Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Pāraskaragṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 5, 19, 7.2 krodhaṃ manyum anṛtaṃ bhāmaṃ duruktam abhiśocanam āre yakṣmaṃ ni dadhmasi //
Atharvaveda (Śaunaka)
AVŚ, 4, 38, 4.1 yā akṣeṣu pramodante śucaṃ krodhaṃ ca bibhratī /
AVŚ, 9, 7, 13.0 krodho vṛkkau manyur āṇḍau prajā śepaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 5.1 śiṣṭāḥ khalu vigatamatsarā nirahaṃkārāḥ kumbhīdhānyā alolupā dambhadarpalobhamohakrodhavivarjitāḥ //
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 2, 15, 4.2 tiladāne hy adāyāś ca tathā krodhavaśe 'surāḥ //
BaudhDhS, 4, 5, 4.1 snāyāt triṣavaṇaṃ pāyād ātmānaṃ krodhato 'nṛtāt /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 8.0 saṃvatsaraṃ ha sma pūrve 'nyonyasya krodham ākrośaṃ nibhṛtaṃ śīlamiti saṃvijñāya dīkṣante //
DrāhŚS, 7, 3, 24.0 krodhānṛte varjayeyuḥ //
Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
GautDhS, 2, 5, 10.1 rājakrodhāc ca //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 16.0 krodhānṛte varjaya //
Gopathabrāhmaṇa
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 2, 6.0 varāhaṃ krodhaḥ //
GB, 1, 2, 2, 16.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati //
GB, 1, 2, 2, 17.0 tasya ha snātasya krodhāḥ ślāghīyasaṃ viśante //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 2.1 athātaḥ krodhavinayanam //
HirGS, 1, 15, 3.4 ahar dyauśca pṛthivī ca vidhe krodhaṃ nayāmasi /
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Jaiminīyabrāhmaṇa
JB, 1, 44, 7.0 atha ya enāṃ kṛṣṇo nagnaḥ puruṣo musaly ajūgupat krodhaḥ sa tasyo tad evānnam iti //
Kauṣītakibrāhmaṇa
KauṣB, 12, 3, 22.0 tasya ha krodhaṃ vininyuḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 5.1 sa yadi manyeta kruddho 'yamiti tamabhimantrayate yā ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī /
PārGS, 3, 13, 5.3 dyaur ahaṃ pṛthivī cāhaṃ tau te krodhaṃ nayāmasi garbham aśvatary asahāsāviti //
Vaitānasūtra
VaitS, 3, 2, 13.1 ava jyām iveti krodhe //
Vasiṣṭhadharmasūtra
VasDhS, 8, 1.1 gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta //
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
Vārāhagṛhyasūtra
VārGS, 10, 1.0 vinītakrodhaḥ saharṣaḥ saharṣīṃ bhāryāṃ vindetānanyapūrvāṃ yavīyasīm //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 5.1 krodho harṣo roṣo lobho moho dambho droho mṛṣodyam atyāśaparīvādāvasūyā kāmamanyū anātmyam ayogas teṣāṃ yogamūlo nirghātaḥ //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 31, 23.1 krodhādīṃś ca bhūtadāhīyān doṣān varjayet //
ĀpDhS, 2, 18, 3.1 ahaviṣyam anṛtaṃ krodhaṃ yena ca krodhayet /
Arthaśāstra
ArthaŚ, 1, 4, 12.1 duṣpraṇītaḥ kāmakrodhābhyām avajñānād vā vānaprasthaparivrājakān api kopayati kimaṅga punar gṛhasthān //
ArthaŚ, 1, 6, 1.1 vidyā vinayahetur indriyajayaḥ kāmakrodhalobhamānamadaharṣatyāgāt kāryaḥ //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 4, 7, 24.1 rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ /
Aṣṭasāhasrikā
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.2 tatkasya hetoḥ tathā hi taṃ prajñāpāramitā paridamayati prajñāpāramitā pariṇamayati na krodhaṃ vardhayati na mānaṃ vardhayati /
ASāh, 3, 7.6 ayuktaṃ caitanmama yadahamanuttarāyāṃ samyaksaṃbodhau samprasthitaḥ tatra śikṣitukāmaḥ krodhasya vaśaṃ gaccheyam /
Buddhacarita
BCar, 12, 36.1 tāmisramiti cākrodha krodhamevādhikurvate /
BCar, 13, 30.2 māraṃ prati krodhavivṛttanetrā niḥśaśvasuścaiva jajṛmbhire ca //
Carakasaṃhitā
Ca, Sū., 7, 27.1 lobhaśokabhayakrodhamānavegān vidhārayet /
Ca, Sū., 7, 52.1 īrṣyāśokabhayakrodhamānadveṣādayaśca ye /
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 13, 63.1 vyāyāmamuccairvacanaṃ krodhaśokau himātapau /
Ca, Sū., 14, 64.2 bahupānaṃ bhayakrodhāvupanāhāhavātapāḥ //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 17, 22.1 kaṭvamlalavaṇakṣāramadyakrodhātapānalaiḥ /
Ca, Sū., 17, 32.2 madyakrodhātapaiścāśu hṛdi pittaṃ prakupyati //
Ca, Sū., 21, 12.2 vikārānuśayaḥ krodhaḥ kurvantyatikṛśaṃ naram //
Ca, Sū., 21, 41.1 krodhaśokabhayaklāntā divāsvapnocitāśca ye /
Ca, Sū., 21, 55.2 cintā krodhastathā dhūmo vyāyāmo raktamokṣaṇam //
Ca, Sū., 24, 9.1 atyādānaṃ tathā krodhaṃ bhajatāṃ cātapānalau /
Ca, Sū., 24, 14.2 krodhapracuratā buddheḥ saṃmoho lavaṇāsyatā //
Ca, Sū., 24, 31.1 sakrodhaparuṣābhāṣaṃ saṃprahārakalipriyam /
Ca, Nid., 1, 22.0 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanebhyo 'tisevitebhyastathā tīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhārebhyaśca pittaṃ prakopamāpadyate //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 9.3 cintāśokabhayakrodhaduḥkhaśayyāprajāgaraiḥ //
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 24.5 tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 5, 20.2 svedavāhīni duṣyanti krodhaśokabhayaistathā //
Ca, Vim., 6, 5.3 tayorvikārāḥ kāmakrodhalobhamoherṣyāmānamadaśokacittodvegabhayaharṣādayaḥ /
Ca, Śār., 1, 107.1 īrṣyāmānabhayakrodhalobhamohamadabhramāḥ /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 4, 37.1 tad yathā śuciṃ satyābhisaṃdhaṃ jitātmānaṃ saṃvibhāginaṃ jñānavijñānavacanaprativacanasampannaṃ smṛtimantaṃ kāmakrodhalobhamānamoherṣyāharṣāmarṣāpetaṃ samaṃ sarvabhūteṣu brāhmaṃ vidyāt /
Ca, Śār., 4, 39.2 bhīrum abudham āhāralubdham anavasthitam anuṣaktakāmakrodhaṃ saraṇaśīlaṃ toyakāmaṃ mātsyaṃ vidyāt /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 20.2 bālaṃ krodhāgnisaṃtaptam asṛjat satranāśanam //
Ca, Cik., 3, 24.2 krodhāgniruktavān devamahaṃ kiṃ karavāṇi te //
Ca, Cik., 3, 25.1 tamuvāceśvaraḥ krodhaṃ jvaro loke bhaviṣyasi /
Ca, Cik., 3, 114.2 kāmaśokabhayakrodhairabhiṣaktasya yo jvaraḥ //
Ca, Cik., 3, 115.2 kāmaśokabhayādvāyuḥ krodhāt pittaṃ trayo malāḥ //
Ca, Cik., 3, 123.2 krodhaje bahusaṃrambhaṃ bhūtāveśe tvamānuṣam //
Ca, Cik., 3, 139.1 krodhapravātavyāyāmān kaṣāyāṃśca vivarjayet /
Ca, Cik., 3, 140.1 kṣayānilabhayakrodhakāmaśokaśramodbhavāt /
Ca, Cik., 3, 322.1 sadvākyaiśca śamaṃ yāti jvaraḥ krodhasamutthitaḥ /
Ca, Cik., 3, 322.2 kāmāt krodhajvaro nāśaṃ krodhāt kāmasamudbhavaḥ //
Ca, Cik., 3, 322.2 kāmāt krodhajvaro nāśaṃ krodhāt kāmasamudbhavaḥ //
Ca, Cik., 3, 325.2 visaṃjño jvaravegārtaḥ sakrodha iva vīkṣyate //
Ca, Cik., 5, 12.1 kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrodhātimadyārkahutāśasevā /
Ca, Cik., 22, 4.1 kṣobhādbhayācchramād api śokāt krodhād vilaṅghanānmadyāt /
Ca, Cik., 23, 133.2 jṛmbhākrodhopajihvārtaḥ sūtayā raktamūtravān //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
Mahābhārata
MBh, 1, 1, 135.2 krodhaṃ muktaṃ saindhave cārjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 5.1 sa teṣu rudhirāmbhassu hradeṣu krodhamūrchitaḥ /
MBh, 1, 2, 171.1 anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ /
MBh, 1, 2, 180.1 pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ /
MBh, 1, 2, 180.8 drauṇiḥ krodhasamāviṣṭaḥ pitur vadham anusmaran /
MBh, 1, 2, 191.11 krodhāveśaḥ prasādaśca gāndhārīdhṛtarāṣṭrayoḥ //
MBh, 1, 2, 192.4 gāndhāryāścāpi kṛṣṇena krodhopaśamanakriyā //
MBh, 1, 36, 20.1 sa rājā krodham utsṛjya vyathitastaṃ tathāgatam /
MBh, 1, 36, 21.2 śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ //
MBh, 1, 37, 11.2 vāryupaspṛśya tejasvī krodhavegabalātkṛtaḥ //
MBh, 1, 37, 16.2 śavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ //
MBh, 1, 37, 20.3 kāmaṃ krodhaṃ tathā lobhaṃ yastapasvī na śaknuyāt /
MBh, 1, 37, 20.6 kāmaḥ krodhastathā lobhastasmād etat trayaṃ tyajet /
MBh, 1, 37, 27.3 krodhāt śāpam utsṛjatā tapohānir anuttamā /
MBh, 1, 38, 7.2 cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi //
MBh, 1, 38, 8.1 krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam /
MBh, 1, 56, 6.3 parikliśyann api krodhaṃ dhṛtavān vai dvijottama //
MBh, 1, 58, 13.1 kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ /
MBh, 1, 59, 31.2 gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ //
MBh, 1, 59, 34.1 vināśanaśca krodhaśca hantā krodhasya cāparaḥ /
MBh, 1, 59, 34.1 vināśanaśca krodhaśca hantā krodhasya cāparaḥ /
MBh, 1, 60, 58.1 nava krodhavaśā nārīḥ prajajñe 'pyātmasaṃbhavāḥ /
MBh, 1, 61, 54.1 gaṇaḥ krodhavaśo nāma yaste rājan prakīrtitaḥ /
MBh, 1, 61, 56.1 krodho vicityaḥ surasaḥ śrīmān nīlaśca bhūmipaḥ /
MBh, 1, 61, 61.1 gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau /
MBh, 1, 61, 66.1 mahādevāntakābhyāṃ ca kāmāt krodhācca bhārata /
MBh, 1, 66, 7.5 kāmakrodhāvajitavān munir nityaṃ kṣamānvitaḥ /
MBh, 1, 66, 7.8 mohābhibhūtaḥ krodhātmā grasan mūlaphalaṃ muniḥ /
MBh, 1, 66, 12.5 kāmakrodhāvajitavān sakhā te kauśikīṃ gataḥ /
MBh, 1, 68, 80.3 sarvāḥ striyaḥ paravaśāḥ sarvāḥ krodhasamākulāḥ /
MBh, 1, 69, 25.7 yo na kāmān na ca krodhān na mohād abhivartate /
MBh, 1, 69, 28.3 tasyāḥ krodhasamuttho 'gniḥ sadhūmo mūrdhnyadṛśyata /
MBh, 1, 69, 28.4 saṃniyamyātmano 'ṅgeṣu tataḥ krodhāgnim ātmajam /
MBh, 1, 73, 13.2 anavekṣya yayau veśma krodhavegaparāyaṇā /
MBh, 1, 73, 31.3 vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam //
MBh, 1, 73, 33.2 krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ //
MBh, 1, 74, 2.1 yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā /
MBh, 1, 74, 3.1 yaḥ samutpatitaṃ krodham akrodhena nirasyati /
MBh, 1, 74, 4.1 yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati /
MBh, 1, 74, 6.3 tasmād akrodhanaḥ śreṣṭhaḥ kāmakrodhau na pūjitau /
MBh, 1, 74, 6.7 krodhasya yo vaśaṃ gacchet tasya lokadvayaṃ na ca /
MBh, 1, 74, 6.9 tasyaitānyapayāsyanti krodhaśīlasya niścitam //
MBh, 1, 76, 17.6 kāmāt krodhād atho lobhād yat kiṃcit kurute naraḥ /
MBh, 1, 78, 24.2 nyavartata na caiva sma krodhasaṃraktalocanā //
MBh, 1, 81, 12.1 saṃśitātmā jitakrodhastarpayan pitṛdevatāḥ /
MBh, 1, 82, 5.5 na ca kuryān naro dainyaṃ śāṭhyaṃ krodhaṃ tathaiva ca /
MBh, 1, 86, 17.5 sāmānyadharmaḥ sarveṣāṃ krodhalobhau druhākṣame /
MBh, 1, 86, 17.7 krodhaṃ lobhaṃ mamatvaṃ ca yasya nāsti sa dharmavit /
MBh, 1, 93, 30.2 yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃstadā //
MBh, 1, 96, 17.2 sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā //
MBh, 1, 96, 28.3 tadvākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan /
MBh, 1, 100, 28.2 māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ /
MBh, 1, 101, 28.1 dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ /
MBh, 1, 102, 7.1 mānakrodhavihīnāśca janā lobhavivarjitāḥ /
MBh, 1, 104, 9.42 kulaṃ ca te 'dya dhakṣyāmi krodhadīptena cakṣuṣā /
MBh, 1, 113, 12.19 evam uktaḥ śvetaketur lajjayā krodham eyivān //
MBh, 1, 114, 61.1 āyayustejasā yuktā mahākrodhā mahābalāḥ /
MBh, 1, 122, 1.6 sa krodhāmarṣajihmabhrūḥ kaṣāyīkṛtalocanaḥ /
MBh, 1, 122, 5.2 kāmo vainaṃ viharati krodhaścainaṃ pravṛścati /
MBh, 1, 122, 35.8 kālo vainaṃ viharati krodho vainaṃ haratyuta /
MBh, 1, 126, 11.2 hrīśca krodhaśca bībhatsuṃ kṣaṇenānvaviśacca ha //
MBh, 1, 138, 29.7 gatvā krodhasamāviṣṭaḥ preṣayiṣye yamakṣayam /
MBh, 1, 138, 29.10 evam uktvā mahābāhuḥ krodhasaṃdīptamānasaḥ /
MBh, 1, 164, 5.3 kāmakrodhāvubhau yasya caraṇau saṃvavāhatuḥ /
MBh, 1, 164, 5.5 yathā kāmaśca krodhaśca nirjitāvajitau naraiḥ /
MBh, 1, 165, 32.1 krodharaktekṣaṇā sā gaur hambhāravaghanasvanā /
MBh, 1, 165, 33.2 krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe //
MBh, 1, 165, 33.2 krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe //
MBh, 1, 165, 34.1 āditya iva madhyāhne krodhadīptavapur babhau /
MBh, 1, 165, 35.3 mūtrataścāsṛjaccāpi yavanān krodhamūrchitā /
MBh, 1, 165, 40.3 viśvāmitrastato dṛṣṭvā krodhāviṣṭaḥ sa rodasī /
MBh, 1, 166, 7.2 nāpi rājā muner mānāt krodhāccāpi jagāma ha //
MBh, 1, 166, 9.2 taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrchitaḥ //
MBh, 1, 166, 31.2 abhojyam idam ityāha krodhaparyākulekṣaṇaḥ //
MBh, 1, 170, 5.1 so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati /
MBh, 1, 170, 14.2 prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ //
MBh, 1, 170, 21.2 dūṣayanti tapastejaḥ krodham utpatitaṃ jahi //
MBh, 1, 171, 1.2 uktavān asmi yāṃ krodhāt pratijñāṃ pitarastadā /
MBh, 1, 171, 3.1 yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati /
MBh, 1, 171, 18.2 tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama //
MBh, 1, 171, 21.2 tatastaṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye /
MBh, 1, 173, 6.1 sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ /
MBh, 1, 173, 16.1 tasyāḥ krodhābhibhūtāyā yad aśru nyapatad bhuvi /
MBh, 1, 176, 13.6 krodhena cāgnisadṛśāḥ kṣamayā pṛthivīsamāḥ /
MBh, 1, 203, 2.1 te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ /
MBh, 1, 205, 6.1 hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrchitaḥ /
MBh, 1, 215, 11.126 mumucuḥ pāvakābhyāśe satvarāḥ krodhamūrchitāḥ /
MBh, 1, 218, 24.2 kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrchitaujasaḥ //
MBh, 2, 5, 96.1 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām /
MBh, 2, 5, 113.4 nidrālasyaṃ bhayaṃ krodho mārdavaṃ dīrghasūtratā //
MBh, 2, 12, 40.1 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca /
MBh, 2, 39, 10.2 bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ //
MBh, 2, 39, 14.2 guruṇā vividhair vākyaiḥ krodhaḥ praśamam āgataḥ //
MBh, 2, 42, 27.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 2, 61, 15.2 kāmakrodhau samutsṛjya te bruvantu yathāmati //
MBh, 2, 61, 26.1 tasminn uparate śabde rādheyaḥ krodhamūrchitaḥ /
MBh, 2, 61, 43.2 krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam //
MBh, 2, 61, 54.2 vibrūyustatra te praśnaṃ kāmakrodhavaśātigāḥ //
MBh, 2, 61, 67.2 jānanna vibruvan praśnaṃ kāmāt krodhāt tathā bhayāt /
MBh, 2, 64, 2.1 krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpyati /
MBh, 2, 68, 38.2 krodhasaṃraktanayano niḥśvasann iva pannagaḥ //
MBh, 2, 71, 10.2 nikṛtyā krodhasaṃtapto nonmīlayati locane //
MBh, 2, 71, 37.1 caritabrahmacaryāśca krodhāmarṣavaśānugāḥ /
MBh, 2, 71, 38.2 putrārtham ayajat krodhād vadhāya mama bhārata //
MBh, 3, 12, 20.1 sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ /
MBh, 3, 12, 38.2 naitad astīti sakrodho bhartsayāmāsa rākṣasam //
MBh, 3, 12, 67.1 ity evam uktvā puruṣapravīras taṃ rākṣasaṃ krodhavivṛttanetraḥ /
MBh, 3, 13, 3.1 vane te 'bhiyayuḥ pārthān krodhāmarśasamanvitāḥ /
MBh, 3, 13, 32.1 na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana /
MBh, 3, 17, 26.1 sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ /
MBh, 3, 29, 20.1 krodhād daṇḍān manuṣyeṣu vividhān puruṣo nayan /
MBh, 3, 30, 1.2 krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ /
MBh, 3, 30, 1.2 krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ /
MBh, 3, 30, 1.3 iti viddhi mahāprājñe krodhamūlau bhavābhavau //
MBh, 3, 30, 2.1 yo hi saṃharate krodhaṃ bhāvas tasya suśobhane /
MBh, 3, 30, 2.2 yaḥ punaḥ puruṣaḥ krodhaṃ nityaṃ na sahate śubhe /
MBh, 3, 30, 2.3 tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ //
MBh, 3, 30, 3.1 krodhamūlo vināśo hi prajānām iha dṛśyate /
MBh, 3, 30, 3.2 tat kathaṃ mādṛśaḥ krodham utsṛjellokanāśanam //
MBh, 3, 30, 6.1 hiṃsyāt krodhād avadhyāṃś ca vadhyān sampūjayed api /
MBh, 3, 30, 7.1 etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ /
MBh, 3, 30, 8.1 taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaś caret /
MBh, 3, 30, 15.2 tam evaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam /
MBh, 3, 30, 16.2 na krodho 'bhyantaras tasya bhavatīti viniścitam //
MBh, 3, 30, 17.1 yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate /
MBh, 3, 30, 19.2 tasmāt tejasi kartavye krodho dūrāt pratiṣṭhitaḥ //
MBh, 3, 30, 20.2 guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā //
MBh, 3, 30, 21.1 krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate /
MBh, 3, 30, 22.1 krodhas tvapaṇḍitaiḥ śaśvat teja ity abhidhīyate /
MBh, 3, 30, 23.1 tasmācchaśvat tyajet krodhaṃ puruṣaḥ samyag ācaran /
MBh, 3, 30, 25.2 na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ //
MBh, 3, 30, 33.2 yaś ca nityaṃ jitakrodho vidvān uttamapūruṣaḥ //
MBh, 3, 38, 33.2 vinītakrodhaharṣāṇāṃ brāhmaṇānāṃ tapasvinām //
MBh, 3, 48, 3.2 śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau //
MBh, 3, 48, 31.2 duryodhanas tava krodhād devi tyakṣyati jīvitam /
MBh, 3, 49, 10.1 te vayaṃ bāhubalinaḥ krodham utthitam ātmanaḥ /
MBh, 3, 63, 16.2 krodhād asūyayitvā taṃ rakṣā me bhavataḥ kṛtā //
MBh, 3, 92, 8.1 darpānmānaḥ samabhavan mānāt krodho vyajāyata /
MBh, 3, 92, 8.2 krodhādahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat //
MBh, 3, 101, 15.1 krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ /
MBh, 3, 102, 1.2 kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ /
MBh, 3, 102, 5.1 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ /
MBh, 3, 102, 8.3 śailarājo vṛṇotyeṣa vindhyaḥ krodhavaśānugaḥ //
MBh, 3, 105, 16.1 śrutvā tu vacanaṃ teṣāṃ sa rājā krodhamūrchitaḥ /
MBh, 3, 113, 11.2 krodhapratīkārakaraṃ ca cakre gobhiśca mārgeṣvabhikarṣaṇaṃ ca //
MBh, 3, 133, 4.2 na vai krodhād vyādhinaivottamena saṃyojaya dvārapāla kṣaṇena //
MBh, 3, 134, 6.2 aṣṭāvakraḥ samitau garjamāno jātakrodho bandinam āha rājan /
MBh, 3, 135, 8.2 atra mānaṃ ca kaunteya krodhaṃ caiva vivarjaya //
MBh, 3, 137, 8.2 dahann iva tadā cetaḥ krodhaḥ samabhavan mahān //
MBh, 3, 142, 21.2 jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ //
MBh, 3, 146, 47.1 tato vāyusutaḥ krodhāt svabāhubalam āśritaḥ /
MBh, 3, 148, 34.1 ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā /
MBh, 3, 149, 52.3 alubdhā vigatakrodhāḥ satāṃ yānti salokatām //
MBh, 3, 151, 10.1 tacca krodhavaśā nāma rākṣasā rājaśāsanāt /
MBh, 3, 152, 12.4 mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ //
MBh, 3, 152, 16.2 jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrur ugrāḥ //
MBh, 3, 152, 20.2 kailāsaśṛṅgāṇyabhidudruvus te bhīmārditāḥ krodhavaśāḥ prabhagnāḥ //
MBh, 3, 152, 23.1 tatas tu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ /
MBh, 3, 154, 31.2 krodham āhārayad bhīmo rākṣasaṃ cedam abravīt //
MBh, 3, 154, 40.2 smayamāna iva krodhāt sākṣāt kālāntakopamaḥ /
MBh, 3, 158, 18.2 ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ //
MBh, 3, 158, 50.1 idaṃ cāścaryabhūtaṃ me yat krodhāt tasya dhīmataḥ /
MBh, 3, 164, 45.1 na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate /
MBh, 3, 167, 18.1 tataḥ sampīḍyamānās te krodhāviṣṭā mahāsurāḥ /
MBh, 3, 178, 12.1 kāmakrodhasamāyukto hiṃsālobhasamanvitaḥ /
MBh, 3, 181, 17.1 kāmakrodhābhibhūtās te māyāvyājopajīvinaḥ /
MBh, 3, 187, 15.2 kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ //
MBh, 3, 187, 20.1 kāmaṃ krodhaṃ ca harṣaṃ ca bhayaṃ mohaṃ tathaiva ca /
MBh, 3, 187, 23.2 śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ //
MBh, 3, 188, 17.1 lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ /
MBh, 3, 190, 33.2 mā rājan krodhavaśaṃ gamaḥ /
MBh, 3, 190, 35.1 pratijānīhi naitāṃstvaṃ prāpya krodhaṃ vimokṣyase /
MBh, 3, 190, 59.1 tacchrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat /
MBh, 3, 195, 26.1 teṣu krodhāgnidagdheṣu tadā bharatasattama /
MBh, 3, 197, 4.2 bhṛśaṃ krodhābhibhūtena balākā sā nirīkṣitā //
MBh, 3, 197, 19.2 brāhmaṇaṃ krodhasaṃtaptaṃ jvalantam iva tejasā /
MBh, 3, 197, 24.2 apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ //
MBh, 3, 197, 25.2 yeṣāṃ krodhāgnir adyāpi daṇḍake nopaśāmyati //
MBh, 3, 197, 27.2 krodhaḥ suvipulo brahman prasādaś ca mahātmanām //
MBh, 3, 197, 31.1 krodhaḥ śatruḥ śarīrastho manuṣyāṇāṃ dvijottama /
MBh, 3, 197, 31.2 yaḥ krodhamohau tyajati taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 33.2 kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 43.2 prīto 'smi tava bhadraṃ te gataḥ krodhaśca śobhane /
MBh, 3, 198, 58.1 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam /
MBh, 3, 198, 71.2 pāpātmā krodhakāmādīn doṣān āpnotyanātmavān //
MBh, 3, 198, 91.2 kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam //
MBh, 3, 201, 2.3 tat prāpya kāmaṃ bhajate krodhaṃ ca dvijasattama //
MBh, 3, 203, 5.2 durdṛśīkas tamodhvastaḥ sakrodhas tāmaso 'lasaḥ //
MBh, 3, 203, 39.1 sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ /
MBh, 3, 203, 40.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 3, 205, 29.1 tataḥ pratyabravīd vākyam ṛṣir māṃ krodhamūrchitaḥ /
MBh, 3, 209, 22.2 krodhasya tu raso jajñe manyatī cātha putrikā /
MBh, 3, 209, 24.1 saṃharṣād dhārayan krodhaṃ dhanvī sragvī rathe sthitaḥ /
MBh, 3, 211, 20.2 akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ //
MBh, 3, 215, 21.1 sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā /
MBh, 3, 221, 62.2 ājagāma mahāsenaḥ krodhāt sūrya iva jvalan //
MBh, 3, 222, 18.1 ahaṃkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā /
MBh, 3, 222, 28.1 atihāsātiroṣau ca krodhasthānaṃ ca varjaye /
MBh, 3, 234, 12.2 vavarṣur arjunaṃ krodhād gadāśaktyṛṣṭivṛṣṭibhiḥ //
MBh, 3, 242, 15.1 yadā krodhahavir moktā dhārtarāṣṭreṣu pāṇḍavaḥ /
MBh, 3, 246, 20.1 na krodho na ca mātsaryaṃ nāvamāno na sambhramaḥ /
MBh, 3, 252, 19.2 amarṣajaṃ krodhaviṣaṃ vamantau dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama //
MBh, 3, 253, 25.2 krodhaḥ prajajvāla jayadrathaṃ ca dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca //
MBh, 3, 255, 20.2 preṣayāmāsa sakrodham abhyucchritakaraṃ tataḥ //
MBh, 3, 258, 14.2 pratīkārāya sakrodhas tato vaiśravaṇasya vai //
MBh, 3, 259, 1.2 pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ /
MBh, 3, 259, 1.3 viśravā nāma sakrodhaḥ sa vaiśravaṇam aikṣata //
MBh, 3, 259, 2.1 bubudhe taṃ tu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ /
MBh, 3, 261, 46.1 tāṃ tathā vikṛtāṃ dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ /
MBh, 3, 262, 8.1 tam uvācātha sakrodho rāvaṇaḥ paribhartsayan /
MBh, 3, 263, 2.2 krodhād abhyadravat pakṣī rāvaṇaṃ rākṣaseśvaram //
MBh, 3, 266, 13.1 sakrodha iti taṃ matvā rājā pratyudyayau hariḥ /
MBh, 3, 268, 17.2 śrutvā na mamṛṣe rājā rāvaṇaḥ krodhamūrchitaḥ //
MBh, 3, 269, 2.1 parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ /
MBh, 3, 272, 17.2 sasarjendrajitaḥ krodhācchālaskandham amitrajit //
MBh, 3, 273, 20.1 saumitriśarasaṃsparśād rāvaṇiḥ krodhamūrchitaḥ /
MBh, 3, 297, 58.2 mānaṃ hitvā priyo bhavati krodhaṃ hitvā na śocati /
MBh, 3, 298, 23.1 jayeyaṃ lobhamohau ca krodhaṃ cāhaṃ sadā vibho /
MBh, 4, 1, 17.6 satyavāg asi yājñīko lobhakrodhavivarjitaḥ //
MBh, 4, 1, 24.7 hatvā krodhavaśāṃstāta parvate gandhamādane /
MBh, 4, 1, 24.8 yakṣān krodhābhitāmrākṣān rākṣasāṃścātipauruṣān /
MBh, 4, 5, 21.2 yena krodhavaśāñ jaghne parvate gandhamādane /
MBh, 4, 5, 24.33 apūrṇakāle praharet krodhasaṃjātamatsaraḥ /
MBh, 4, 15, 33.1 manye na kālaṃ krodhasya paśyanti patayastava /
MBh, 4, 20, 4.3 mā dharmaṃ jahi suśroṇi krodhaṃ jahi mahāmate //
MBh, 4, 21, 50.1 īṣad āgalitaṃ cāpi krodhāccalapadaṃ sthitam /
MBh, 4, 21, 57.1 krodhāviṣṭo viniḥśvasya punaścainaṃ vṛkodaraḥ /
MBh, 4, 25, 6.2 praviśeyur jitakrodhāstāvad eva punar vanam //
MBh, 4, 40, 6.1 jyākṣepaṇaṃ krodhakṛtaṃ nemīninadadundubhi /
MBh, 4, 54, 20.1 tam abhidrutya kaunteyaḥ krodhasaṃraktalocanaḥ /
MBh, 4, 57, 14.3 krodhāgnim utsṛjad ghoraṃ dhārtarāṣṭreṣu pāṇḍavaḥ //
MBh, 4, 65, 18.1 eṣa dharme dame caiva krodhe cāpi yatavrataḥ /
MBh, 4, 66, 4.1 eṣa krodhavaśān hatvā parvate gandhamādane /
MBh, 5, 9, 40.2 krodhasaṃraktanayana idaṃ vacanam abravīt //
MBh, 5, 9, 46.2 apāvṛtya sa jagrāsa vṛtraḥ krodhasamanvitaḥ //
MBh, 5, 12, 2.1 devarāja jahi krodhaṃ tvayi kruddhe jagadvibho /
MBh, 5, 12, 3.1 jahi krodham imaṃ sādho na krudhyanti bhavadvidhāḥ /
MBh, 5, 12, 9.3 jahi krodham imaṃ vīra prīto bhava sureśvara //
MBh, 5, 22, 5.1 gharmaṃ śītaṃ kṣutpipāse tathaiva nidrāṃ tandrīṃ krodhaharṣau pramādam /
MBh, 5, 22, 33.2 yathā rājñaḥ krodhadīptasya sūta manyor ahaṃ bhītataraḥ sadaiva //
MBh, 5, 22, 34.2 tasya krodhaṃ saṃjayāhaṃ samīke sthāne jānan bhṛśam asmyadya bhītaḥ //
MBh, 5, 27, 14.2 sa krodhajaṃ pāṇḍava harṣajaṃ ca lokāvubhau mā prahāsīścirāya //
MBh, 5, 33, 17.1 krodho harṣaśca darpaśca hrīstambho mānyamānitā /
MBh, 5, 33, 66.2 nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā //
MBh, 5, 34, 63.2 kāmaśca rājan krodhaśca tau prajñānaṃ vilumpataḥ //
MBh, 5, 35, 42.2 krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ //
MBh, 5, 37, 9.3 krodhaścātivivitsā ca mitradrohaśca tāni ṣaṭ //
MBh, 5, 37, 47.1 saṃniyacchati yo vegam utthitaṃ krodhaharṣayoḥ /
MBh, 5, 38, 23.1 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ /
MBh, 5, 38, 27.2 niyantavyaḥ sadā krodho vṛddhabālātureṣu ca //
MBh, 5, 38, 29.1 prasādo niṣphalo yasya krodhaścāpi nirarthakaḥ /
MBh, 5, 39, 32.2 hanti nityaṃ kṣamā krodham ācāro hantyalakṣaṇam //
MBh, 5, 39, 58.1 akrodhena jayet krodham asādhuṃ sādhunā jayet /
MBh, 5, 40, 7.1 āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MBh, 5, 40, 20.1 kāmakrodhagrāhavatīṃ pañcendriyajalāṃ nadīm /
MBh, 5, 41, 11.3 aratiścaiva tandrī ca kāmakrodhau kṣayodayau //
MBh, 5, 42, 7.1 āsyād eṣa niḥsarate narāṇāṃ krodhaḥ pramādo moharūpaśca mṛtyuḥ /
MBh, 5, 42, 12.1 abhidhyā vai prathamaṃ hanti cainaṃ kāmakrodhau gṛhya cainaṃ tu paścāt /
MBh, 5, 42, 13.2 krodhāllobhānmohamayāntarātmā sa vai mṛtyustvaccharīre ya eṣaḥ //
MBh, 5, 43, 7.2 krodhādayo dvādaśa yasya doṣās tathā nṛśaṃsādi ṣaḍ atra rājan /
MBh, 5, 43, 8.1 krodhaḥ kāmo lobhamohau vivitsākṛpāsūyā mānaśokau spṛhā ca /
MBh, 5, 43, 16.1 krodhaḥ śokastathā tṛṣṇā lobhaḥ paiśunyam eva ca /
MBh, 5, 47, 10.1 hriyā jñānena tapasā damena krodhenātho dharmaguptyā dhanena /
MBh, 5, 47, 12.1 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā krodhaṃ yat taṃ varṣapūgān sughoram /
MBh, 5, 47, 13.2 evaṃ dagdhā dhārtarāṣṭrasya senāṃ yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya //
MBh, 5, 47, 14.1 yadā draṣṭā bhīmasenaṃ raṇasthaṃ gadāhastaṃ krodhaviṣaṃ vamantam /
MBh, 5, 47, 60.1 sahabhrātā sahaputraḥ sasainyo bhraṣṭaiśvaryaḥ krodhavaśo 'lpacetāḥ /
MBh, 5, 49, 21.1 kṛṣṇāyāścaratā prītiṃ yena krodhavaśā hatāḥ /
MBh, 5, 50, 13.2 paśyāmīvāgrato bhīmaṃ krodhamūrchitam āhave //
MBh, 5, 52, 6.1 yudhiṣṭhirasya ca krodhād arjunasya ca vikramāt /
MBh, 5, 60, 1.3 ādhāya vipulaṃ krodhaṃ punar evedam abravīt //
MBh, 5, 67, 13.1 vaicitravīrya puruṣāḥ krodhaharṣatamovṛtāḥ /
MBh, 5, 72, 10.1 duryodhanasya krodhena bhāratā madhusūdana /
MBh, 5, 75, 1.3 na cākṣepānna pāṇḍityānna krodhānna vivakṣayā //
MBh, 5, 81, 54.2 muhur muhuḥ krodhavaśāt prāvepata ca pāṇḍavaḥ //
MBh, 5, 88, 6.2 vinītakrodhaharṣāśca brahmaṇyāḥ satyavādinaḥ //
MBh, 5, 88, 24.2 śūraḥ krodhavaśānāṃ ca hiḍimbasya bakasya ca //
MBh, 5, 88, 25.2 maheśvarasamaḥ krodhe bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 88, 26.1 krodhaṃ balam amarṣaṃ ca yo nidhāya paraṃtapaḥ /
MBh, 5, 88, 50.1 ānāyitām anāryeṇa krodhalobhānuvartinā /
MBh, 5, 88, 93.1 nidrātandrī krodhaharṣau kṣutpipāse himātapau /
MBh, 5, 89, 29.1 kāmakrodhānuvartī hi yo mohād virurutsate /
MBh, 5, 89, 30.2 so 'jitātmājitakrodho na ciraṃ tiṣṭhati śriyam //
MBh, 5, 90, 20.1 teṣvevam upapanneṣu kāmakrodhānuvartiṣu /
MBh, 5, 94, 11.2 udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ //
MBh, 5, 94, 21.2 apetakrodhalobho 'yam āśramo rājasattama /
MBh, 5, 106, 16.2 udayaṃstān hi sarvān vai krodhāddhanti vibhāvasuḥ //
MBh, 5, 112, 15.2 ityevam āha sakrodho viśvāmitrastapodhanaḥ //
MBh, 5, 121, 20.1 tasmāt tvam api gāndhāre mānaṃ krodhaṃ ca varjaya /
MBh, 5, 126, 1.2 tataḥ prahasya dāśārhaḥ krodhaparyākulekṣaṇaḥ /
MBh, 5, 126, 30.2 mithyābhimānī rājyasya krodhalobhavaśānugaḥ //
MBh, 5, 127, 17.2 abhitāmrekṣaṇaḥ krodhānniḥśvasann iva pannagaḥ //
MBh, 5, 127, 23.1 kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ /
MBh, 5, 127, 30.2 kāmakrodhau śarīrasthau prajñānaṃ tau vilumpataḥ //
MBh, 5, 127, 31.2 bibhyato 'nuparāgasya kāmakrodhau sma vardhitau //
MBh, 5, 127, 32.1 kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ /
MBh, 5, 127, 34.1 kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate /
MBh, 5, 127, 46.2 śamayainaṃ mahāprājña kāmakrodhasamedhitam //
MBh, 5, 127, 47.2 sūtaputro dṛḍhakrodho bhrātā duḥśāsanaśca te //
MBh, 5, 128, 15.2 dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ //
MBh, 5, 128, 28.2 saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam //
MBh, 5, 157, 15.1 krodho balaṃ tathā vīryaṃ jñānayogo 'stralāghavam /
MBh, 5, 159, 5.1 ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam /
MBh, 5, 159, 9.2 nirdaheyam ahaṃ krodhāt tṛṇānīva hutāśanaḥ //
MBh, 5, 160, 17.1 abhimānasya darpasya krodhapāruṣyayostathā /
MBh, 5, 164, 6.1 krodhastejaśca tapasā saṃbhṛto ''śramavāsinā /
MBh, 5, 164, 11.1 yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ /
MBh, 5, 165, 2.1 balavantau naravyāghrau dṛḍhakrodhau prahāriṇau /
MBh, 5, 165, 9.1 etacchrutvā tu rādheyaḥ krodhād utphullalocanaḥ /
MBh, 5, 178, 12.1 atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ /
MBh, 5, 178, 13.2 saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ //
MBh, 5, 178, 17.1 tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ /
MBh, 5, 179, 30.3 na cāsyāḥ so 'karod vākyaṃ krodhaparyākulekṣaṇaḥ //
MBh, 5, 180, 32.1 tato 'nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ /
MBh, 5, 182, 7.1 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ /
MBh, 5, 182, 12.2 prāduścakre divyam astraṃ mahātmā krodhāviṣṭo haihayeśapramāthī //
MBh, 5, 185, 8.1 tato 'haṃ jāmadagnyāya bhṛśaṃ krodhasamanvitaḥ /
MBh, 5, 185, 15.1 samāśvastastadā rāmaḥ krodhāmarṣasamanvitaḥ /
MBh, 5, 195, 20.1 krodhād yaṃ puruṣaṃ paśyestvaṃ vāsavasamadyute /
MBh, 6, 11, 13.1 īrṣyā mānastathā krodho māyāsūyā tathaiva ca /
MBh, 6, BhaGī 2, 56.2 vītarāgabhayakrodhaḥ sthitadhīrmunirucyate //
MBh, 6, BhaGī 2, 62.2 saṅgātsaṃjāyate kāmaḥ kāmātkrodho 'bhijāyate //
MBh, 6, BhaGī 2, 63.1 krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ /
MBh, 6, BhaGī 3, 37.2 kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ /
MBh, 6, BhaGī 4, 10.1 vītarāgabhayakrodhā manmayā māmupāśritāḥ /
MBh, 6, BhaGī 5, 23.2 kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ //
MBh, 6, BhaGī 5, 26.1 kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām /
MBh, 6, BhaGī 5, 28.2 vigatecchābhayakrodho yaḥ sadā mukta eva saḥ //
MBh, 6, BhaGī 16, 4.1 dambho darpo 'timānaśca krodhaḥ pāruṣyameva ca /
MBh, 6, BhaGī 16, 12.1 āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ /
MBh, 6, BhaGī 16, 18.1 ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ /
MBh, 6, BhaGī 16, 21.2 kāmaḥ krodhastathā lobhas tasmādetattrayaṃ tyajet //
MBh, 6, BhaGī 18, 53.1 ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham /
MBh, 6, 44, 41.1 nirdaśya daśanaiścāpi krodhāt svadaśanacchadān /
MBh, 6, 45, 43.3 śaṅkhaḥ krodhāt prajajvāla haviṣā havyavāḍ iva //
MBh, 6, 50, 63.2 bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ //
MBh, 6, 54, 7.2 tilaśaś cichiduḥ krodhācchastrair nānāvidhair yudhi //
MBh, 6, 54, 39.2 abravīt tanayaṃ tubhyaṃ krodhād udvṛtya cakṣuṣī //
MBh, 6, 60, 6.1 rathair anekasāhasraiḥ krodhāmarṣasamanvitaḥ /
MBh, 6, 60, 17.1 so 'pavidhya dhanuśchinnaṃ krodhena prajvalann iva /
MBh, 6, 60, 26.1 visṛjanto bahūn bāṇān krodhasaṃraktalocanāḥ /
MBh, 6, 69, 5.1 so 'nyat kārmukam ādāya vegavat krodhamūrchitaḥ /
MBh, 6, 69, 7.1 tataḥ krodhābhitāmrākṣaḥ saha kṛṣṇena phalgunaḥ /
MBh, 6, 73, 37.1 athopagacchac charavikṣatāṅgaṃ padātinaṃ krodhaviṣaṃ vamantam /
MBh, 6, 74, 6.2 krodhasaṃraktanayano vegenotkṣipya kārmukam //
MBh, 6, 75, 43.2 cicheda samare cāpaṃ nākuleḥ krodhamūrchitaḥ //
MBh, 6, 76, 9.2 ye pāṇḍavānāṃ samare sahāyā jitaklamāḥ krodhaviṣaṃ vamanti //
MBh, 6, 80, 8.1 tataḥ krodhāt prajajvāla dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 80, 12.1 sa ca krodhasamāviṣṭaḥ sṛkkiṇī parilelihan /
MBh, 6, 81, 15.2 duryodhanaḥ krodhaviṣo mahātmā jaghāna bāṇair analaprakāśaiḥ //
MBh, 6, 81, 31.1 acintayitvā sa śarāṃstarasvī vṛkodaraḥ krodhaparītacetāḥ /
MBh, 6, 86, 37.2 bhūyaḥ krodhasamāviṣṭā irāvantam athādravan //
MBh, 6, 86, 55.2 irāvān krodhasaṃrabdhaḥ pratyadhāvanmahābalaḥ //
MBh, 6, 86, 66.1 tasya krodhābhibhūtasya saṃyugeṣvanivartinaḥ /
MBh, 6, 87, 22.2 krodhenābhiprajajvāla bhaimasenir mahābalaḥ //
MBh, 6, 88, 2.1 tataḥ krodhasamāviṣṭo niḥśvasann iva pannagaḥ /
MBh, 6, 88, 8.2 ghaṭotkaco mahārāja krodhasaṃraktalocanaḥ /
MBh, 6, 88, 15.1 bhūya eva nanādograḥ krodhasaṃraktalocanaḥ /
MBh, 6, 88, 36.2 jaghāna caturo vāhān krodhasaṃraktalocanaḥ //
MBh, 6, 88, 38.1 bhṛśaṃ krodhena cāviṣṭo rathastho rākṣasādhipaḥ /
MBh, 6, 89, 30.1 narā narān samāsādya krodharaktekṣaṇā bhṛśam /
MBh, 6, 89, 37.1 kecit krodhasamāviṣṭā madāndhā niravagrahāḥ /
MBh, 6, 90, 3.2 bhīmasenasya cicheda cāpaṃ krodhasamanvitaḥ //
MBh, 6, 90, 6.2 krodhenābhiprajajvāla didhakṣann iva pāvakaḥ //
MBh, 6, 90, 29.2 yena lokatrayaṃ krodhāt trāsitaṃ svena tejasā //
MBh, 6, 90, 30.2 saṃjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ //
MBh, 6, 91, 69.2 bhīmasenasya ca krodhānnijaghāna turaṃgamān //
MBh, 6, 96, 22.2 camūṃ drāvayate krodhād vṛtro devacamūm iva //
MBh, 6, 96, 43.1 pratilabhya tataḥ saṃjñāṃ krodhena dviguṇīkṛtaḥ /
MBh, 6, 96, 50.1 tau sametau mahāyuddhe krodhadīptau parasparam /
MBh, 6, 96, 50.2 mahābalau mahārāja krodhasaṃraktalocanau /
MBh, 6, 99, 8.1 dhṛṣṭadyumnastu samare krodhād agnir iva jvalan /
MBh, 6, 102, 55.1 krodhatāmrekṣaṇaḥ kṛṣṇo jighāṃsur amitadyutiḥ /
MBh, 6, 102, 65.1 tata enam uvācārtaḥ krodhaparyākulekṣaṇam /
MBh, 6, 102, 70.2 nakiṃcid uktvā sakrodha āruroha rathaṃ punaḥ //
MBh, 6, 104, 42.1 tasya tad vacanaṃ śrutvā śikhaṇḍī krodhamūrchitaḥ /
MBh, 6, 108, 21.1 yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ /
MBh, 6, 111, 21.2 brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ //
MBh, 6, 112, 79.1 śikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā /
MBh, 6, 114, 21.1 abhimanyuśca saṃkruddhaḥ saptaite krodhamūrchitāḥ /
MBh, 6, 114, 30.1 chinnāṃ tāṃ śaktim ālokya bhīṣmaḥ krodhasamanvitaḥ /
MBh, 6, 115, 63.2 tava prasādād vijayaḥ krodhāt tava parājayaḥ /
MBh, 6, 116, 44.1 na nirdahati te yāvat krodhadīptekṣaṇaścamūm /
MBh, 7, 1, 18.1 krodhasaṃraktanayanāḥ samavekṣya parasparam /
MBh, 7, 16, 13.2 krodhāgninā dahyamānā na śemahi sadā niśāḥ //
MBh, 7, 18, 10.1 baddhvā ca bhṛkuṭīṃ vaktre krodhasya pratilakṣaṇam /
MBh, 7, 20, 10.2 vegaṃ cakre mahāvegaḥ krodhād udvṛtya cakṣuṣī //
MBh, 7, 21, 16.1 eṣa bhīmo dṛḍhakrodho hīnaḥ pāṇḍavasṛñjayaiḥ /
MBh, 7, 35, 28.2 saṃdaṣṭauṣṭhapuṭaiḥ krodhāt kṣaradbhiḥ śoṇitaṃ bahu //
MBh, 7, 39, 4.1 paravittāpahārasya krodhasyāpraśamasya ca /
MBh, 7, 51, 18.1 pratilabhya tataḥ saṃjñāṃ vāsaviḥ krodhamūrchitaḥ /
MBh, 7, 53, 8.2 rātrau niryāsyati krodhād iti matvā vyavasthitāḥ //
MBh, 7, 61, 50.2 lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ //
MBh, 7, 64, 16.1 krodhāmarṣabaloddhūto nivātakavacāntakaḥ /
MBh, 7, 67, 31.1 athānyad dhanur ādāya hārdikyaḥ krodhamūrchitaḥ /
MBh, 7, 67, 40.1 athānyad dhanur ādāya sa rājā krodhamūrchitaḥ /
MBh, 7, 68, 7.1 teṣu tūtsādyamāneṣu krodhāmarṣasamanvitau /
MBh, 7, 68, 58.1 ambaṣṭhastu gadāṃ gṛhya krodhaparyākulekṣaṇaḥ /
MBh, 7, 71, 23.1 uddhukṣitaśca putreṇa tava krodhahutāśanaḥ /
MBh, 7, 73, 3.2 sampradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ /
MBh, 7, 73, 7.1 śaktikhaḍgāśanidharaṃ krodhavegasamutthitam /
MBh, 7, 76, 3.1 ye gatāḥ pāṇḍavaṃ yuddhe krodhāmarṣasamanvitāḥ /
MBh, 7, 77, 5.1 atra krodhaviṣaṃ pārtha vimuñca cirasaṃbhṛtam /
MBh, 7, 81, 28.1 chittvā ca tāñ śarān rājā krodhasaṃraktalocanaḥ /
MBh, 7, 83, 19.1 pratilabhya tataḥ saṃjñāṃ mārutiḥ krodhamūrchitaḥ /
MBh, 7, 83, 34.1 tataḥ krodhābhitāmrākṣo nirdahann iva pāvakaḥ /
MBh, 7, 93, 35.2 tasthau krodhāgnisaṃdīptaḥ kālasūrya ivoditaḥ //
MBh, 7, 94, 10.2 krodhād didhakṣann iva tigmatejāḥ śarān amuñcat tapanīyacitrān //
MBh, 7, 98, 46.1 tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ /
MBh, 7, 98, 49.3 hartum aicchacchiraḥ kāyāt krodhasaṃraktalocanaḥ //
MBh, 7, 101, 17.2 krodhena mahatāviṣṭo vyāvṛtya nayane śubhe //
MBh, 7, 106, 38.2 krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran //
MBh, 7, 106, 48.2 nāmṛṣyata maheṣvāsaḥ krodhād udvṛtya cakṣuṣī //
MBh, 7, 107, 7.1 krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau /
MBh, 7, 107, 28.1 saṃrabdhau krodhatāmrākṣau prekṣya karṇavṛkodarau /
MBh, 7, 108, 34.2 vepamāna iva krodhād vyādideśātha durjayam //
MBh, 7, 109, 7.2 sṛkviṇī lelihan vīraḥ krodhasaṃraktalocanaḥ //
MBh, 7, 110, 39.1 taṃ bhīmasenaḥ saṃrambhāt krodhasaṃraktalocanaḥ /
MBh, 7, 111, 1.3 krodhena mahatāviṣṭo nirviṇṇo 'bhūt sa jīvitāt //
MBh, 7, 112, 4.1 sa tāmranayanaḥ krodhācchvasann iva mahoragaḥ /
MBh, 7, 112, 42.1 taṃ bhīmasenaḥ krodhāgniṃ trayodaśa samāḥ sthitam /
MBh, 7, 114, 51.1 sa vicarmā mahārāja virathaḥ krodhamūrchitaḥ /
MBh, 7, 114, 75.2 yogyastāḍayituṃ krodhād bhojanārthaṃ vṛkodara //
MBh, 7, 114, 86.2 nārācaṃ krodhatāmrākṣaḥ praiṣīnmṛtyum ivāntakaḥ //
MBh, 7, 117, 1.3 krodhād bhūriśravā rājan sahasā samupādravat //
MBh, 7, 118, 3.2 utsṛjya sātyakiṃ krodhād garhayāmāsa pāṇḍavam //
MBh, 7, 118, 40.2 tasmānmanyur na vaḥ kāryaḥ krodho duḥkhakaro nṛṇām //
MBh, 7, 120, 9.2 netrābhyāṃ krodhadīptābhyāṃ sampraikṣannirdahann iva //
MBh, 7, 124, 21.2 tava krodhahatā hyete kauravāḥ śatrusūdana //
MBh, 7, 124, 23.1 tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ /
MBh, 7, 131, 15.1 evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau /
MBh, 7, 131, 38.1 bhujagā iva vegena valmīkaṃ krodhamūrchitāḥ /
MBh, 7, 131, 59.2 śrutvaitat krodhatāmrākṣaḥ putraśokasamanvitaḥ /
MBh, 7, 131, 101.1 sa punar bharataśreṣṭha krodhād raktāntalocanaḥ /
MBh, 7, 132, 33.1 vihanyamāneṣvastreṣu droṇaḥ krodhasamanvitaḥ /
MBh, 7, 134, 13.1 anye tu dṛṣṭvā rādheyaṃ krodharaktekṣaṇābruvan /
MBh, 7, 134, 60.2 phalgunaṃ prati durdharṣaḥ krodhasaṃraktalocanaḥ //
MBh, 7, 134, 62.1 eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ /
MBh, 7, 135, 34.2 krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 137, 37.2 abhidudrāva vegena krodhasaṃraktalocanaḥ //
MBh, 7, 137, 42.2 krodhena mahatāviṣṭo vāyavyāstram avāsṛjat //
MBh, 7, 141, 4.2 krodhasaṃraktanayanau krodhād visphārya kārmuke //
MBh, 7, 141, 4.2 krodhasaṃraktanayanau krodhād visphārya kārmuke //
MBh, 7, 141, 11.1 chinnadhanvā mahārāja sātyakiḥ krodhamūrchitaḥ /
MBh, 7, 141, 21.1 tataḥ krodhasamāviṣṭo bhaimaseniḥ pratāpavān /
MBh, 7, 142, 29.1 tato visphārya nayane krodhād dviguṇavikramaḥ /
MBh, 7, 144, 5.2 krodhasaṃraktanayanau nirdahantau parasparam //
MBh, 7, 145, 26.1 so 'nyad dhanuḥ samādāya krodharaktekṣaṇaḥ śvasan /
MBh, 7, 147, 1.3 krodhena mahatāviṣṭaḥ putrastava viśāṃ pate //
MBh, 7, 158, 51.2 eṣa prayāti tvaritaḥ krodhāviṣṭo yudhiṣṭhiraḥ /
MBh, 7, 161, 26.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 7, 161, 33.1 tatastu drupadaḥ krodhāccharavarṣam avākirat /
MBh, 7, 163, 18.1 sa karṇe sāyakān aṣṭau vyasṛjat krodhamūrchitaḥ /
MBh, 7, 164, 23.1 dhik krodhaṃ dhik sakhe lobhaṃ dhiṅ mohaṃ dhig amarṣitam /
MBh, 7, 164, 25.3 kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata //
MBh, 7, 165, 27.1 tato bhīmo dṛḍhakrodho droṇasyāśliṣya taṃ ratham /
MBh, 7, 165, 125.3 krodham āhārayat tīvraṃ padāhata ivoragaḥ //
MBh, 7, 166, 9.2 samudra iva gāmbhīrye krodhe sarpaviṣopamaḥ //
MBh, 7, 166, 24.1 kāmāt krodhād avajñānād darpād bālyena vā punaḥ /
MBh, 7, 168, 17.2 dārayeyaṃ mahīṃ krodhād vikireyaṃ ca parvatān //
MBh, 7, 168, 30.1 yo hyanastravido hanyād brahmāstraiḥ krodhamūrchitaḥ /
MBh, 7, 169, 41.1 tacchrutvā krodhatāmrākṣaḥ sātyakistvādade gadām /
MBh, 7, 169, 62.1 nivārya parameṣvāsau krodhasaṃraktalocanau /
MBh, 7, 171, 18.2 niḥśvasantaṃ yathā nāgaṃ krodhasaṃraktalocanam //
MBh, 7, 171, 34.3 sakrodho bhayam utsṛjya abhidudrāva pārṣatam //
MBh, 7, 172, 13.1 evam uktaḥ śvasan krodhānmaheṣvāsatamo nṛpa /
MBh, 7, 172, 15.3 sarvataḥ krodham āviśya cikṣepa paravīrahā //
MBh, 8, 8, 33.2 krodhadīptavapur meghaiḥ saptasaptir ivāṃśumān //
MBh, 8, 11, 33.2 parasparam udaikṣetāṃ krodhād udvṛtya cakṣuṣī //
MBh, 8, 11, 34.1 krodharaktekṣaṇau tau tu krodhāt prasphuritādharau /
MBh, 8, 11, 34.1 krodharaktekṣaṇau tau tu krodhāt prasphuritādharau /
MBh, 8, 11, 34.2 krodhāt saṃdaṣṭadaśanau saṃdaṣṭadaśanacchadau //
MBh, 8, 18, 8.1 dhvajam unmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ /
MBh, 8, 18, 48.2 astravān vīryasampannaḥ krodhena ca samanvitaḥ //
MBh, 8, 20, 6.1 krodhena mahatāviṣṭaḥ saviṣo bhujago yathā /
MBh, 8, 20, 12.1 apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ /
MBh, 8, 23, 19.1 duryodhanavacaḥ śrutvā śalyaḥ krodhasamanvitaḥ /
MBh, 8, 23, 20.1 krodharakte mahānetre parivartya mahābhujaḥ /
MBh, 8, 24, 86.2 bhṛgvaṅgiromanyubhavaṃ krodhāgnim atiduḥsaham //
MBh, 8, 24, 122.1 sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ /
MBh, 8, 26, 41.2 mānena darpeṇa ca dahyamānaḥ krodhena dīpyann iva niḥśvasitvā //
MBh, 8, 27, 55.1 arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān /
MBh, 8, 31, 3.1 vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ /
MBh, 8, 32, 59.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 8, 32, 61.1 athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ /
MBh, 8, 33, 10.2 abravīt paravīraghnaḥ krodhasaṃraktalocanaḥ //
MBh, 8, 34, 5.1 dṛṣṭvā karṇaṃ samāyāntaṃ bhīmaḥ krodhasamanvitaḥ /
MBh, 8, 34, 12.2 dīrghakālārjitaṃ krodhaṃ moktukāmaṃ tvayi dhruvam //
MBh, 8, 34, 15.2 abhyavartata vai karṇaṃ krodhadīpto vṛkodaraḥ //
MBh, 8, 34, 20.1 so 'dya saṃgrāmaśirasi saṃnaddhaḥ krodhamūrchitaḥ /
MBh, 8, 34, 36.1 tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrchitaḥ /
MBh, 8, 42, 22.2 krodhena niḥśvasan vīraḥ pārṣataṃ samupādravat /
MBh, 8, 44, 3.3 krodharaktekṣaṇo rājan bhīmasenam upādravat //
MBh, 8, 50, 59.2 antakapratimaḥ krodhe siṃhasaṃhanano balī //
MBh, 8, 51, 73.2 niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ //
MBh, 8, 51, 105.1 eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ /
MBh, 8, 52, 23.2 krodhasya ca kurūṇāṃ ca śarāṇāṃ gāṇḍivasya ca //
MBh, 8, 52, 30.2 ko vāpy anyo matsamo 'sti kṣamāyāṃ tathā krodhe sadṛśo 'nyo na me 'sti //
MBh, 8, 53, 11.2 krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārair niśitair nyakṛntat //
MBh, 8, 55, 35.2 krodharaktekṣaṇāḥ krūrā hantukāmā vṛkodaram //
MBh, 8, 55, 63.2 tasthau visphārayaṃś cāpaṃ krodharaktekṣaṇaḥ śvasan /
