Occurrences

Kāṭhakagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Haribhaktivilāsa
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 45, 7.3 kravyādaḥ samayā mṛṣṭvā taṃ preta sudānava iti //
Arthaśāstra
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
Aṣṭasāhasrikā
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
Carakasaṃhitā
Ca, Sū., 22, 27.2 teṣāṃ kravyādamāṃsānāṃ bṛṃhaṇā laghavo rasāḥ //
Mahābhārata
MBh, 1, 58, 28.2 kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca //
MBh, 1, 66, 11.1 nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ /
MBh, 1, 107, 25.3 kravyādāḥ prāṇadan ghorāḥ śivāścāśivanisvanāḥ /
MBh, 1, 107, 28.2 kravyādāḥ prāṇadan ghorāḥ śivāścāśivaśaṃsinaḥ //
MBh, 1, 141, 9.1 adya gātrāṇi kravyādāḥ śyenā gomāyavaśca te /
MBh, 2, 10, 19.3 kravyādāśca tathaivānye gandharvāśca mahābalāḥ /
MBh, 2, 71, 27.1 pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ /
MBh, 3, 48, 34.2 kravyādaiḥ kṛṣyamāṇāni bhakṣyamāṇāni cāsakṛt //
MBh, 5, 36, 40.2 tānmṛtān api kravyādāḥ kṛtaghnānnopabhuñjate //
MBh, 6, 2, 18.2 kravyādā bhakṣayiṣyanti māṃsāni gajavājinām //
MBh, 6, 3, 2.2 kravyādān pakṣiṇaścaiva gomāyūn aparānmṛgān //
MBh, 6, 55, 124.2 tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ kravyādasaṃghaiśca tarakṣubhiśca //
MBh, 6, 99, 36.2 kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī //
MBh, 7, 13, 9.1 amarṣavegaprabhavāṃ kravyādagaṇasaṃkulām /
MBh, 7, 20, 37.1 kravyādagaṇasaṃghuṣṭāṃ śvaśṛgālagaṇāyutām /
MBh, 7, 31, 72.1 evaṃ sukalilaṃ yuddham āsīt kravyādaharṣaṇam /
MBh, 7, 35, 38.2 hatārohān bhinnabhāṇḍān kravyādagaṇamodanān //
MBh, 7, 53, 46.1 kravyādāṃstarpayiṣyāmi drāvayiṣyāmi śātravān /
MBh, 7, 54, 6.2 kravyādānāṃ pramodārthaṃ yamarāṣṭravivṛddhaye //
MBh, 7, 162, 18.2 kravyādasaṃghair ākīrṇaṃ mṛtair ardhamṛtair api /
MBh, 7, 170, 3.1 śūlakravyādasaṃghuṣṭaṃ bhūtayakṣagaṇākulam /
MBh, 8, 31, 40.3 kravyādā vyāharanty ete mṛgāḥ kurvanti bhairavam //
MBh, 8, 36, 33.1 kravyādānāṃ naravyāghra nardatāṃ tatra tatra ha /
MBh, 8, 36, 37.1 śaraśaktisamākīrṇe kravyādagaṇasaṃkule /
MBh, 9, 27, 13.2 kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho //
MBh, 9, 64, 8.2 vṛtaṃ bhūtagaṇair ghoraiḥ kravyādaiś ca samantataḥ //
MBh, 10, 1, 27.2 kravyādāśca pramuditā ghorā prāptā ca śarvarī //
MBh, 10, 8, 132.2 paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ //
MBh, 10, 8, 133.2 nānāvaktrāstathā raudrāḥ kravyādāḥ piśitāśinaḥ //
MBh, 11, 5, 3.2 vanaṃ durgam anuprāpto mahat kravyādasaṃkulam //
MBh, 11, 16, 12.1 kravyādair bhakṣyamāṇān vai gomāyubaḍavāyasaiḥ /
MBh, 11, 16, 24.1 kravyādasaṃghair muditaistiṣṭhadbhiḥ sahitaiḥ kvacit /
MBh, 11, 16, 36.1 surūpavarṇā bahavaḥ kravyādair avaghaṭṭitāḥ /
MBh, 11, 16, 38.2 na dharṣayanti kravyādā jīvantīti janārdana //
MBh, 11, 16, 39.1 kravyādaiḥ kṛṣyamāṇānām apareṣāṃ mahātmanām /
MBh, 11, 19, 12.2 kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate //
MBh, 11, 22, 3.1 taṃ sṛgālāśca kaṅkāśca kravyādāśca pṛthagvidhāḥ /
MBh, 12, 18, 18.1 khādanti hastinaṃ nyāse kravyādā bahavo 'pyuta /
MBh, 12, 37, 19.1 kravyādāḥ pakṣiṇaḥ sarve catuṣpādāśca daṃṣṭriṇaḥ /
MBh, 12, 149, 100.2 sthīyatāṃ yāvad ādityaḥ kiṃ vaḥ kravyādabhāṣitaiḥ //
MBh, 12, 166, 23.2 kravyādā api rājendra kṛtaghnaṃ nopabhuñjate //
MBh, 12, 166, 25.2 kravyādaiḥ kṛmibhiścānyair na bhujyante hi tādṛśāḥ //
MBh, 13, 90, 16.1 tilādāne ca kravyādā ye ca krodhavaśā gaṇāḥ /
MBh, 13, 116, 27.2 kravyādān rākṣasān viddhi jihmānṛtaparāyaṇān //
MBh, 14, 36, 23.2 kravyādā dandaśūkāśca kṛmikīṭavihaṃgamāḥ //
Manusmṛti
ManuS, 11, 138.1 kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
ManuS, 11, 157.1 kravyādasūkaroṣṭrāṇāṃ kukkuṭānāṃ ca bhakṣaṇe /
