Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Kathāsaritsāgara
Kālikāpurāṇa

Atharvaveda (Śaunaka)
AVŚ, 2, 25, 5.2 tamāṃsi yatra gacchanti tat kravyādo ajīgamam //
AVŚ, 4, 36, 3.2 kravyādo anyān dipsataḥ sarvāṃs tānt sahasā sahe //
AVŚ, 5, 29, 11.2 sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ //
AVŚ, 5, 31, 9.2 mrokaṃ nirdāhaṃ kravyādaṃ punaḥ prati harāmi tām //
AVŚ, 8, 1, 12.1 mā tvā kravyād abhi maṃstārāt saṃkasukāc cara rakṣatu tvā dyau rakṣatu /
AVŚ, 8, 2, 9.2 ārād agniṃ kravyādaṃ nirūhaṃ jīvātave te paridhiṃ dadhāmi //
AVŚ, 8, 3, 2.2 ā jihvayā mūradevān rabhasva kravyādo vṛṣṭvāpi dhatsvāsan //
AVŚ, 12, 2, 4.1 yady agniḥ kravyād yadi vā vyāghra imaṃ goṣṭhaṃ praviveśānyokāḥ /
AVŚ, 12, 2, 8.1 kravyādam agniṃ prahiṇomi dūram yamarājño gacchatu ripravāhaḥ /
AVŚ, 12, 2, 36.2 sarvaṃ martyasya tan nāsti kravyāc ced anirāhitaḥ //
AVŚ, 12, 2, 39.2 brahmaiva vidvān eṣyo yaḥ kravyādaṃ nirādadhat //
Kauśikasūtra
KauśS, 3, 5, 9.1 kravyādaṃ nāḍī pra viveśāgniṃ prajābhāṅgirato māyayaitau /
KauśS, 9, 3, 3.1 yaḥ kravyāt tam aśīśamam iti savyena naḍamayīṃ kravyādi //
Ṛgveda
ṚV, 10, 16, 9.1 kravyādam agnim pra hiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
ṚV, 10, 16, 10.1 yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam /
ṚV, 10, 87, 2.2 ā jihvayā mūradevān rabhasva kravyādo vṛktvy api dhatsvāsan //
ṚV, 10, 87, 5.2 pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam //
Buddhacarita
BCar, 11, 33.1 yeṣāṃ kṛte vāriṇi pāvake ca kravyātsu cātmānam ihotsṛjanti /
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Mahābhārata
MBh, 7, 55, 8.2 so 'dya kravyādgaṇair ghorair vinadadbhir upāsyate //
MBh, 8, 27, 101.2 mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama //
MBh, 8, 67, 18.1 sahasranetrāśanitulyatejasaṃ samānakravyādam ivātiduḥsaham /
MBh, 10, 9, 16.2 sa vīraśayane śete kravyādbhiḥ parivāritaḥ //
MBh, 12, 213, 7.1 kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam /
MBh, 13, 104, 27.1 dattvā śarīraṃ kravyādbhyo raṇāgnau dvijahetukam /
MBh, 13, 112, 46.1 prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ /
Manusmṛti
ManuS, 5, 131.2 kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ //
ManuS, 11, 200.1 śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhir eva ca /
ManuS, 12, 58.1 tṛṇagulmalatānāṃ ca kravyādāṃ daṃṣṭriṇām api /
Rāmāyaṇa
Rām, Ki, 29, 40.2 tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate //
Amarakośa
AKośa, 1, 70.1 rākṣasaḥ koṇapaḥ kravyāt kravyādo 'srapa āśaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 6.1 ājaṃ kṣīraṃ ghṛtaṃ māṃsaṃ kravyānmāṃsaṃ ca śoṣajit /
AHS, Cikitsitasthāna, 5, 15.1 balāgarbhaṃ ghṛtaṃ yojyaṃ kravyānmāṃsarasena vā /
Kūrmapurāṇa
KūPur, 2, 33, 33.1 kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam /
Matsyapurāṇa
MPur, 51, 31.2 kravyādagniḥ sutastasya puruṣānyo'tti vai mṛtān //
Viṣṇusmṛti
ViSmṛ, 23, 50.2 kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ //
Kathāsaritsāgara
KSS, 6, 2, 17.2 kravyādgaṇopayogāya kāntenāpi hyanena kim //
Kālikāpurāṇa
KālPur, 56, 62.1 na śoṣayati taṃ vāyuḥ kravyāt taṃ na hinasti ca /