Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Arthaśāstra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnākara
Rasendracintāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 13.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
Chāndogyopaniṣad
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 25, 8.2 haso me krīḍā me mithunam me /
Maitrāyaṇīsaṃhitā
MS, 2, 11, 3, 4.0 krīḍā ca me modaś ca me //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 4.2 ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṃ variṣṭhaḥ //
Arthaśāstra
ArthaŚ, 1, 21, 16.1 kuśīlavāḥ śastrāgnirasakrīḍāvarjaṃ narmayeyuḥ //
ArthaŚ, 2, 1, 36.2 deśaṃ parihared rājā vyayakrīḍāśca vārayet //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 2, 17.0 nityaṃ krīḍājīvikayoḥ //
Aṣṭādhyāyī, 4, 2, 57.0 tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ //
Aṣṭādhyāyī, 6, 2, 74.0 prācāṃ krīḍāyāṃ //
Lalitavistara
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 6, 62.7 sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma pibanti sma krīḍanti sma pravicārayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma /
LalVis, 7, 67.6 tāni sarvāṇi rājñā śuddhodanena pustavaropitāni kumārasya krīḍārthaṃ dattānyabhūvan //
LalVis, 7, 85.12 tatra bodhisattvasyārthe dvātriṃśaddhātryaḥ saṃsthāpitā abhuvan aṣṭāvaṅgadhātryaḥ aṣṭau kṣīradhātryaḥ aṣṭau maladhātryaḥ aṣṭau krīḍādhātryaḥ //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 14, 42.9 sarvaratikrīḍāścopasaṃhartavyāḥ strīmāyāścopadarśayata nirbandhata kumāraṃ yathānuraktacitto na nirgacchetpravrajyāyai //
Mahābhārata
MBh, 1, 68, 9.41 krīḍāṃ vyālamṛgaiḥ sārdhaṃ kariṣye na purā yathā /
MBh, 1, 76, 1.3 vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī //
MBh, 1, 119, 14.2 bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan //
MBh, 1, 119, 30.7 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ /
MBh, 1, 119, 30.22 athodyānavare tasmiṃstathā krīḍāgatāśca te /
MBh, 1, 119, 30.32 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 119, 30.34 krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ /
MBh, 1, 119, 32.2 vāhayitvā kumārāṃstāñ jalakrīḍāgatān vibhuḥ /
MBh, 1, 119, 38.32 vṛttakrīḍāvihārāstu pratasthur gajasāhvayam /
MBh, 1, 119, 43.25 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ /
MBh, 1, 119, 43.40 athodyānavane tasmiṃstathā krīḍāgatāśca te /
MBh, 1, 119, 43.50 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 119, 43.54 vāhayitvā kumārāṃstāñ jale krīḍāṃ mahābalaḥ /
MBh, 1, 158, 4.2 īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ //
MBh, 1, 186, 6.2 krīḍānimittāni ca yāni tāni sarvāṇi tatropajahāra rājā //
MBh, 1, 189, 17.1 yadā tu paryāptam ihāsya krīḍayā tadā devīṃ rudatīṃ tām uvāca /
MBh, 1, 212, 1.102 krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām /
MBh, 1, 212, 1.340 krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha /
MBh, 1, 212, 1.346 krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt /
MBh, 2, 5, 59.1 kaccinna pāne dyūte vā krīḍāsu pramadāsu ca /
MBh, 3, 161, 6.1 krīḍāpradeśāṃś ca samṛddharūpān sucitramālyāvṛtajātaśobhān /
MBh, 3, 173, 3.1 veśmāni tānyapratimāni paśyan krīḍāśca nānādrumasaṃnikarṣāḥ /
MBh, 3, 229, 20.2 vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ //
MBh, 4, 2, 3.6 dvipān siṃhān haniṣyāmi krīḍārthaṃ tasya pārthiva /
MBh, 7, 9, 48.1 ye te dvādaśa varṣāṇi krīḍām utsṛjya bālakāḥ /
MBh, 7, 164, 28.2 kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava /
MBh, 8, 27, 71.1 striyo bālāś ca vṛddhāś ca prāyaḥ krīḍāgatā janāḥ /
MBh, 9, 2, 5.1 cintayitvā vacasteṣāṃ bālakrīḍāṃ ca saṃjaya /
MBh, 9, 36, 4.2 krīḍābhir vimalābhiśca krīḍanti vimalānanāḥ //
MBh, 9, 56, 31.1 tau darśayantau samare yuddhakrīḍāṃ samantataḥ /
MBh, 11, 3, 15.1 yathā ca salile rājan krīḍārtham anusaṃcaran /
MBh, 12, 31, 31.2 dhātrīdvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata //
MBh, 12, 221, 67.2 krīḍārativihāreṣu parāṃ mudam avāpnuvan //
MBh, 12, 236, 23.1 ātmayājī so ''tmaratir ātmakrīḍātmasaṃśrayaḥ /
MBh, 12, 292, 28.2 evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate //
MBh, 12, 296, 2.1 ajasraṃ tviha krīḍārthaṃ vikurvantī narādhipa /
MBh, 12, 301, 15.2 krīḍārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ //
MBh, 12, 308, 139.1 strīṣu krīḍāvihāreṣu nityam asyāsvatantratā /
MBh, 13, 53, 27.2 krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ //
MBh, 13, 110, 18.2 devarājasya ca krīḍāṃ nityakālam avekṣate //
MBh, 14, 51, 9.2 ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho //
Rāmāyaṇa
Rām, Ay, 88, 12.2 paśya vidyādharastrīṇāṃ krīḍoddeśān manoramān //
Rām, Ār, 33, 16.2 krīḍāratividhijñābhir apsarobhiḥ sahasraśaḥ //
Rām, Ār, 36, 20.1 krīḍāratividhijñānāṃ samājotsavaśālinām /
Rām, Ār, 41, 9.2 ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati //
Rām, Su, 5, 34.2 krīḍāgṛhāṇi cānyāni dāruparvatakān api //
Rām, Su, 10, 13.2 citraśālāśca vicitā bhūyaḥ krīḍāgṛhāṇi ca //
Rām, Su, 11, 34.2 krīḍām anubhaviṣyanti sametya kapikuñjarāḥ //
Saundarānanda
SaundĀ, 4, 27.1 tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam /
SaundĀ, 10, 18.2 ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ //
SaundĀ, 10, 25.2 phalanti vṛkṣā maṇihemacitrāḥ krīḍāsahāyās tridaśālayānām //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Amarakośa
AKośa, 1, 237.1 dravakeliparīhāsāḥ krīḍā līlā ca narma ca /
AKośa, 1, 237.2 vyājo 'padeśo lakṣyaṃ ca krīḍā khelā ca kūrdanam //
Amaruśataka
AmaruŚ, 1, 12.1 kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
AmaruŚ, 1, 16.1 dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād ekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 16, 23.1 vyāno 'tigamanadhyānakrīḍāviṣamaceṣṭitaiḥ /
AHS, Cikitsitasthāna, 7, 77.2 kāñcīkalāpaiścalakiṅkiṇīkaiḥ krīḍāvihaṅgaiśca kṛtānunādam //
AHS, Utt., 17, 1.3 pratiśyāyajalakrīḍākarṇakaṇḍūyanair marut /
AHS, Utt., 23, 1.3 dhūmātapatuṣārāmbukrīḍātisvapnajāgaraiḥ /
Bodhicaryāvatāra
