Occurrences

Maitrāyaṇīsaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Laṅkāvatārasūtra
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
Mahābhārata
MBh, 13, 75, 17.2 gopradātā samāpnoti samastān aṣṭame krame //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 38.1 aṣṭāṅgulā nimnamukhās tisraḥ kṣārauṣadhakrame /
Laṅkāvatārasūtra
LAS, 2, 74.1 haste dhanuḥkrame krośe yojane hyardhayojane /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 9, 36.0 āha asmin krame uttamatvena vyākhyāyamānaṃ ka ādyaḥ śodhakaḥ //
PABh zu PāśupSūtra, 5, 13, 1.0 atra bhūyiṣṭham iti krame prāye ca bhavati //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 6.2, 1.6 tathā ca yatra tannāsti mahadādyārambhakrame svargāpūrvadevatādau ca teṣām abhāvaḥ prāpta iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 10, 1.0 aṇutvān manaso yaugapadyābhāvāt satyapi krame ghaṭapaṭajñānayorna kāryakāraṇabhāvaḥ viśeṣaṇaviśeṣyatvāyogāt //
Rasārṇava
RArṇ, 14, 8.0 ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ //
Tantrasāra
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 1, 14.2 anuttaraṣaḍardhārthakrame tvekāpi nekṣyate //
TĀ, 1, 315.2 śaṅkācheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame //
TĀ, 4, 266.2 itthamardhacatasro 'tra maṭhikāḥ śāṃkare krame //
TĀ, 11, 91.1 kiṃ vātibahunā dvāravāstvādhāragurukrame /
TĀ, 11, 106.1 bhūtatanmātravargāder ādhārādheyatākrame /
TĀ, 16, 49.2 itthaṃ viśrāntiyogena ghaṭikārdhakrame sati //
Ānandakanda
ĀK, 1, 5, 62.2 krame pradakṣiṇāvartaḥ koṭivedhī ca jāyate //
ĀK, 1, 7, 29.2 kāntādibhasmatritayaṃ guñjāvṛddhikrame tathā //
ĀK, 1, 23, 605.2 ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ //
ĀK, 2, 1, 203.1 vaṅgastambhe nāgarāje krame vātīva śasyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 64.2, 10.0 evaśabdo bhinnakrame'vadhāraṇe tena vikārā eva ṣoḍaśa paraṃ na prakṛtayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 37.1 cāturvarṇe pralīne tu naṣṭe homabalikrame /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 11.1 asmin mārkaṇḍagadite revātīrthakrame śubhe /