Occurrences

Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Saddharmapuṇḍarīkasūtra

Carakasaṃhitā
Ca, Śār., 8, 63.0 krīḍanakāni khalu kumārasya vicitrāṇi ghoṣavantyabhirāmāṇi cāgurūṇi cātīkṣṇāgrāṇi cānāsyapraveśīni cāprāṇaharāṇi cāvitrāsanāni syuḥ //
Mahābhārata
MBh, 3, 31, 36.2 krīḍate bhagavan bhūtair bālaḥ krīḍanakair iva //
MBh, 3, 215, 23.2 ramayāmāsa śailasthaṃ bālaṃ krīḍanakair iva //
MBh, 3, 220, 20.1 yāni krīḍanakānyasya devair dattāni vai tadā /
MBh, 7, 75, 20.2 bālakrīḍanakeneva kadarthīkṛtya no balam //
MBh, 12, 171, 21.1 aho nu mama bāliśyaṃ yo 'haṃ krīḍanakastava /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 125.1 tasmāt krīḍanakād asmād abaddhabhāṣamāṇakāt /
Daśakumāracarita
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 2, 10, 5.1 hallīsakakrīḍanakair gāyanair lāṭarāsakaiḥ /
KāSū, 3, 3, 3.9 krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet /
KāSū, 3, 3, 7.1 bālakrīḍanakair bālā kalābhir yauvane sthitā /
KāSū, 3, 4, 2.1 dyūte krīḍanakeṣu ca vivadamānaḥ sākāram asyāḥ pāṇim avalambeta //
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 6, 9.8 yatra saṃpāto 'syāstatra citrakarmaṇastad yuktasya vyarthānāṃ gītavastukānāṃ krīḍanakānāṃ kṛtacihnānām āpīnakānām aṅgulīyakasya ca nidhānam /
Liṅgapurāṇa
LiPur, 1, 20, 71.1 bālakrīḍanakairdevaḥ krīḍate śaṅkaraḥ svayam /
LiPur, 1, 49, 34.2 manoharāṇi catvāri devakrīḍanakāni ca //
Matsyapurāṇa
MPur, 154, 140.2 ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā //
MPur, 154, 179.2 tasyaite parameśasya sarve krīḍanakā gire //
MPur, 159, 7.1 gandhamālyaiḥ śubhairdhūpaistathā krīḍanakairapi /
MPur, 159, 10.2 dadau krīḍanakaṃ tvaṣṭā kukkuṭaṃ kāmarūpiṇam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 9.3 krīḍate bhagavān lokair bālaḥ krīḍanakair iva //
Suśrutasaṃhitā
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Viṣṇupurāṇa
ViPur, 1, 12, 18.1 kālaḥ krīḍanakānāṃ te tadante 'dhyayanasya ca /
ViPur, 1, 12, 19.1 kālaḥ krīḍanakānāṃ yas tava bālasya putraka /
ViPur, 1, 17, 75.1 bālye krīḍanakāsaktā yauvane viṣayonmukhāḥ /
ViPur, 4, 13, 34.1 sukumārasaṃjñāya bālakāya ca krīḍanakam akarot //
ViPur, 5, 9, 12.1 hariṇākrīḍanaṃ nāma bālakrīḍanakaṃ tataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 24.1 te mayyapetākhilacāpale 'rbhake dānte 'dhṛtakrīḍanake 'nuvartini /
BhāgPur, 2, 3, 15.2 bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṃ ya ādade //
BhāgPur, 3, 2, 30.2 līlayā vyanudat tāṃs tān bālaḥ krīḍanakān iva //
BhāgPur, 4, 12, 52.2 hitvārbhakaḥ krīḍanakāni māturgṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma //
BhāgPur, 11, 8, 18.2 āsāṃ krīḍanako vaśya ṛṣyaśṛṅgo mṛgīsutaḥ //
Bhāratamañjarī
BhāMañj, 11, 97.1 devaindrajālikakṛtaiśchāyākrīḍanakairiva /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 128.1 teṣāṃ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni tāni ca durlabhāni bhaveyuḥ //
SDhPS, 3, 129.2 yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi //
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 3, 138.2 dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni //
SDhPS, 3, 153.2 ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti //
SDhPS, 3, 204.1 ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni //
SDhPS, 7, 43.1 teṣāṃ ca khalu punarbhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //