Occurrences

Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Bhallaṭaśataka
Daśakumāracarita
Matsyapurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Ānandakanda
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 1.4 antarikṣyā hāsya siddhā bhavanty antarikṣakramaṇaṃ ca /
Vārāhaśrautasūtra
VārŚS, 2, 1, 3, 20.1 vyatyāsaṃ kramaṇaṃ vātsapreṇa karoti pūrvedyuḥ krāmaty uttaredyur vātsapram //
VārŚS, 3, 3, 2, 2.0 atraivāvedanukramakramaṇam anu mantrān ity adhīyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 2.0 aśmakramaṇādy evaṃ dvitīyam //
Ṛgveda
ṚV, 1, 155, 5.1 dve id asya kramaṇe svardṛśo 'bhikhyāya martyo bhuraṇyati /
ṚV, 6, 70, 3.1 yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 14.0 kaṣṭāya kramaṇe //
Lalitavistara
LalVis, 3, 46.1 yatra pradeśe sthihate niṣīdate śayyāgatā ca kramaṇaṃ ca tasyāḥ /
Mahābhārata
MBh, 1, 1, 57.3 kramaṇaprastarair yuktaḥ kathaṃcid apyatīva hi /
MBh, 12, 328, 38.2 kramaṇāccāpyahaṃ pārtha viṣṇur ityabhisaṃjñitaḥ //
Bhallaṭaśataka
BhallŚ, 1, 70.2 kim iyatā dvipadasya hanumato jalanidhikramaṇe vivadāmahe //
Daśakumāracarita
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
Matsyapurāṇa
MPur, 124, 77.1 uttarakramaṇe'rkasya divā mandagatiḥ smṛtā /
Yājñavalkyasmṛti
YāSmṛ, 1, 188.1 bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā /
Bhāratamañjarī
BhāMañj, 19, 301.1 trailokyakramaṇe yasya vijayadhvajatāṃ yayau /
Ānandakanda
ĀK, 1, 7, 8.2 balāḍhyāḥ satvasahitā lohakramaṇahetavaḥ //
ĀK, 1, 10, 21.2 anena kramaṇenaiva sūtaḥ saṃkramate tanum //
Mugdhāvabodhinī
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 31.1 udadhikramaṇaśreṣṭho daśagrīvasya darpahā /