāntājanānandadaṃ śārdūlātulasattvakṛt kramabhujāṃ yogānusāri sphuṭam //
YRā, Dh., 260.2 nijānupānairmaraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena //
YRā, Dh., 307.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /