Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 15, 8.1 caturguṇaṃ buddhipūrve krodhādaṣṭaguṇaṃ smṛtam /
LiPur, 1, 17, 29.1 nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ /
LiPur, 1, 17, 81.1 hakāra ātmarūpaṃ vai kṣakāraḥ krodha ucyate /
LiPur, 1, 20, 68.2 tasya tatkrodhajaṃ vākyaṃ śrutvā harirabhāṣata //
LiPur, 1, 21, 50.2 durgamāya maheśāya krodhāya kapilāya ca //
LiPur, 1, 21, 84.1 krodhākāraḥ prasannātmā kāmadaḥ kāmagaḥ priyaḥ /
LiPur, 1, 22, 18.1 tato dīrgheṇa kālena duḥkhātkrodho hyajāyata /
LiPur, 1, 22, 18.2 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ //
LiPur, 1, 22, 22.1 tasya tīvrābhavanmūrcchā krodhāmarṣasamudbhavā /
LiPur, 1, 23, 36.2 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ //
LiPur, 1, 31, 11.1 ārādhayanti viprendrā jitakrodhā jitendriyāḥ /
LiPur, 1, 32, 9.1 kāmaḥ krodhaś ca lobhaś ca viṣādo mada eva ca /
LiPur, 1, 32, 12.1 kāmaḥ krodhaś ca lobhaś ca moho dambha upadravaḥ /
LiPur, 1, 34, 10.1 bhasmasnānaviśuddhātmā jitakrodho jitendriyaḥ /
LiPur, 1, 36, 7.1 tvatkrodhasaṃbhavo rudrastamasā ca samāvṛtaḥ /
LiPur, 1, 39, 48.1 tatrāpi jagṛhuḥ sarve cānyonyaṃ krodhamūrchitāḥ /
LiPur, 1, 41, 39.2 tato dīrgheṇa kālena duḥkhātkrodho vyajāyata //
LiPur, 1, 41, 40.1 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ /
LiPur, 1, 41, 42.1 jahau prāṇāṃś ca bhagavān krodhāviṣṭaḥ prajāpatiḥ /
LiPur, 1, 64, 109.2 mūḍhānāmeva bhavati krodho buddhimatāṃ na hi //
LiPur, 1, 64, 111.1 yaśasastapasaścaiva krodho nāśakaraḥ smṛtaḥ /
LiPur, 1, 65, 6.2 pūrvo manurna cakṣāma yamastu krodhamūrchitaḥ //
LiPur, 1, 66, 70.1 yajñayājī jitakrodhaḥ sarvabhūtānukampanaḥ /
LiPur, 1, 70, 232.1 tasya krodhodbhavo yo'sau agnigarbhaḥ sudāruṇaḥ /
LiPur, 1, 70, 233.1 sarpānsṛṣṭvā tataḥ kruddhaḥ krodhātmāno vinirmame /
LiPur, 1, 70, 302.1 mṛtyor vyādhijarāśokakrodhāsūyāś ca jajñire /
LiPur, 1, 83, 8.2 brahmacārī jitakrodhaḥ śivadhyānaparāyaṇaḥ //
LiPur, 1, 83, 15.1 satyavādī jitakrodhaḥ śāligodhūmagorasaiḥ /
LiPur, 1, 83, 24.1 śyāmākānnaghṛtakṣīrairjitakrodho jitendriyaḥ /
LiPur, 1, 85, 157.2 krodho madaḥ kṣudhā tandrā niṣṭhīvanavijṛmbhaṇe //
LiPur, 1, 85, 174.2 karmaṇā manasā vācā guroḥ krodhaṃ na kārayet //
LiPur, 1, 85, 175.1 tasya krodhena dahyante āyuḥśrījñānasatkriyāḥ /
LiPur, 1, 85, 175.2 tatkrodhaṃ ye kariṣyanti teṣāṃ yajñāś ca niṣphalāḥ //
LiPur, 1, 86, 101.2 rāgadveṣānṛtakrodhaṃ kāmatṛṣṇādibhiḥ sadā //
LiPur, 1, 86, 108.2 varṇāśramābhimānī yastyaktakrodho dvijottamāḥ //
LiPur, 1, 86, 110.2 ajñāne sati viprendrāḥ krodhādyā nātra saṃśayaḥ //
LiPur, 1, 86, 111.1 krodho harṣas tathā lobho moho dambho dvijottamāḥ /
LiPur, 1, 86, 113.1 krodhādyā nāśamāyānti dharmādharmau ca vai dvijāḥ /
LiPur, 1, 96, 59.2 no cedidānīṃ krodhasya mahābhairavarūpiṇaḥ //
LiPur, 1, 96, 60.3 ityukto vīrabhadreṇa nṛsiṃhaḥ krodhavihvalaḥ //
LiPur, 1, 96, 77.1 nama ugrāya bhīmāya namaḥ krodhāya manyave /
LiPur, 1, 97, 19.1 tasya tadvacanaṃ śrutvā krodhenādīptalocanaḥ /
LiPur, 1, 99, 20.1 rudrasya krodhajenaiva vahninā haviṣā surāḥ /
LiPur, 1, 100, 29.1 krodharaktekṣaṇaḥ śrīmān atiṣṭhat puruṣarṣabhaḥ /
LiPur, 1, 100, 40.2 alaṃ krodhena vai bhadra naṣṭāścaiva divaukasaḥ //
LiPur, 1, 106, 20.2 krodhāgninā ca viprendrāḥ saṃbabhūva tadāturam //
LiPur, 1, 106, 21.2 ruroda māyayā tasyāḥ krodhāgniṃ pātum īśvaraḥ //
LiPur, 1, 106, 23.2 krodhenānena vai bālaḥ kṣetrāṇāṃ rakṣako 'bhavat //
LiPur, 1, 106, 24.2 evaṃ vai tena bālena kṛtā sā krodhamūrchitā //
LiPur, 2, 18, 40.1 prāṇeṣvantarmanaso liṅgamāhuryasminkrodho yā ca tṛṣṇā kṣamā ca /
LiPur, 2, 50, 32.1 kuṇḍasyādhaḥ khanecchatruṃ brāhmaṇaḥ krodhamūrchitaḥ /
LiPur, 2, 51, 11.2 tatastaccheṣamādāya krodhāviṣṭaḥ prajāpatiḥ //