BoCA, 7, 62.2 tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat //
BoCA, 10, 9.2 tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 39.2 krīḍāśakaṭikāṃ karṣann itaś cetaś ca gacchati //
BKŚS, 5, 113.2 nalinyāṃ prastutakrīḍā bhavatā bhoginām iti //
BKŚS, 5, 156.1 avatīrya tu te bhartā krīḍāpuṣkariṇīṃ pituḥ /
BKŚS, 5, 191.1 athovāca hasann uccaiḥ krīḍāśīlo vasantakaḥ /
BKŚS, 8, 21.1 krīḍāsthānāni paśyantaḥ kāritāni rumaṇvatā /
BKŚS, 8, 24.2 sthitvā krīḍāgṛhe rātrim utthitāḥ prasthitās tataḥ //
BKŚS, 8, 28.1 tatrāhaṃ sasuhṛdvargaḥ krīḍāsnānāśanādikaḥ /
BKŚS, 8, 29.2 śvaḥ saṃpādayitā krīḍā yā vaḥ sā kathyatām iti //
BKŚS, 10, 7.1 caratā mṛgayākrīḍām aryaputreṇa pāpikām /
BKŚS, 10, 154.1 tataḥ krīḍāgṛhāt tasmād bāhyāṃ tām eva vīthikām /
BKŚS, 11, 83.1 tac ca krīḍāgṛhaṃ prāpya kalpitaṃ yamunātaṭe /
BKŚS, 12, 66.2 api satyam idaṃ saumya syāt krīḍety aham abravam //
BKŚS, 12, 67.1 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā /
BKŚS, 12, 67.2 asatye hy atra yā krīḍā tad unmattavijṛmbhitam //
BKŚS, 15, 30.2 vrīḍākrīḍākṛtā pīḍā durbhagā tyajyatām iti //
BKŚS, 15, 31.2 aryaputra kutaḥ krīḍā gurvājñeyaṃ garīyasī //
BKŚS, 18, 16.2 anubhūtajalakrīḍāḥ khādanti ca pibanti ca //
BKŚS, 18, 541.2 vandyamāno mahāgauryā krīḍayā pramatho yathā //
BKŚS, 19, 101.2 yūthaśaḥ prastutakrīḍān unmajjananimajjanaiḥ //
BKŚS, 20, 2.2 aryaputra vicitraṃ vaḥ krīḍāsthānam upāgatam //
BKŚS, 20, 27.1 prakīrṇasalilakrīḍāpīḍanacchinnabhūṣaṇam /
BKŚS, 20, 136.1 apsaraḥśatasaṃbādhaṃ sakrīḍāgiriniṣkuṭam /
BKŚS, 22, 40.2 krīḍākamalinīṃ yānti tvadvidhāḥ kṣārasāgare //
BKŚS, 22, 58.1 tasmāt krīḍām imāṃ tyaktvā yamahāsavibhīṣaṇām /
BKŚS, 23, 72.1 manye saty api devatve bhavadbhiḥ krīḍayāhṛtaiḥ /
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 6.2 tadanu krīḍāviśrambhānnivṛttā lajjayā kāni kānyapi bhāvāntarāṇi vyadhatta //
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 4, 32.0 mṛtajāta iti so 'paviddho rahasyanirbhedabhayātparijanena krīḍāśaile //
DKCar, 2, 6, 54.1 abhihatya bhūtalākāśayorapi krīḍāntarāṇi darśanīyānyekenaiva vānekenaiva kandukenādarśayat //
DKCar, 2, 6, 202.1 samīpagateṣu ca yuṣmāsu krīḍāmattā nāma kandukaṃ bhraṃśayeyam //
DKCar, 2, 6, 294.1 tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 8, 95.0 kimiti gurutvaviparītamanuṣṭhitam iti tamutthāpya krīḍānirbharam atiṣṭhat //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
Divyāvadāna
Divyāv, 17, 161.1 māndhātasya kumārasya kumārakrīḍāyāṃ krīḍataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 18, 521.1 tasyāstayā vṛddhayā abhihitaṃ kathaṃ nu putreṇa sārdhaṃ ratikrīḍāṃ gamiṣyasi yuktaṃ syādanyena manuṣyeṇa sārdhaṃ ratikrīḍāmanubhavitum //
Divyāv, 18, 521.1 tasyāstayā vṛddhayā abhihitaṃ kathaṃ nu putreṇa sārdhaṃ ratikrīḍāṃ gamiṣyasi yuktaṃ syādanyena manuṣyeṇa sārdhaṃ ratikrīḍāmanubhavitum //
Divyāv, 18, 541.1 tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśi kālamapratyabhijñātam //
Divyāv, 18, 542.1 rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā //
Divyāv, 18, 543.1 gatvā ca tasmin gṛhe vikālam avyaktiṃ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravṛttā pāpakenāsaddharmeṇa //
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Divyāv, 18, 545.1 sa cāpi vaṇigdārako ratikrīḍāmanubhūya prabhātāyāṃ rajanyāṃ bhāṇḍāvāriṃ gatvā kuṭumbakāryāṇi karoti //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 592.1 tatra gatvā janapadeṣu vikhyāpayamānau jāyāṃpatikamiti ratikrīḍāmanubhavamānau vyavasthitau //
Harṣacarita
Harṣacarita, 1, 79.1 sajjo 'yamupacaraṇacaturaḥ sahapāṃśukrīḍāparicayapeśalaḥ preyān sakhījanaḥ kṣititalāvataraṇāya //
Kumārasaṃbhava
KumSaṃ, 1, 29.2 reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye //
Kāmasūtra
KāSū, 1, 4, 4.13 tasya bahiḥ krīḍāśakunipañjarāṇi /
KāSū, 1, 4, 4.14 ekānte ca takṣatakṣaṇasthānam anyāsāṃ ca krīḍānām /
KāSū, 1, 4, 6.11 tāstāśca kalākrīḍāḥ /
KāSū, 1, 4, 7.1 ghaṭānibandhanam goṣṭhīsamavāyaḥ samāpānakam udyānagamanam samasyāḥ krīḍāśca pravartayet /
KāSū, 1, 4, 11.3 etena racitodgrāhodakānāṃ grīṣme jalakrīḍāgamanaṃ vyākhyātam //
KāSū, 1, 4, 13.1 sahakārabhañjikā abhyūṣakhādikā bisakhādikā navapattrikā udakakṣveḍikā pāñcālānuyānam ekaśālmalī kadambayuddhāni tāstāśca māhimānyo deśyāśca krīḍā janebhyo viśiṣṭam ācareyuḥ /
KāSū, 1, 4, 13.2 iti sambhūya krīḍāḥ //
KāSū, 1, 4, 22.1 lokacittānuvartinyā krīḍāmātraikakāryayā /
KāSū, 3, 1, 13.2 aparāhṇikaṃ ca nityaṃ prasādhitāyāḥ sakhībhiḥ saha krīḍā /
KāSū, 3, 1, 17.2 samasyādyāḥ sahakrīḍā vivāhāḥ saṃgatāni ca /
KāSū, 3, 1, 20.1 parasparasukhāsvādā krīḍā yatra prayujyate /
KāSū, 3, 3, 2.1 tayā saha puṣpāvacayaṃ grathanaṃ gṛhakaṃ duhitṛkākrīḍāyojanaṃ bhaktapānakaraṇam iti kurvīta /
KāSū, 3, 3, 2.3 ākarṣakrīḍā paṭṭikākrīḍā muṣṭidyūtakṣullakādidyūtāni madhyamāṅguligrahaṇaṃ ṣaṭpāṣāṇakādīni ca deśyāni tatsātmyāt tadāptadāsaceṭikābhis tayā ca sahānukrīḍeta /
KāSū, 3, 3, 2.3 ākarṣakrīḍā paṭṭikākrīḍā muṣṭidyūtakṣullakādidyūtāni madhyamāṅguligrahaṇaṃ ṣaṭpāṣāṇakādīni ca deśyāni tatsātmyāt tadāptadāsaceṭikābhis tayā ca sahānukrīḍeta /
KāSū, 3, 3, 5.20 tām antarā kṛtvā tena saha dyūtaṃ krīḍām ālāpaṃ cāyojayitum icchati /
KāSū, 3, 4, 6.1 jalakrīḍāyāṃ taddūrato 'psu nimagnaḥ samīpam asyā gatvā spṛṣṭvā caināṃ tatraivonmajjet //
KāSū, 4, 1, 16.1 sarvakrīḍāsu ca tadānulomyena pravṛttiḥ //
KāSū, 4, 2, 65.1 ekasyāṃ yā ratikrīḍā vaikṛtaṃ vā śarīrajam /
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
KāSū, 5, 5, 11.1 aṣṭamīcandrakaumudīsuvasantakādiṣu pattananagarakharvaṭayoṣitām īśvarabhavane saha antaḥpurikābhiḥ prāyeṇa krīḍā //
KāSū, 5, 5, 13.4 amuṣyāṃ krīḍāyāṃ tava rājabhavanasthānāni rāmaṇīyakāni darśayiṣyāmīti kāle ca yojayet /
KāSū, 5, 5, 19.5 rājakrīḍārthaṃ nagarastriyo janapadastriyaśca saṃghaśa ekaśaśca rājakulaṃ praviśanti saurāṣṭrakāṇām iti //
Kātyāyanasmṛti
KātySmṛ, 1, 958.1 rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ /
Kāvyādarśa
KāvĀ, 1, 16.2 udyānasalilakrīḍāmadhupānaratotsavaiḥ //
Kāvyālaṃkāra
KāvyAl, 1, 40.2 vijahrustasya tāḥ śokaṃ krīḍāyāṃ vikṛtaṃ ca tat //
Kūrmapurāṇa
KūPur, 1, 6, 8.1 jalakrīḍāsu ruciraṃ vārāhaṃ rūpam āsthitaḥ /
KūPur, 1, 15, 138.1 tataḥ krīḍāṃ mahādevaḥ kṛtvā dvādaśavārṣikīm /
Liṅgapurāṇa
LiPur, 1, 2, 43.2 bālabhāve hareḥ krīḍā putrārthaṃ śaṃkarārcanam //
LiPur, 1, 20, 7.2 ātmārāmeṇa krīḍārthaṃ līlayākliṣṭakarmaṇā //
LiPur, 1, 20, 51.1 tvāṃ bodhayitukāmena krīḍāpūrvaṃ yadṛcchayā /
LiPur, 1, 22, 3.2 jānannapi mahādevaḥ krīḍāpūrvamathābravīt //
LiPur, 1, 29, 7.2 parīkṣārthaṃ jagannāthaḥ śraddhayā krīḍayā ca saḥ //
LiPur, 1, 48, 5.1 krīḍābhūmiś ca devānām anekāścaryasaṃyutaḥ /
LiPur, 1, 70, 125.2 jalakrīḍānusadṛśaṃ vārāhaṃ rūpamāviśat //
LiPur, 1, 70, 205.2 dhāturdiviti yaḥ proktaḥ krīḍāyāṃ sa vibhāvyate //
LiPur, 1, 71, 30.2 sabhāprapādibhiś caiva krīḍāsthānaiḥ pṛthak pṛthak //
LiPur, 1, 80, 9.2 krīḍārthaṃ devadevasya bhavasya parameṣṭhinaḥ //
LiPur, 1, 80, 33.2 rudrastrīgaṇasaṃkīrṇair jalakrīḍāratais tathā //
LiPur, 1, 95, 56.1 śukraṃ tu vṛttaṃ viśveśa krīḍā vai kevalaṃ vayam /
LiPur, 1, 102, 2.1 hitāya cāśramāṇāṃ ca krīḍārthaṃ bhagavānbhavaḥ /
LiPur, 1, 102, 13.1 krīḍārthaṃ ca satāṃ madhye sarvadevapatirbhavaḥ /
LiPur, 1, 102, 28.2 śiśurbhūtvā mahādevaḥ krīḍārthaṃ vṛṣabhadhvajaḥ //
Matsyapurāṇa
MPur, 30, 1.3 vanaṃ tadaiva niryātā krīḍārthaṃ varavarṇinī //
MPur, 70, 20.2 jalakrīḍāvihāreṣu purā sarasi mānase /
MPur, 120, 1.2 krīḍāvihāraṃ gandharvaiḥ paśyannapsarasāṃ saha //
MPur, 148, 34.2 sotpalā madirāmodā divi krīḍāyaneṣu ca //
MPur, 148, 40.2 nānākrīḍāgṛhayutaṃ gītavādyamanoharam //
MPur, 154, 480.2 krīḍodyānasahasrāḍhyaṃ kāñcanāmbujadīrghikam //
MPur, 154, 501.1 sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ /
MPur, 154, 516.1 nirdhautakaladhautaṃ ca krīḍāguhamanoramam /
MPur, 154, 520.2 tatrākṣakrīḍayā devī vihartumupacakrame //
MPur, 154, 588.3 tamuvāca tato devaḥ krīḍākelikalāyutam //
MPur, 158, 28.2 nānākaraṇabaddhotthā krīḍāsīt saṃtatā tayoḥ //
MPur, 158, 39.2 tatra kṛtvā jalakrīḍāṃ tadabjakṛtaśekharā //
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Megh, Pūrvameghaḥ, 37.2 dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ //
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Megh, Pūrvameghaḥ, 65.2 tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ //
Megh, Uttarameghaḥ, 17.1 tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ /
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Nāradasmṛti
NāSmṛ, 2, 17, 1.2 paṇakrīḍā vayobhiś ca padaṃ dyūtasamāhvayam //
Nāṭyaśāstra
NāṭŚ, 1, 108.1 kvaciddharmaḥ kvacitkrīḍā kvacidarthaḥ kvacicchamaḥ /
NāṭŚ, 1, 113.2 hitopadeśajananaṃ dhṛtikrīḍāsukhādikṛt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 33.1 tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 33.1 tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 37.1 tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ //
PABh zu PāśupSūtra, 1, 9, 5.1 atra deva iti divu krīḍāyām //
PABh zu PāśupSūtra, 1, 9, 6.1 krīḍādharmitvāt //
PABh zu PāśupSūtra, 2, 2, 2.0 atra deva iti divu krīḍāyām //
PABh zu PāśupSūtra, 2, 2, 3.0 krīḍādharmitvāt krīḍānimittā //
PABh zu PāśupSūtra, 2, 2, 3.0 krīḍādharmitvāt krīḍānimittā //
PABh zu PāśupSūtra, 4, 6, 7.0 tato jighāṃsanārthaṃ mayā spṛṣṭo na tu viṣayakrīḍārthaṃ vā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Suśrutasaṃhitā
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 24, 121.1 krīḍāyām api medhāvī hitārthī parivarjayet /
Tantrākhyāyikā
TAkhy, 2, 349.1 tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 5, 7, 40.2 krīḍārthamātmanaḥ paścādavatīrṇo 'si śāśvata //
ViPur, 5, 9, 6.1 ceratur lokasiddhābhiḥ krīḍābhiritaretaram /
ViPur, 5, 9, 7.2 tajjātiguṇayuktābhiḥ krīḍābhiśceraturvanam //
ViPur, 5, 13, 3.1 bālakrīḍeyamatulā gopālatvaṃ jugupsitam /
ViPur, 5, 34, 36.2 cakramutsṛṣṭamakṣeṣu krīḍāsaktena līlayā //
ViPur, 5, 38, 11.2 viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpātpramucyate //
Viṣṇusmṛti
ViSmṛ, 1, 2.1 jalakrīḍāruci śubhaṃ kalpādiṣu yathā purā /
Yājñavalkyasmṛti
YāSmṛ, 1, 84.1 krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam /
Śatakatraya
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
ŚTr, 2, 30.1 śṛṅgāradrumanīrade prasṛmarakrīḍārasasrotasi pradyumnapriyabāndhave caturavāṅmuktāphalodanvati /
ŚTr, 2, 95.2 itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyanty ete virahadivasāḥ sambhṛtarasāḥ //
ŚTr, 3, 15.2 asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelikautukajuṣām āyuḥ paraṃ kṣīyate //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 15.2 bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṃ ya ādade //
BhāgPur, 3, 4, 33.2 krīḍayopāttadehasya karmāṇi ślāghitāni ca //
BhāgPur, 3, 7, 3.1 krīḍāyām udyamo 'rbhasya kāmaś cikrīḍiṣānyataḥ /
BhāgPur, 3, 20, 35.2 utsunoṣīkṣamāṇānāṃ kandukakrīḍayā manaḥ //
BhāgPur, 4, 7, 43.3 krīḍābhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma //
BhāgPur, 4, 25, 62.2 necchannanukarotyajñaḥ klaibyātkrīḍāmṛgo yathā //
BhāgPur, 11, 6, 45.1 śayyāsanāṭanasthānasnānakrīḍāśanādiṣu /
BhāgPur, 11, 7, 55.1 śayyāsanāṭanasthāne vārttākrīḍāśanādikam /
BhāgPur, 11, 9, 3.2 ātmakrīḍa ātmaratir vicarāmīha bālavat //
BhāgPur, 11, 15, 7.1 svacchandamṛtyur devānāṃ sahakrīḍānudarśanam /
BhāgPur, 11, 18, 20.2 ātmakrīḍa ātmarata ātmavān samadarśanaḥ //
Bhāratamañjarī
BhāMañj, 1, 244.2 bheje manasijakrīḍāṃ varṣāṇāmadhikaṃ śatam //
BhāMañj, 1, 896.2 nijopavanakulyeva kasya krīḍāparigrahaḥ //
BhāMañj, 1, 925.2 vismayasmarakampānāṃ krīḍāmaṇḍapatāmagāt //
BhāMañj, 1, 952.1 kāmakrodhau svayaṃ lokakrīḍākāraṇapaṇḍitau /
BhāMañj, 1, 1030.2 krīḍāśikhaṇḍakacchāyāmiva kāmaśikhaṇḍinaḥ //
BhāMañj, 1, 1074.2 iyamudghaṭṭakakrīḍā dhūrtenānena naḥ kṛtā //
BhāMañj, 1, 1106.2 tāṇḍavācāryakaṃ kurvanniva krīḍāśikhaṇḍinām //
BhāMañj, 1, 1286.2 smarasaṃtāpakampānāṃ krīḍākandukatāmiva //
BhāMañj, 5, 398.2 kathaṃ me vṛttivicchedo bhavadbhyāṃ krīḍayā kṛtaḥ //
BhāMañj, 6, 199.2 amandakandukakrīḍā babhūveva raṇaśriyaḥ //
BhāMañj, 13, 748.2 krīḍāvihārī loke 'sminyadasakto na lipyase //
BhāMañj, 13, 930.2 krīḍāratirjagaddraṣṭā kāmakrodhavivarjitaḥ //
BhāMañj, 13, 1189.1 taṃ dṛṣṭvāpsaraso vārikrīḍāsaktāḥ parasparam /
Garuḍapurāṇa
GarPur, 1, 4, 2.3 sargasthitilayāntāṃ tāṃ viṣṇoḥ krīḍāṃ purātanīm //
GarPur, 1, 95, 29.2 krīḍāśarīrasaṃskārasamājotsavadarśanam //
GarPur, 1, 132, 11.1 gopālakairvṛṣaścauraiḥ krīḍāstho 'pahṛto balāt /
GarPur, 1, 167, 22.1 vyāno 'tigamanasnānakrīḍāviṣayaceṣṭitaiḥ /
Gītagovinda
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
GītGov, 9, 18.2 yuktam tat viparītakāriṇi tava śrīkhaṇḍacarcā viṣam śītāṃśuḥ tapanaḥ himam hutavahaḥ krīḍāmudaḥ yātanāḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.2 krīḍākhelaṃ kamalasarasi kvāpi kālopayātaṃ rākācandradyutisahacaraṃ rājahaṃsaṃ dadarśa //
Hitopadeśa
Hitop, 3, 102.3 ahaṃ purā śūdrakasya rājñaḥ krīḍāsarasi karpūrakelināmno rājahaṃsasya putryā karpūramañjaryā sahānurāgavān abhavam /
Kathāsaritsāgara
KSS, 1, 6, 119.1 parityaktajalakrīḍo vītadarpaśca tatkṣaṇam /
KSS, 3, 1, 126.2 krīḍaikalālasaścakre gantuṃ lāvāṇake matim //
KSS, 3, 4, 153.1 tacceṣṭālokanakrīḍākautukādupagamya tam /
KSS, 3, 6, 72.2 siṣeve suratakrīḍām umayā saha śaṃkaraḥ //
KSS, 3, 6, 113.1 kṛtakrīḍāvatīryātha gaganād gurvanujñayā /
KSS, 4, 1, 79.2 maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ //
KSS, 4, 2, 11.2 nabhaḥkrīḍāvilasitaṃ lakṣyabhūtalakautukam //
KSS, 4, 3, 94.1 taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
Rasaratnākara
RRĀ, Ras.kh., 4, 22.1 amṛtakrīḍe viṣṇusaṃvaraṇi svāhā /
Rasendracintāmaṇi
RCint, 3, 208.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 2.2 yogād ardhanimīlitāmbujavaśāt sambhogabhogetarāvasthādvaṃdvabhavānubhūtijanitakrīḍāsukhāny anvabhūt //
Rasārṇava
RArṇ, 18, 119.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //
Rājanighaṇṭu
RājNigh, Kar., 109.2 kāmakrīḍāḍambaraśambaraharacāpalaprasarā //
Skandapurāṇa
SkPur, 6, 2.2 yogakrīḍāṃ samāsthāya bhaikṣāya pracacāra ha //
SkPur, 12, 31.2 krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā //
Smaradīpikā
Smaradīpikā, 1, 8.1 nānānibandhaiḥ suratopacāraiḥ krīḍāsukhaṃ janmaphalaṃ narāṇām /
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.1 iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
Tantrasāra
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
Tantrāloka
TĀ, 1, 101.2 krīḍā sarvotkarṣeṇa vartanecchā tathā svatantratvam //
TĀ, 4, 10.2 svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ //
TĀ, 8, 202.1 tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha /
Ānandakanda
ĀK, 1, 6, 95.2 bahujalpo jalakrīḍā duḥkham atyantacintanam //
ĀK, 1, 10, 133.1 yogakrīḍānuṣaktātmā dhyāyate yogavittamaiḥ /
ĀK, 1, 15, 341.2 krīḍāmodadyutimadakāntidatvācca divyakā //
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 19, 31.2 mattakekikulakrīḍānṛttavistīrṇapiñchakā //
ĀK, 1, 19, 103.1 jalakrīḍāticaturaiḥ saṃyuktaḥ kāminījanaiḥ /
Āryāsaptaśatī
Āsapt, 2, 489.1 lagnaṃ jaghane tasyāḥ suviśāle kalitakarikarakrīḍe /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 10.1, 1.0 rajyate 'smin jagannāṭyakrīḍākautukinātmanā //
Śukasaptati
Śusa, 11, 4.6 dṛṣṭvā ca tatra surūpaṃ pathikaṃ bhaṭṭaputraṃ krīḍārthaṃ dṛṣṭisaṃjñayā babhāṇa /
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śyainikaśāstra
Śyainikaśāstra, 2, 20.1 krīḍā sajīvanirjīvā glahapūrvākṣa ucyate /
Śyainikaśāstra, 5, 3.2 jātimātreṇa nirdeśāsteṣāṃ krīḍā tu no hitā //
Caurapañcaśikā
CauP, 1, 37.2 kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāmeti yātu madīyakālaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 6.0 tat purastāt kāmaśāstre proktaṃ krīḍānuvarṇanam //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 24.1 krīḍāgirer adho bhāge mālinī nāma nimnagā /
GokPurS, 12, 26.2 krīḍāśailād adhobhāge haram ārādhayan svayaṃ //
GokPurS, 12, 31.1 tataḥ śivaḥ pārvatī ca tatra krīḍāṃ pracakratuḥ /
Haṃsadūta
Haṃsadūta, 1, 18.1 tayā bhūyaḥ krīḍārabhasavikasadvallabhavadhū vapurvallībhraśyanmṛgamadakaṇaśyāmalikayā /
Haṃsadūta, 1, 21.1 sakṛdvaṃśīnādaśravaṇamilitābhīravanitā rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ /
Haṃsadūta, 1, 30.1 muhurlāsyakrīḍāpramadamiladāhopuruṣikā vikāśena bhraṣṭaiḥ phaṇimaṇikuler dhūmalarucau /
Haṃsadūta, 1, 39.1 vilajjaṃ mā rodīr iha sakhi punaryāsyati haris tavāpāṅgakrīḍānibiḍaparicaryāgrahilatām /
Haṃsadūta, 1, 77.1 kṛtākṛṣṭikrīḍāṃ kimapi tava rūpaṃ mama sakhī sakṛd dṛṣṭādūrād ahitahitabodhojjhitamatiḥ /
Janmamaraṇavicāra
JanMVic, 1, 8.3 svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ //
Kokilasaṃdeśa
KokSam, 1, 55.2 drakṣyasy anvaksaphalanayanaṃ tāṇḍavānīndumauler lāsyakrīḍālalitagirijāpāṅgasaṃbhāvitāni //
KokSam, 2, 16.1 krīḍānṛtte bhavanaśikhināṃ dūramuktāhisaṅgā sāndracchāyāhṛtaravikarā tatra pāṭīravāṭī /
KokSam, 2, 29.1 krīḍāśailau madananṛpateḥ kāntipūrasya kokau syātāṃ tasyā dhruvamurasijau kiṃcidāpāṇḍumūlau /
KokSam, 2, 54.1 aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram /
KokSam, 2, 63.1 āśliṣyantaṃ viṭapabhujayā tatra vallīranekāḥ krīḍārāme kamapi taruṇaṃ vīkṣya mākandavṛkṣam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 26.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 8.1 anyāni pareṣāṃ ratikrīḍāsthānāni tāni nopasaṃkrāmati //
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 45.1 tasmingṛhe vasitvā tu krīḍābhogasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 17.1 nākṣakrīḍāṃ kariṣye 'dya tvayā saha maheśvara /
SkPur (Rkh), Revākhaṇḍa, 169, 30.1 mātāpitṛsuhṛdvarge krīḍānandavivardhinī /
SkPur (Rkh), Revākhaṇḍa, 169, 32.2 cakruḥ sarasitāḥ krīḍāṃ jalamadhyagatāstadā //
SkPur (Rkh), Revākhaṇḍa, 214, 15.1 devena racitaṃ pārtha krīḍayā supratiṣṭhitam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 128.2 vṛndāvanavanakrīḍo nānākrīḍāviśāradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 128.2 vṛndāvanavanakrīḍo nānākrīḍāviśāradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 134.1 sarvakālasukhakrīḍo barhibarhāvataṃsakaḥ /