Occurrences

Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
Ṛgveda
ṚV, 1, 30, 1.1 ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum /
ṚV, 2, 17, 6.2 yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ //
ṚV, 2, 22, 2.1 adha tviṣīmāṁ abhy ojasā kriviṃ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe /
ṚV, 5, 44, 4.2 suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati //
ṚV, 8, 20, 24.1 yābhiḥ sindhum avatha yābhis tūrvatha yābhir daśasyathā krivim /
ṚV, 8, 22, 12.2 iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vāvṛdhus tābhir ā gatam //
ṚV, 8, 51, 8.1 pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan /
ṚV, 8, 87, 1.1 dyumnī vāṃ stomo aśvinā krivir na seka ā gatam /
ṚV, 9, 9, 6.2 krivir devīr atarpayat //
Ṛgvedakhilāni
ṚVKh, 3, 3, 8.1 pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan /