Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Vārāhaśrautasūtra
Mahābhārata
Rāmāyaṇa
Rasaratnasamuccaya

Atharvaveda (Śaunaka)
AVŚ, 8, 9, 10.2 kramān ko asyāḥ katidhā vidugdhān ko asyā dhāma katidhā vyuṣṭīḥ //
Gopathabrāhmaṇa
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
Vārāhaśrautasūtra
VārŚS, 2, 1, 3, 9.1 viṣṇoḥ kramo 'sīti paryāyair yajamānaś caturaḥ kramān krāmati //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 2, 1, 24.1 ekaṃ rukmaṃ sarve pratimuñcanti tivyapāsaṃ ca kramān krāmanti //
Mahābhārata
MBh, 1, 64, 32.1 yajñavidyāṅgavidbhiśca kramadbhiśca kramān api /
MBh, 12, 329, 42.1 ākāśagaṅgāgataśca purā bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ /
Rāmāyaṇa
Rām, Bā, 28, 10.1 trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ /
Rasaratnasamuccaya
RRS, 12, 18.2 rasaḥ kramānmāṣamito 'nilādijvareṣu nāmnā kila meghanādaḥ //