ManuS, 12, 59.1 hiṃsrā bhavanti kravyādāḥ kṛmayo 'medhyabhakṣiṇaḥ /
Rāmāyaṇa
Rām, Ay, 55, 6.2 kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam //
Rām, Yu, 23, 23.2 kravyādaistaccharīraṃ te nūnaṃ viparikṛṣyate //
Rām, Yu, 31, 5.1 meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ /
Rām, Yu, 92, 20.2 kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu //
Rām, Utt, 9, 23.2 kravyādāścāpasavyāni maṇḍalāni pracakrire //
Rām, Utt, 21, 27.1 jvālāmālī sa tu śaraḥ kravyādānugato raṇe /
Amarakośa
AKośa, 1, 70.1 rākṣasaḥ koṇapaḥ kravyāt kravyādo 'srapa āśaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 62.1 śītā mahāmṛgās teṣu kravyādaprasahāḥ punaḥ /
Kūrmapurāṇa
KūPur, 2, 32, 55.1 kravyādāṃstu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
KūPur, 2, 33, 9.1 kravyādānāṃ ca māṃsāni purīṣaṃ mūtrameva ca /
Laṅkāvatārasūtra
LAS, 2, 45.2 kravyādagotrasambhūtā māṃsaṃ bhakṣyanti kena vai //
Matsyapurāṇa
MPur, 118, 61.1 kravyādāḥ prāṇinastatra sarve kṣīraphalāśanāḥ /
Suśrutasaṃhitā
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 46, 135.2 jalajānūpajā grāmyāḥ kravyādaikaśaphāstathā //
Su, Utt., 64, 29.1 prasahānūpamāṃsāni kravyādabilaśāyinām /
Viṣṇusmṛti
ViSmṛ, 43, 34.1 śvabhiḥ śṛgālaiḥ kravyādaiḥ kākakaṅkabakādibhiḥ /
ViSmṛ, 44, 10.1 prakīrṇakeṣu prakīrṇā hiṃsrāḥ kravyādā bhavanti //
ViSmṛ, 50, 40.1 kravyādamṛgavadhe payasvinīṃ gāṃ dadyāt //
ViSmṛ, 51, 28.1 kravyādamṛgapakṣimāṃsāśane taptakṛcchram //
Yājñavalkyasmṛti
YāSmṛ, 1, 172.1 kravyādapakṣidātyūhaśukapratudaṭiṭṭibhān /
YāSmṛ, 1, 192.2 tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam //
YāSmṛ, 1, 273.1 kāṣāyavāsasaś caiva kravyādāṃś cādhirohati /
Bhāgavatapurāṇa
BhāgPur, 4, 18, 24.1 kravyādāḥ prāṇinaḥ kravyaṃ duduhuḥ sve kalevare /
Bhāratamañjarī
BhāMañj, 6, 15.1 kravyādairāvṛtaṃ vyoma meghā varṣanti śoṇitam /
BhāMañj, 11, 61.1 vārayantaṃ gadāgreṇa muhuḥ kravyādamaṇḍalam /
BhāMañj, 12, 34.2 kravyādapakṣivātena so 'yamadyāpi vījyate //
BhāMañj, 12, 50.1 kravyādaluptāvayavaṃ paśya karṇaṃ vadhūjanaḥ /
BhāMañj, 13, 1672.1 kravyādajātiṃ vividhāṃ bhajate pārajāyikaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 119.2 kravyādarūpairhastaiśca vṛkakākādisannibhaiḥ //
GarPur, 1, 96, 69.1 kravyādapakṣidātyūhaśukamāṃsāni varjayet /
GarPur, 1, 97, 7.2 tathā māṃsaṃ śvacāṇḍālakravyādādinipātitam //
Kathāsaritsāgara
KSS, 6, 1, 126.2 acintayad dhigastvetān kravyādān prāṇighātinaḥ //
Kālikāpurāṇa
KālPur, 56, 46.2 oṃ paṃ pātu nārasiṃhī māṃ kravyādebhyastathāstrataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
Rasamañjarī
RMañj, 6, 201.2 kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /
Rasaratnasamuccaya
RRS, 16, 137.1 rasaḥ kravyādanāmāyaṃ prokto manthānabhairavaiḥ /
RRS, 16, 138.2 gulmaplīhavināśanaṃ grahaṇikāvidhvaṃsanaṃ sraṃsanaṃ vātagranthimahodarāpaharaṇaṃ kravyādanāmā rasaḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 1.1 siṃhaḥ pañcamukho nakhī mṛgapatirmānī hariḥ kesarī kravyādo nakharāyudho mṛgaripuḥ śūraśca kaṇṭhīravaḥ /
RājNigh, Siṃhādivarga, 104.1 śyenaḥ śaśādaḥ kravyādaḥ krūro vegī khagāntakaḥ /
Tantrasāra
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
Tantrāloka
TĀ, 16, 204.1 samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ //
Haribhaktivilāsa
HBhVil, 4, 363.2 tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate //
Mugdhāvabodhinī
MuA zu RHT, 19, 48.2, 3.0 graharākṣasabhūtāni noccāṭayet grahaṇādgrahāḥ piśācādayaḥ jvaro rogarājaḥ rākṣasāḥ kravyādāḥ bhūtāni devayonayaḥ etāni noccāṭayet svasthānānna cālayet //
Rasasaṃketakalikā
RSK, 4, 76.2 gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 63.2 bāṇabhrātā ca bāṇaśca kravyādavyāghravaktrakau //