Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Harivaṃśa
Dhanvantarinighaṇṭu

Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 15.0 udaṅṅavarohaṃ manyeta viṣṇoḥ kramo 'si viṣṇoḥ krāntamasi viṣṇor vikrāntamasīti //
Jaiminīyabrāhmaṇa
JB, 1, 235, 1.0 etaddha vai paramaṃ vācaḥ krāntaṃ yad daśeti //
JB, 1, 235, 3.0 tad yat paramaṃ vācaḥ krāntaṃ tat sarvam āpnavānīti //
Taittirīyasaṃhitā
TS, 1, 8, 10, 25.1 viṣṇoḥ krāntam asi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 19.5 viṣṇoḥ krāntam asi //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 3, 3, 14.1 viṣṇoḥ krāntam asīty āsandyai krāmati //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 5, 4.0 niśāyāṃ kākaśabdakrānte ca //
Mahābhārata
MBh, 12, 231, 8.1 krānte viṣṇur bale śakraḥ koṣṭhe 'gnir bhuktam archati /
MBh, 12, 290, 20.1 viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam /
Manusmṛti
ManuS, 12, 121.1 manasīnduṃ diśaḥ śrotre krānte viṣṇuṃ bale haram /
Harivaṃśa
HV, 8, 40.1 tāṃ tu rūpeṇa krāntena darśayāmāsa bhāskaraḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 40.1 vaikrāntaṃ krāntasaṃjñaṃ syād vajro bhūmirajastathā /