MBh, 8, 56, 49.2 nihatāḥ sādayaḥ krodhāc cedayaś ca paraḥśatāḥ //
MBh, 8, 57, 18.2 tvām ṛte krodhadīpto hi pīḍyamāne vṛkodare //
MBh, 8, 57, 21.2 krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām //
MBh, 8, 60, 7.1 putre hate krodhaparītacetāḥ karṇaḥ śinīnām ṛṣabhaṃ jighāṃsuḥ /
MBh, 8, 62, 1.3 mahākrodhaviṣā vīrāḥ samareṣv apalāyinaḥ /
MBh, 8, 62, 4.2 bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau //
MBh, 8, 63, 64.2 pṛthagrūpau samārchantau krodhaṃ yuddhe parasparam //
MBh, 8, 65, 40.1 tataḥ prajajvāla kirīṭamālī krodhena kakṣaṃ pradahann ivāgniḥ /
MBh, 8, 66, 8.1 athābravīt krodhasaṃraktanetraḥ karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya /
MBh, 8, 67, 7.1 tasya krodhena sarvebhyaḥ srotobhyas tejaso 'rciṣaḥ /
MBh, 9, 9, 31.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 9, 9, 40.1 bhrātaraṃ nihataṃ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ /
MBh, 9, 12, 25.1 athānyaddhanurādāya sātyakiḥ krodhamūrchitaḥ /
MBh, 9, 16, 18.1 tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ /
MBh, 9, 16, 35.1 sa dharmarājo nihatāśvasūtaṃ krodhena dīptajvalanaprakāśam /
MBh, 9, 16, 47.2 prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ //
MBh, 9, 22, 6.1 tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ /
MBh, 9, 26, 40.2 muñcan krodhaviṣaṃ tīkṣṇaṃ prasthalādhipatiṃ prati //
MBh, 9, 26, 43.1 sa śaraḥ preṣitastena krodhadīptena dhanvinā /
MBh, 9, 27, 51.2 vikṛṣya balavaccāpaṃ krodhena prahasann iva //
MBh, 9, 32, 30.1 adya krodhaṃ vimokṣyāmi nihitaṃ hṛdaye bhṛśam /
MBh, 9, 40, 2.2 krodhena mahatāviṣṭo dharmātmā vai pratāpavān //
MBh, 9, 41, 12.2 sasmāra saritāṃ śreṣṭhāṃ krodhasaṃraktalocanaḥ //
MBh, 9, 50, 33.2 bhṛśaṃ krodhavisṛṣṭena brahmatejobhavena ca /
MBh, 9, 54, 19.2 sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan //
MBh, 9, 54, 28.2 ubhau krodhaviṣaṃ dīptaṃ vamantāvuragāviva //
MBh, 9, 55, 16.2 adya krodhaṃ vimokṣyāmi nigūḍhaṃ hṛdaye ciram /
MBh, 9, 58, 6.1 tathaiva krodhasaṃrakto bhīmaḥ parabalārdanaḥ /
MBh, 9, 59, 31.3 padā mūrdhnyaspṛśat krodhānna ca hṛṣye kulakṣaye //
MBh, 9, 62, 11.2 gāndhāryāḥ krodhadīptāyāḥ pūrvaṃ praśamanaṃ bhavet //
MBh, 9, 62, 22.1 gāndhāryā hi mahābāho krodhaṃ budhyasva mādhava /
MBh, 9, 62, 24.1 kaśca tāṃ krodhadīptākṣīṃ putravyasanakarśitām /
MBh, 9, 62, 25.2 gāndhāryāḥ krodhadīptāyāḥ praśamārtham ariṃdama //
MBh, 9, 62, 28.1 sarvathā te mahābāho gāndhāryāḥ krodhanāśanam /
MBh, 9, 62, 60.2 cakṣuṣā krodhadīptena nirdagdhuṃ tapaso balāt //
MBh, 9, 64, 10.1 bhrukuṭīkṛtavaktrāntaṃ krodhād udvṛttacakṣuṣam /
MBh, 9, 64, 34.2 drauṇiḥ krodhena jajvāla yathā vahnir jagatkṣaye //
MBh, 9, 64, 35.1 sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṃ nipīḍya ca /
MBh, 10, 1, 6.1 nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ /
MBh, 10, 1, 32.1 krodhāmarṣavaśaṃ prāpto droṇaputrastu bhārata /
MBh, 10, 2, 24.1 rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ /
MBh, 10, 4, 20.2 abravīnmātulaṃ rājan krodhād udvṛtya locane //
MBh, 10, 8, 60.1 sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ /
MBh, 10, 8, 61.1 śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ /
MBh, 10, 13, 11.1 krodhadīptaṃ tu kaunteyaṃ dviṣadarthe samudyatam /
MBh, 11, 4, 11.2 lobhakrodhamadonmatto nātmānam avabudhyate //
MBh, 11, 11, 22.1 taṃ viditvā gatakrodhaṃ bhīmasenavadhārditam /
MBh, 11, 11, 24.1 tvāṃ krodhavaśam āpannaṃ viditvā bharatarṣabha /
MBh, 11, 14, 17.2 krodhād yad abruvaṃ cāhaṃ tacca me hṛdi vartate //
MBh, 11, 15, 1.3 kva sa rājeti sakrodhā putrapautravadhārditā //
MBh, 11, 15, 8.2 gāndhārī vigatakrodhā sāntvayāmāsa mātṛvat //
MBh, 12, 1, 39.2 sahasotpatitaḥ krodhaḥ karṇaṃ dṛṣṭvā praśāmyati //
MBh, 12, 1, 41.1 tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha /
MBh, 12, 3, 21.1 abravīt tu sa māṃ krodhāt tava pūrvapitāmahaḥ /
MBh, 12, 3, 24.2 rāmaḥ karṇaṃ tu sakrodham idaṃ vacanam abravīt //
MBh, 12, 7, 12.1 saṃyuktāḥ kāmamanyubhyāṃ krodhāmarṣasamanvitāḥ /
MBh, 12, 7, 19.1 saṃyuktāḥ kāmamanyubhyāṃ krodhaharṣāsamañjasāḥ /
MBh, 12, 8, 5.2 kimarthaṃ ca mahīpālān avadhīḥ krodhamūrchitaḥ //
MBh, 12, 8, 21.1 dharmaḥ kāmaśca svargaśca harṣaḥ krodhaḥ śrutaṃ damaḥ /
MBh, 12, 12, 10.1 krodhaharṣāv anādṛtya paiśunyaṃ ca viśāṃ pate /
MBh, 12, 14, 17.1 yasmin kṣamā ca krodhaśca dānādāne bhayābhaye /
MBh, 12, 15, 24.1 vinītakrodhaharṣā hi mandā vanam upāśritāḥ /
MBh, 12, 15, 27.1 grāmānniṣkramya munayo vigatakrodhamatsarāḥ /
MBh, 12, 18, 37.2 ānṛśaṃsyaguṇopetaiḥ kāmakrodhavivarjitāḥ //
MBh, 12, 21, 17.2 ānṛśaṃsyaguṇair yuktāḥ kāmakrodhavivarjitāḥ //
MBh, 12, 25, 13.3 kāmakrodhāvanādṛtya piteva samadarśanaḥ //
MBh, 12, 30, 25.2 aśapat tam api krodhād bhāgineyaṃ sa mātulaḥ //
MBh, 12, 37, 13.1 krodhamohakṛte caiva dṛṣṭāntāgamahetubhiḥ /
MBh, 12, 39, 35.2 tataste brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ /
MBh, 12, 50, 2.2 vikramo yena vasudhā krodhānniḥkṣatriyā kṛtā //
MBh, 12, 57, 13.1 guptamantro jitakrodhaḥ śāstrārthagataniścayaḥ /
MBh, 12, 57, 31.1 kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ /
MBh, 12, 59, 59.1 krodhajāni tathogrāṇi kāmajāni tathaiva ca /
MBh, 12, 59, 110.2 kāmakrodhau ca lobhaṃ ca mānaṃ cotsṛjya dūrataḥ //
MBh, 12, 66, 30.2 nyastadaṇḍo jitakrodhaḥ sa pretya labhate sukham //
MBh, 12, 71, 11.2 krodhaṃ kuryānna cākasmānmṛduḥ syānnāpakāriṣu //
MBh, 12, 72, 6.2 arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet //
MBh, 12, 72, 7.1 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati /
MBh, 12, 81, 27.1 yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet /
MBh, 12, 84, 12.2 na ca kāmād bhayāt krodhāl lobhād vā dharmam utsṛjet //
MBh, 12, 84, 31.2 mantriṇāṃ ca bhavet krodho visphūrjitam ivāśaneḥ //
MBh, 12, 84, 49.1 sa vinīya madakrodhau mānam īrṣyāṃ ca nirvṛtaḥ /
MBh, 12, 91, 18.1 kāmakrodhāv anādṛtya dharmam evānupālayet /
MBh, 12, 91, 29.2 atyāyaṃ cātimānaṃ ca dambhaṃ krodhaṃ ca varjayet //
MBh, 12, 94, 32.2 adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike //
MBh, 12, 95, 9.2 krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate //
MBh, 12, 104, 8.1 krodhaṃ balam amarṣaṃ ca niyamyātmajam ātmani /
MBh, 12, 104, 22.1 vihāya kāmaṃ krodhaṃ ca tathāhaṃkāram eva ca /
MBh, 12, 106, 5.2 hitvā stambhaṃ ca mānaṃ ca krodhaharṣau bhayaṃ tathā /
MBh, 12, 108, 22.1 krodho bhedo bhayo daṇḍaḥ karśanaṃ nigraho vadhaḥ /
MBh, 12, 108, 29.1 akasmāt krodhalobhād vā mohād vāpi svabhāvajāt /
MBh, 12, 111, 20.1 ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca /
MBh, 12, 120, 28.1 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ /
MBh, 12, 121, 25.2 aprasādaḥ prasādaśca harṣaḥ krodhaḥ śamo damaḥ //
MBh, 12, 124, 35.1 dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam /
MBh, 12, 126, 48.2 vipāpmā vigatakrodhaścacāra vanam antikāt //
MBh, 12, 138, 13.2 ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet //
MBh, 12, 150, 32.2 krodhādibhir avacchanno mithyā vadasi śalmale //
MBh, 12, 151, 4.2 variṣṭhaṃ ca gariṣṭhaṃ ca krodhe vaivasvataṃ yathā //
MBh, 12, 151, 11.1 mayi vai tyajyatāṃ krodhaḥ kiṃ me kruddhaḥ kariṣyasi /
MBh, 12, 152, 4.1 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate /
MBh, 12, 152, 16.1 dveṣakrodhaprasaktāśca śiṣṭācārabahiṣkṛtāḥ /
MBh, 12, 152, 19.1 darpaḥ krodho madaḥ svapno harṣaḥ śoko 'timānitā /
MBh, 12, 152, 26.2 kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ /
MBh, 12, 152, 28.1 na bhayaṃ krodhacāpalyaṃ na śokasteṣu vidyate /
MBh, 12, 153, 6.3 kāmaḥ krodhaśca darpaśca tandrīr ālasyam eva ca //
MBh, 12, 154, 18.1 kāmaḥ krodhaśca lobhaśca darpaḥ stambho vikatthanam /
MBh, 12, 156, 11.2 icchādveṣakṣayaṃ prāpya kāmakrodhakṣayaṃ tathā //
MBh, 12, 156, 12.2 abhayaṃ krodhaśamanaṃ jñānenaitad avāpyate //
MBh, 12, 156, 20.2 vītaharṣabhayakrodho dhṛtim āpnoti paṇḍitaḥ //
MBh, 12, 157, 1.2 yataḥ prabhavati krodhaḥ kāmaśca bharatarṣabha /
MBh, 12, 157, 7.1 lobhāt krodhaḥ prabhavati paradoṣair udīryate /
MBh, 12, 157, 11.1 parāsutā krodhalobhād abhyāsācca pravartate /
MBh, 12, 160, 26.2 dharmasyāpacayaṃ cakruḥ krodhalobhasamanvitāḥ //
MBh, 12, 162, 25.1 śāstranityā jitakrodhā balavanto raṇapriyāḥ /
MBh, 12, 169, 29.1 so 'haṃ hyahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ /
MBh, 12, 170, 14.1 dhanavān krodhalobhābhyām āviṣṭo naṣṭacetanaḥ /
MBh, 12, 171, 47.1 prahāya kāmaṃ lobhaṃ ca krodhaṃ pāruṣyam eva ca /
MBh, 12, 171, 49.2 kāmakrodhodbhavaṃ duḥkham ahrīr aratir eva ca //
MBh, 12, 177, 21.1 tejo 'gniśca tathā krodhaścakṣur ūṣmā tathaiva ca /
MBh, 12, 181, 7.1 kāmaḥ krodho bhayaṃ lobhaḥ śokaścintā kṣudhā śramaḥ /
MBh, 12, 182, 9.1 sarvopāyaistu lobhasya krodhasya ca vinigrahaḥ /
MBh, 12, 182, 10.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 12, 183, 11.3 krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti /
MBh, 12, 192, 114.2 kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān /
MBh, 12, 192, 115.2 kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām //
MBh, 12, 202, 7.1 purā dānavamukhyā hi krodhalobhasamanvitāḥ /
MBh, 12, 205, 4.2 kāmakrodhādibhir bhāvair yukto rājasatāmasaiḥ //
MBh, 12, 205, 8.2 krodhaharṣau viṣādaśca jāyante hi parasparam //
MBh, 12, 205, 23.1 kāmakrodhau pramādaśca lobhamohau bhayaṃ klamaḥ /
MBh, 12, 205, 32.1 tamasā lobhayuktāni krodhajāni ca sevate /
MBh, 12, 206, 1.3 krodhalobhau bhayaṃ darpa eteṣāṃ sādhanācchuciḥ //
MBh, 12, 206, 4.1 kāmāt krodham avāpyātha lobhamohau ca mānavāḥ /
MBh, 12, 213, 18.1 kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ /
MBh, 12, 217, 22.2 syānme harṣaśca darpaśca krodhaścaiva śacīpate //
MBh, 12, 220, 83.1 lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau /
MBh, 12, 220, 103.1 īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca /
MBh, 12, 221, 31.1 śraddadhānā jitakrodhā dānaśīlānasūyakāḥ /
MBh, 12, 221, 49.2 apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām //
MBh, 12, 222, 12.1 pakvavidyā mahāprājñā jitakrodhā jitendriyāḥ /
MBh, 12, 227, 6.2 vītaharṣabhayakrodho brāhmaṇo nāvasīdati //
MBh, 12, 227, 8.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 227, 28.2 vītaharṣabhayakrodho brāhmaṇo nāvasīdati //
MBh, 12, 232, 4.2 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam //
MBh, 12, 232, 5.1 krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt /
MBh, 12, 232, 12.3 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 242, 13.1 lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām /
MBh, 12, 242, 13.2 satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām //
MBh, 12, 245, 9.2 krodhalobhau tu tatrāpi kṛtvā vyasanam archati //
MBh, 12, 246, 1.3 krodhamānamahāskandho vivitsāparimocanaḥ //
MBh, 12, 249, 5.2 saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat //
MBh, 12, 250, 34.1 sarveṣāṃ tvaṃ prāṇinām antakāle kāmakrodhau sahitau yojayethāḥ /
MBh, 12, 250, 36.2 atho prāṇān prāṇinām antakāle kāmakrodhau prāpya nirmohya hanti //
MBh, 12, 261, 51.2 tasya dveṣaśca kāmaśca krodho dambho 'nṛtaṃ madaḥ /
MBh, 12, 262, 15.1 apetakāmakrodhānāṃ prakṛtyā saṃśitātmanām /
MBh, 12, 263, 12.1 āśāyāstanayo 'dharmaḥ krodho 'sūyāsutaḥ smṛtaḥ /
MBh, 12, 263, 46.2 tato 'paśyat sa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam /
MBh, 12, 266, 5.1 kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt /
MBh, 12, 266, 14.1 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam /
MBh, 12, 266, 17.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 266, 18.1 amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam /
MBh, 12, 269, 15.1 vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
MBh, 12, 274, 36.1 tatastasya sureśasya krodhād amitatejasaḥ /
MBh, 12, 274, 44.2 tava krodhānmahādeva na śāntim upalebhire //
MBh, 12, 277, 25.2 krodho lobhastathā mohaḥ sattvavānmukta eva saḥ //
MBh, 12, 282, 12.1 ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ /
MBh, 12, 283, 10.2 darpātmanāṃ tataḥ krodhaḥ punasteṣām ajāyata //
MBh, 12, 283, 11.1 tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjāsamanvitam /
MBh, 12, 287, 10.1 vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā /
MBh, 12, 288, 14.1 vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
MBh, 12, 289, 11.2 rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam /
MBh, 12, 289, 47.1 kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca /
MBh, 12, 290, 54.1 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate /
MBh, 12, 290, 55.1 chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt /
MBh, 12, 297, 13.2 krodham utsṛjya dattvā ca nānutapyen na kīrtayet //
MBh, 12, 301, 23.2 bhedaḥ paruṣatā caiva kāmakrodhau madastathā /
MBh, 12, 301, 25.1 maraṇaṃ cāndhatāmisraṃ tāmisraṃ krodha ucyate /
MBh, 12, 308, 90.1 kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā /
MBh, 12, 309, 16.1 kāmaṃ krodhaṃ ca mṛtyuṃ ca pañcendriyajalāṃ nadīm /
MBh, 12, 312, 41.2 vaśyendriyo jitakrodho na hṛṣyati na kupyati //
MBh, 12, 316, 10.1 sarvopāyena kāmasya krodhasya ca vinigrahaḥ /
MBh, 12, 316, 11.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 12, 321, 34.2 kardamaścāpi yaḥ proktaḥ krodho vikrīta eva ca //
MBh, 12, 322, 38.2 rudraśca krodhajo viprā yūyaṃ prakṛtayastathā //
MBh, 12, 327, 17.2 śaucācārasamāyuktāñ jitakrodhāñjitendriyān //
MBh, 12, 328, 12.1 yasya prasādajo brahmā rudraśca krodhasaṃbhavaḥ /
MBh, 12, 328, 16.2 krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ //
MBh, 12, 328, 17.1 etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau /
MBh, 12, 330, 43.2 sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ //
MBh, 12, 330, 59.3 tvaṃ caiva krodhajastāta pūrvasarge sanātanaḥ //
MBh, 12, 330, 61.1 brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan /
MBh, 12, 330, 62.1 tato 'tha varado devo jitakrodho jitendriyaḥ /
MBh, 12, 330, 70.1 kālaḥ sa eva kathitaḥ krodhajeti mayā tava /
MBh, 12, 341, 2.2 dharmanityo jitakrodho nityatṛpto jitendriyaḥ //
MBh, 13, 1, 59.3 harṣakrodhau kathaṃ syātām etad icchāmi veditum //
MBh, 13, 2, 86.2 gṛhasthadharmeṇānena kāmakrodhau ca te jitau //
MBh, 13, 2, 89.2 buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca //
MBh, 13, 15, 36.1 kāmaḥ krodho bhayaṃ lobho madaḥ stambho 'tha matsaraḥ /
MBh, 13, 16, 21.1 tvam eva mokṣaḥ svargaśca kāmaḥ krodhastvam eva hi /
MBh, 13, 18, 18.1 evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ /
MBh, 13, 24, 100.2 sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ //
MBh, 13, 26, 13.2 brahmacārī jitakrodhaḥ satyasaṃdhastvahiṃsakaḥ //
MBh, 13, 26, 22.2 brahmacārī jitakrodhastrirātrānmucyate bhavāt //
MBh, 13, 26, 60.1 kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrtham āvaset /
MBh, 13, 29, 14.1 tadaiva krodhaharṣau ca kāmadveṣau ca putraka /
MBh, 13, 40, 10.1 krodhaṃ kāmasya deveśaḥ sahāyaṃ cāsṛjat prabhuḥ /
MBh, 13, 40, 10.2 asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṃ gatāḥ //
MBh, 13, 41, 24.2 dṛṣṭvā tvāṃ nirdahed adya krodhadīptena cakṣuṣā //
MBh, 13, 43, 13.2 śapeyaṃ tvām ahaṃ krodhānna me 'trāsti vicāraṇā //
MBh, 13, 48, 36.2 nayante hyutpathaṃ nāryaḥ kāmakrodhavaśānugam //
MBh, 13, 50, 4.1 nihatya mānaṃ krodhaṃ ca praharṣaṃ śokam eva ca /
MBh, 13, 55, 23.2 dhanotsarge 'pi ca kṛte na tvāṃ krodhaḥ pradharṣayat //
MBh, 13, 62, 12.1 krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ /
MBh, 13, 74, 15.2 krodho hanti hi yad dānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 84, 34.1 śaśāpa jvalanaḥ sarvān dviradān krodhamūrchitaḥ /
MBh, 13, 90, 16.1 tilādāne ca kravyādā ye ca krodhavaśā gaṇāḥ /
MBh, 13, 103, 22.2 yasmāt padāhanaḥ krodhācchirasīmaṃ mahāmunim /
MBh, 13, 110, 11.2 kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim //
MBh, 13, 110, 131.1 munir dānto jitakrodho jitaśiśnodaraḥ sadā /
MBh, 13, 114, 4.2 kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute //
MBh, 13, 114, 6.2 nyastadaṇḍo jitakrodhaḥ sa pretya sukham edhate //
MBh, 13, 125, 15.1 kliśyamānān vimārgeṣu kāmakrodhāvṛtātmanaḥ /
MBh, 13, 126, 31.1 ṛṣayaścārtim āpannā jitakrodhā jitendriyāḥ /
MBh, 13, 129, 48.2 kāmakrodhau tataḥ paścājjetavyāviti me matiḥ //
MBh, 13, 130, 8.1 yogacaryākṛtaiḥ siddhaiḥ kāmakrodhavivarjanam /
MBh, 13, 130, 32.1 kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ /
MBh, 13, 135, 47.2 krodhahā krodhakṛt kartā viśvabāhur mahīdharaḥ //
MBh, 13, 135, 47.2 krodhahā krodhakṛt kartā viśvabāhur mahīdharaḥ //
MBh, 13, 141, 5.1 athainam abruvan devāḥ śāntakrodhaṃ jitendriyam /
MBh, 13, 141, 21.1 tat tu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ /
MBh, 13, 144, 33.2 jitaḥ krodhastvayā kṛṣṇa prakṛtyaiva mahābhuja //
MBh, 13, 153, 35.1 tava putrā durātmānaḥ krodhalobhaparāyaṇāḥ /
MBh, 14, 27, 2.1 viṣayaikātyayādhvānaṃ kāmakrodhavirodhakam /
MBh, 14, 28, 3.2 tasmiṃstiṣṭhannāsmi śakyaḥ kathaṃcit kāmakrodhābhyāṃ jarayā mṛtyunā ca //
MBh, 14, 29, 8.1 tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ /
MBh, 14, 31, 2.1 śokaḥ krodho 'tisaṃrambho rājasāste guṇāḥ smṛtāḥ /
MBh, 14, 35, 25.2 atītakrodhasaṃtāpā niyatā dharmasetavaḥ //
MBh, 14, 36, 33.1 tamo moho mahāmohastāmisraḥ krodhasaṃjñitaḥ /
MBh, 14, 36, 33.2 maraṇaṃ tvandhatāmisraṃ tāmisraṃ krodha ucyate //
MBh, 14, 42, 55.1 kāmakrodhau bhayaṃ moham abhidroham athānṛtam /
MBh, 14, 42, 57.2 nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāvubhau jayet //
MBh, 14, 45, 8.2 ānandaprītidhāraṃ ca kāmakrodhaparigraham //
MBh, 14, 51, 12.1 prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ /
MBh, 14, 52, 19.1 ityuktavacane kṛṣṇe bhṛśaṃ krodhasamanvitaḥ /
MBh, 14, 54, 19.2 na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā //
MBh, 14, 57, 24.2 krodhāmarṣābhitaptāṅgastato vai dvijapuṃgavaḥ //
MBh, 14, 75, 14.2 utsasarja śitān bāṇān arjune krodhamūrchitaḥ //
MBh, 14, 93, 13.1 anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ /
MBh, 14, 93, 13.2 tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ //
MBh, 14, 93, 70.1 tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ /
MBh, 14, 93, 77.1 krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati /
MBh, 14, 95, 8.1 sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ /
MBh, 14, 96, 4.2 tac ca krodhaḥ svarūpeṇa piṭharaṃ paryavartayat //
MBh, 14, 96, 6.1 tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ /
MBh, 14, 96, 6.2 sa tu krodhas tam āhedaṃ prāñjalir mūrtimān sthitaḥ //
MBh, 14, 96, 9.2 sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ /
MBh, 14, 96, 14.2 muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ //
MBh, 15, 17, 7.1 na tu bhīmo dṛḍhakrodhastad vaco jagṛhe tadā /
MBh, 15, 17, 15.1 bhīmasenastu sakrodhaḥ provācedaṃ vacastadā /
MBh, 15, 40, 15.2 nirvairā nirahaṃkārā vigatakrodhamanyavaḥ //
MBh, 15, 41, 1.3 vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ //
MBh, 16, 2, 11.2 munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam //
MBh, 16, 4, 24.1 tata utthāya sakrodhaḥ sātyakir vākyam abravīt /
MBh, 17, 3, 10.2 svarge loke śvavatāṃ nāsti dhiṣṇyam iṣṭāpūrtaṃ krodhavaśā haranti /
MBh, 17, 3, 12.2 śunā dṛṣṭaṃ krodhavaśā haranti yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca /
MBh, 18, 2, 50.1 krodham āhārayaccaiva tīvraṃ dharmasuto nṛpaḥ /
Manusmṛti
ManuS, 1, 25.1 tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca /
ManuS, 2, 178.2 kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam //
ManuS, 2, 214.2 pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam //
ManuS, 4, 163.2 dveṣaṃ dambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet //
ManuS, 7, 11.2 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //
ManuS, 7, 45.1 daśa kāmasamutthāni tathāṣṭau krodhajāni ca /
ManuS, 7, 46.2 viyujyate 'rthadharmābhyāṃ krodhajeṣv ātmanaiva tu //
ManuS, 7, 48.2 vāgdaṇḍajaṃ ca pāruṣyaṃ krodhajo 'pi gaṇo 'ṣṭakaḥ //
ManuS, 7, 51.2 krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā //
ManuS, 8, 118.1 lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca /
ManuS, 8, 121.1 kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param /
ManuS, 8, 173.2 varteta yāmyayā vṛttyā jitakrodho jitendriyaḥ //
ManuS, 8, 175.1 kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati /
ManuS, 9, 17.1 śayyāsanam alaṃkāraṃ kāmaṃ krodham anārjavam /
ManuS, 12, 11.2 kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati //
Rāmāyaṇa
Rām, Bā, 1, 4.1 ātmavān ko jitakrodho matimān ko 'nasūyakaḥ /
Rām, Bā, 1, 17.2 kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ //
Rām, Bā, 1, 39.1 tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ /
Rām, Bā, 7, 5.2 krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ //
Rām, Bā, 12, 13.1 na cāvajñā prayoktavyā kāmakrodhavaśād api /
Rām, Bā, 18, 7.1 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva /
Rām, Bā, 22, 13.2 aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha //
Rām, Bā, 24, 12.1 saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā /
Rām, Bā, 25, 8.1 taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā /
Rām, Bā, 25, 13.1 evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā /
Rām, Bā, 35, 20.2 samanyur aśapat sarvān krodhasaṃraktalocanā //
Rām, Bā, 35, 23.1 na ca putrakṛtāṃ prītiṃ matkrodhakaluṣīkṛtā /
Rām, Bā, 39, 25.1 te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ /
Rām, Bā, 48, 2.2 krodham utpādya hi mayā surakāryam idaṃ kṛtam //
Rām, Bā, 48, 3.1 aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā /
Rām, Bā, 53, 19.1 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ /
Rām, Bā, 55, 2.1 vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt /
Rām, Bā, 57, 1.1 tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam /
Rām, Bā, 57, 6.1 teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram /
Rām, Bā, 58, 13.1 vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram /
Rām, Bā, 58, 17.2 krodhasaṃraktanayanaḥ saroṣam idam abravīt //
Rām, Bā, 58, 22.2 dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati //
Rām, Bā, 59, 11.2 tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ //
Rām, Bā, 59, 12.1 sruvam udyamya sakrodhas triśaṅkum idam abravīt /
Rām, Bā, 59, 21.1 nakṣatramālām aparām asṛjat krodhamūrchitaḥ /
Rām, Bā, 59, 22.1 sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ /
Rām, Bā, 59, 22.3 daivatāny api sa krodhāt sraṣṭuṃ samupacakrame //
Rām, Bā, 61, 14.2 krodhasaṃraktanayano vyāhartum upacakrame //
Rām, Bā, 63, 3.2 krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ /
Rām, Bā, 63, 10.2 rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ //
Rām, Bā, 63, 11.1 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam /
Rām, Bā, 63, 12.2 uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām //
Rām, Bā, 64, 3.2 vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat //
Rām, Ay, 1, 24.3 anasūyo jitakrodho na dṛpto na ca matsarī /
Rām, Ay, 3, 26.2 kāmakrodhasamutthāni tyajethā vyasanāni ca //
Rām, Ay, 7, 7.1 śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam /
Rām, Ay, 7, 14.2 uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā //
Rām, Ay, 9, 1.1 evam uktā tu kaikeyī krodhena jvalitānanā /
Rām, Ay, 9, 16.1 krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute /
Rām, Ay, 9, 42.2 krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā //
Rām, Ay, 10, 6.1 na te 'ham abhijānāmi krodham ātmani saṃśritam /
Rām, Ay, 19, 20.1 sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau /
Rām, Ay, 26, 22.2 krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat //
Rām, Ay, 72, 18.1 sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ /
Rām, Ay, 90, 22.1 adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada /
Rām, Ay, 91, 1.1 susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam /
Rām, Ay, 94, 56.1 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām /
Rām, Ay, 98, 52.1 sādhvartham abhisaṃdhāya krodhān mohāc ca sāhasāt /
Rām, Ār, 1, 20.1 nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ /
Rām, Ār, 2, 23.1 rājyakāme mama krodho bharate yo babhūva ha /
Rām, Ār, 10, 63.2 pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ //
Rām, Ār, 18, 1.2 bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ //
Rām, Ār, 19, 13.1 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ /
Rām, Ār, 19, 23.1 tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā /
Rām, Ār, 20, 1.1 sa punaḥ patitāṃ dṛṣṭvā krodhācchūrpaṇakhāṃ kharaḥ /
Rām, Ār, 21, 2.1 tavāpamānaprabhavaḥ krodho 'yam atulo mama /
Rām, Ār, 23, 25.2 krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām //
Rām, Ār, 25, 2.2 rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām //
Rām, Ār, 25, 3.1 tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā /
Rām, Ār, 28, 15.2 pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ //
Rām, Ār, 30, 15.2 vināśayati yaḥ krodhād devodyānāni vīryavān //
Rām, Ār, 31, 20.2 vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ //
Rām, Ār, 32, 4.1 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā /
Rām, Ār, 46, 4.2 dvaṃdvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ //
Rām, Ār, 47, 9.1 saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ /
Rām, Ār, 49, 8.1 atha krodhād daśagrīvo jagrāha daśamārgaṇān /
Rām, Ār, 49, 32.2 talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ //
Rām, Ār, 52, 22.1 tataḥ krodho mamāpūrvo dhairyasyopari vardhate /
Rām, Ār, 54, 20.1 evam uktvā tu vaidehī krodhāt suparuṣaṃ vacaḥ /
Rām, Ār, 57, 18.2 krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ //
Rām, Ār, 57, 20.2 anena krodhavākyena maithilyā niḥsṛto bhavān //
Rām, Ār, 57, 22.2 krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama //
Rām, Ār, 60, 49.2 bhaviṣyanti mama krodhāt trailokye vipraṇāśite //
Rām, Ār, 60, 51.3 tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam //
Rām, Ār, 61, 4.2 na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi //
Rām, Ki, 4, 18.1 īdṛśā buddhisampannā jitakrodhā jitendriyāḥ /
Rām, Ki, 9, 7.1 sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam /
Rām, Ki, 9, 22.1 abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ /
Rām, Ki, 10, 1.1 tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam /
Rām, Ki, 11, 18.2 uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ //
Rām, Ki, 11, 20.2 anuktapūrvaṃ dharmātmā krodhāt tam asurottamam //
Rām, Ki, 11, 24.1 śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ /
Rām, Ki, 11, 31.2 uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ //
Rām, Ki, 11, 33.1 atha vā dhārayiṣyāmi krodham adya niśām imām /
Rām, Ki, 11, 35.1 sa prahasyābravīn mandaṃ krodhāt tam asurottamam /
Rām, Ki, 12, 18.2 jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau //
Rām, Ki, 12, 22.2 vālinābhidrutaḥ krodhāt praviveśa mahāvanam //
Rām, Ki, 12, 29.1 sugrīva śrūyatāṃ tāta krodhaś ca vyapanīyatām /
Rām, Ki, 14, 2.2 sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam //
Rām, Ki, 15, 2.2 madaś caikapade naṣṭaḥ krodhaś cāpatito mahān //
Rām, Ki, 15, 4.1 vālī daṃṣṭrākarālas tu krodhād dīptāgnisaṃnibhaḥ /
Rām, Ki, 15, 7.1 sādhu krodham imaṃ vīra nadīvegam ivāgatam /
Rām, Ki, 15, 9.1 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi /
Rām, Ki, 16, 17.1 taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam /
Rām, Ki, 20, 15.2 vatsyate kām avasthāṃ me pitṛvye krodhamūrchite //
Rām, Ki, 30, 13.1 kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ /
Rām, Ki, 30, 21.2 krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan //
Rām, Ki, 45, 10.2 parikālayate krodhād dhāvantaṃ sacivaiḥ saha //
Rām, Ki, 65, 21.2 kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā //
Rām, Su, 20, 3.1 saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ /
Rām, Su, 20, 7.2 krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt //
Rām, Su, 21, 3.1 tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 21, 5.2 āmantrya krodhatāmrākṣī sītāṃ karatalodarīm //
Rām, Su, 22, 8.1 sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 25, 1.1 ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 25, 7.1 evam uktāstrijaṭayā rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 32, 29.2 sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ /
Rām, Su, 42, 14.1 sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ /
Rām, Su, 50, 1.2 ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ //
Rām, Su, 52, 14.2 hanūmataḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā //
Rām, Su, 53, 6.2 tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ //
Rām, Su, 56, 90.1 tacchrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata /
Rām, Su, 61, 8.2 saṃraktanayanaiḥ krodhāddharayaḥ saṃpracālitāḥ //
Rām, Su, 62, 6.2 ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ //
Rām, Yu, 2, 18.1 tad alaṃ śokam ālambya krodham ālamba bhūpate /
Rām, Yu, 10, 13.1 abravīcca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ /
Rām, Yu, 14, 14.1 evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ /
Rām, Yu, 17, 5.1 tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 17, 16.2 utthāya ca vijṛmbhante krodhena haripuṃgavāḥ //
Rām, Yu, 17, 38.2 gavayo nāma tejasvī tvāṃ krodhād abhivartate //
Rām, Yu, 19, 20.2 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ //
Rām, Yu, 20, 3.1 kiṃcid āvignahṛdayo jātakrodhaśca rāvaṇaḥ /
Rām, Yu, 20, 11.2 yadi pūrvopakārair me na krodho mṛdutāṃ vrajet //
Rām, Yu, 24, 28.1 avajitya jitakrodhastam acintyaparākramaḥ /
Rām, Yu, 27, 2.1 sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ /
Rām, Yu, 29, 8.1 evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati /
Rām, Yu, 31, 79.1 rāvaṇastu paraṃ cakre krodhaṃ prāsādadharṣaṇāt /
Rām, Yu, 32, 2.1 ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ /
Rām, Yu, 33, 8.1 saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ /
Rām, Yu, 33, 31.1 sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ /
Rām, Yu, 33, 38.1 tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ /
Rām, Yu, 34, 6.1 tasmiṃstamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ /
Rām, Yu, 34, 8.2 cakarṣuśca dadaṃśuśca daśanaiḥ krodhamūrchitāḥ //
Rām, Yu, 34, 29.2 brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ /
Rām, Yu, 35, 22.2 krodhād indrajitā yena purā śakro vinirjitaḥ //
Rām, Yu, 42, 17.2 krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām //
Rām, Yu, 42, 26.1 krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ /
Rām, Yu, 43, 14.2 śuśruve sumahān krodhād anyonyam abhigarjatām //
Rām, Yu, 44, 1.2 krodham āhārayāmāsa yudhi tīvram akampanaḥ //
Rām, Yu, 44, 2.1 krodhamūrchitarūpastu dhunvan paramakārmukam /
Rām, Yu, 44, 6.2 harīn abhyahanat krodhāccharajālair akampanaḥ //
Rām, Yu, 44, 15.1 ātmānaṃ tvapraharaṇaṃ jñātvā krodhasamanvitaḥ /
Rām, Yu, 44, 19.2 vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ //
Rām, Yu, 44, 29.1 sa vṛkṣeṇa hatastena sakrodhena mahātmanā /
Rām, Yu, 47, 2.2 taccāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma //
Rām, Yu, 47, 3.1 saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ /
Rām, Yu, 47, 55.2 saṃraktanayanaḥ krodhād idaṃ vacanam abravīt //
Rām, Yu, 47, 64.3 tato mārutivākyena krodhastasya tadājvalat //
Rām, Yu, 47, 72.2 kālāgnir iva jajvāla krodhena paravīrahā //
Rām, Yu, 47, 76.2 jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha //
Rām, Yu, 47, 95.2 laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyānniśitān pṛṣatkān //
Rām, Yu, 47, 126.2 dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān //
Rām, Yu, 48, 43.1 mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ /
Rām, Yu, 52, 15.1 jvalantaṃ tejasā nityaṃ krodhena ca durāsadam /
Rām, Yu, 57, 85.1 narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya /
Rām, Yu, 64, 10.2 krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ //
Rām, Yu, 65, 2.1 nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ /
Rām, Yu, 66, 9.2 krodhānalasamāviṣṭo vacanaṃ cedam abravīt //
Rām, Yu, 66, 30.2 sa krodhāt prāhiṇot tasmai rāghavāya mahāhave //
Rām, Yu, 68, 2.2 krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ //
Rām, Yu, 68, 14.1 tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ /
Rām, Yu, 68, 16.3 abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam //
Rām, Yu, 69, 9.1 sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ /
Rām, Yu, 70, 38.1 harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ /
Rām, Yu, 73, 14.1 vṛkṣāndhakārānniṣkramya jātakrodhaḥ sa rāvaṇiḥ /
Rām, Yu, 75, 1.1 vibhīṣaṇavacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ /
Rām, Yu, 76, 14.2 krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam //
Rām, Yu, 80, 17.1 ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam /
Rām, Yu, 80, 29.1 sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ /
Rām, Yu, 80, 37.2 abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ //
Rām, Yu, 80, 43.2 krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ //
Rām, Yu, 80, 52.2 hantum icchasi vaidehīṃ krodhād dharmam apāsya hi //
Rām, Yu, 80, 54.2 tvam eva tu sahāsmābhī rāghave krodham utsṛja //
Rām, Yu, 82, 16.2 krodhārto vinadan so 'tha paryāptaṃ tannidarśanam //
Rām, Yu, 83, 3.1 saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ /
Rām, Yu, 83, 9.1 athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 83, 42.1 daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye /
Rām, Yu, 84, 17.2 cukrodha ca mahākrodho vadhe cāsya mano dadhe //
Rām, Yu, 84, 28.2 tato nyapātayat krodhācchaṅkhadeśe mahātalam //
Rām, Yu, 84, 30.1 vivṛttanayanaṃ krodhāt saphenarudhirāplutam /
Rām, Yu, 85, 12.1 tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ /
Rām, Yu, 86, 12.2 jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ //
Rām, Yu, 86, 23.2 abhavacca mahān krodhaḥ samare rāvaṇasya tu //
Rām, Yu, 87, 2.1 āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe /
Rām, Yu, 87, 19.1 sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ /
Rām, Yu, 87, 33.2 śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ //
Rām, Yu, 87, 38.1 nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 88, 1.2 krodhaṃ ca dviguṇaṃ cakre krodhāccāstram anantaram //
Rām, Yu, 88, 1.2 krodhaṃ ca dviguṇaṃ cakre krodhāccāstram anantaram //
Rām, Yu, 88, 6.2 rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat //
Rām, Yu, 88, 18.2 krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ //
Rām, Yu, 90, 33.2 jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā //
Rām, Yu, 91, 9.1 etasminn antare krodhād rāghavasya sa rāvaṇaḥ /
Rām, Yu, 91, 23.2 sāyakān antarikṣasthān rāghavaḥ krodham āharat //
Rām, Yu, 91, 30.2 jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm //
Rām, Yu, 92, 1.1 sa tu tena tadā krodhāt kākutsthenārdito raṇe /
Rām, Yu, 92, 1.2 rāvaṇaḥ samaraślāghī mahākrodham upāgamat //
Rām, Yu, 92, 10.1 tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ /
Rām, Yu, 93, 1.2 krodhasaṃraktanayano rāvaṇaḥ sūtam abravīt //
Rām, Yu, 95, 8.1 tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān /
Rām, Yu, 95, 13.2 krodhajenāgninā saṃkhye pradīpta iva cābhavat //
Rām, Yu, 96, 9.1 sa krodhavaśam āpanno hayānām apasarpaṇe /
Rām, Yu, 99, 22.1 kāmakrodhasamutthena vyasanena prasaṅginā /
Rām, Yu, 103, 1.2 hṛdayāntargatakrodho vyāhartum upacakrame //
Rām, Yu, 103, 11.1 paśyatastāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata /
Rām, Yu, 104, 14.1 tvayā tu naraśārdūla krodham evānuvartatā /
Rām, Utt, 9, 37.1 tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ /
Rām, Utt, 11, 32.1 sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ /
Rām, Utt, 14, 2.2 vṛtaḥ samprayayau śrīmān krodhāllokān dahann iva //
Rām, Utt, 15, 6.2 musalenorasi krodhāt tāḍito na ca kampitaḥ //
Rām, Utt, 17, 29.1 pūrvaṃ krodhahataḥ śatrur yayāsau nihatastvayā /
Rām, Utt, 19, 13.2 āsasāda narendrāstaṃ rāvaṇaṃ krodhamūrchitaḥ //
Rām, Utt, 20, 18.1 mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā /
Rām, Utt, 22, 2.1 sa tu yodhān hatānmatvā krodhaparyākulekṣaṇaḥ /
Rām, Utt, 22, 19.2 jvālāmālo viniśvāso vadanāt krodhapāvakaḥ //
Rām, Utt, 22, 20.2 krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam //
Rām, Utt, 26, 25.2 krodhād yaśca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ //
Rām, Utt, 29, 5.2 krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān //
Rām, Utt, 29, 6.1 krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha /
Rām, Utt, 29, 22.1 tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ /
Rām, Utt, 32, 38.1 krodhadūṣitanetrastu sa tato 'rjunapāvakaḥ /
Rām, Utt, 55, 11.2 sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ /
Rām, Utt, 57, 13.2 krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā //
Rām, Utt, 57, 27.2 krodhena mahatāviṣṭo vyāhartum upacakrame //
Rām, Utt, 59, 19.1 cirāyamāṇe dūte tu rājā krodhasamanvitaḥ /
Rām, Utt, 61, 1.2 krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Utt, 61, 8.1 evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ /
Rām, Utt, 61, 33.2 lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ //
Rām, Utt, 71, 11.2 krodhena hi pitā me 'sau trailokyam api nirdahet //
Rām, Utt, 72, 11.1 ityuktvā krodhasaṃtaptastam āśramanivāsinam /
Rām, Utt, 95, 5.1 tacchrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ /
Saundarānanda
SaundĀ, 2, 49.2 vītakrodhatamomāyā māyeva divi devatā //
SaundĀ, 3, 14.2 krodhamadabhayataraṅgacalaṃ pratatāra lokamapi ca vyatārayat //
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
SaundĀ, 16, 13.2 rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham //
SaundĀ, 16, 21.1 krodhapraharṣādibhirāśrayāṇāmutpadyate ceha yathā viśeṣaḥ /
SaundĀ, 17, 8.2 priyāmapi krodhaparītacetā nārīmivodvṛttaguṇāṃ manasvī //
SaundĀ, 17, 39.1 dveṣāyudhaṃ krodhavikīrṇabāṇaṃ vyāpādamantaḥprasavaṃ sapatnam /
Yogasūtra
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Śira'upaniṣad
ŚiraUpan, 1, 38.1 yasmin krodhaṃ yāṃ ca tṛṣṇāṃ kṣamāṃ cākṣamāṃ hitvā hetujālasya mūlam /
Agnipurāṇa
AgniPur, 6, 17.1 krodhāgāraṃ praviṣṭātha patitā bhuvi mūrchitā /
AgniPur, 17, 11.2 tatra kālaṃ mano vācaṃ kāmaṃ krodhamatho ratim //
AgniPur, 17, 14.2 sanatkumāraṃ rudraṃ ca sasarja krodhasambhavam //
AgniPur, 19, 17.1 daṃṣṭriṇaḥ krodhavaśajā dharotthāḥ pakṣiṇo jale /
AgniPur, 20, 20.1 mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire /
Amarakośa
AKośa, 1, 230.2 kopakrodhāmarṣaroṣapratighā ruṭkrudhau striyau //
Amaruśataka
AmaruŚ, 1, 18.2 mātaḥ svaptumapīha vārayati māmityāhitakrodhayā paryasya svapiticchalena śayane datto'vakāśastayā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 58.1 krodhaśokabhayaiḥ klāntān śvāsahidhmātisāriṇaḥ /
AHS, Sū., 8, 33.1 upataptena bhuktaṃ ca śokakrodhakṣudādibhiḥ /
AHS, Sū., 17, 23.2 bhraṣṭadagdhagudaglānikrodhaśokabhayārditān //
AHS, Sū., 29, 79.1 harṣaṃ krodhaṃ bhayaṃ cāpi yāvad ā sthairyasaṃbhavāt /
AHS, Śār., 1, 45.1 śokakrodhabhayodvegavegaśraddhāvidhāraṇam /
AHS, Śār., 3, 93.1 gharmadveṣī svedanaḥ pūtigandhir bhūryuccārakrodhapānāśanerṣyaḥ /
AHS, Śār., 3, 94.2 krodhena madyena raveś ca bhāsā rāgaṃ vrajanty āśu vilocanāni //
AHS, Śār., 3, 101.1 alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ /
AHS, Nidānasthāna, 1, 16.1 pittaṃ kaṭvamlatīkṣṇoṣṇapaṭukrodhavidāhibhiḥ /
AHS, Nidānasthāna, 2, 1.4 krodho dakṣādhvaradhvaṃsī rudrordhvanayanodbhavaḥ //
AHS, Nidānasthāna, 2, 40.1 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ /
AHS, Nidānasthāna, 2, 42.1 krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje /
AHS, Nidānasthāna, 2, 78.1 visaṃjño jvaravegārtaḥ sakrodha iva vīkṣate /
AHS, Nidānasthāna, 5, 29.2 sarvotthe virasaṃ śokakrodhādiṣu yathāmalam //
AHS, Nidānasthāna, 6, 9.1 madye moho bhayaṃ śokaḥ krodho mṛtyuśca saṃśritāḥ /
AHS, Nidānasthāna, 7, 19.2 tandrendriyāṇāṃ daurbalyaṃ krodho duḥkhopacāratā //
AHS, Cikitsitasthāna, 1, 169.2 hitāhitavivekaiśca jvaraṃ krodhādijaṃ jayet //
AHS, Cikitsitasthāna, 1, 170.1 krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ /
AHS, Cikitsitasthāna, 1, 170.1 krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ /
AHS, Cikitsitasthāna, 22, 19.1 kṛpābhyāsa iva krodhaṃ vātaraktaṃ niyacchati /
AHS, Utt., 1, 17.2 śukkrodhalaṅghanāyāsāḥ stanyanāśasya hetavaḥ //
AHS, Utt., 4, 26.2 sakrodhadṛṣṭiṃ bhrūkuṭīm udvahantaṃ sasaṃbhramam //
AHS, Utt., 6, 10.2 pittāt saṃtarjanaṃ krodho muṣṭiloṣṭādyabhidravaḥ //
AHS, Utt., 6, 54.2 kāmaśokabhayakrodhaharṣerṣyālobhasaṃbhavān //
AHS, Utt., 16, 65.1 krodhaśokadivāsvapnarātrijāgaraṇātapān /
AHS, Utt., 20, 9.1 tyajet snānaṃ śucaṃ krodhaṃ bhṛśaṃ śayyāṃ himaṃ jalam /
AHS, Utt., 23, 29.1 śokaśramakrodhakṛtaḥ śarīroṣmā śirogataḥ /
AHS, Utt., 31, 28.1 śokakrodhādikupitād vātapittān mukhe tanu /
AHS, Utt., 35, 61.1 kṣuttṛṣṇāgharmadaurbalyakrodhaśokabhayaśramaiḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.6 pīḍākṛtāḥ kṣatabhaṅgaprahārakrodhaśokabhayādayaḥ śārīrā mānasāśca /
Bodhicaryāvatāra
BoCA, 5, 12.2 mārite krodhacitte tu māritāḥ sarvaśatravaḥ //
BoCA, 6, 6.2 yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca //
BoCA, 6, 23.2 aniṣyamāṇo'pi balātkrodha utpadyate tathā //
BoCA, 6, 24.2 utpatsya ityabhipretya krodha utpadyate na ca //
BoCA, 6, 38.2 na kevalaṃ dayā nāsti krodha utpadyate katham //
BoCA, 6, 73.2 tan nārakavyathāhetuḥ krodhaḥ kasmān na vāryate //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 44.1 krodhabādhitabodhatvād bādhamānaṃ nijāḥ prajāḥ /
BKŚS, 2, 36.2 krodhād unmūlitālāno yātaḥ prati vanadvipam //
BKŚS, 2, 60.1 iti śrutvā sphuratkrodhaḥ prabhūr bharatarohakam /
BKŚS, 3, 54.1 atha kṛpāmbuśamitakrodhajvālākadambakaḥ /
BKŚS, 3, 77.2 ipphakaḥ sphuritakrodhaḥ samutkṣipya jahāra tam //
BKŚS, 5, 243.1 kṛtakrodhasmito bhāryām atha pukvasako 'bravīt /
BKŚS, 5, 310.1 sa kaṭākṣeṇa māṃ dṛṣṭvā krodhavisphuritādharaḥ /
BKŚS, 6, 19.2 baddhamuṣṭikaraḥ krodhād āgato marubhūtikaḥ //
BKŚS, 7, 39.2 kampayitvā śiraḥ krodhān nirdārayati locane //
BKŚS, 10, 17.1 tataḥ krodhād vihasyedam avocan marubhūtikaḥ /
BKŚS, 11, 31.1 bhañjantī cāṅgulīḥ krodhād vadaty āraktalocanā /
BKŚS, 12, 23.1 tataḥ samutpatann eva śokaḥ krodhena māmakaḥ /
BKŚS, 12, 25.1 yugapat krodhaśokābhyāṃ śoṣito 'haṃ krameṇa ca /
BKŚS, 14, 99.2 tathā tathābhavat tasyāḥ krodhajihmākṣam ānanam //
BKŚS, 14, 100.1 āgantukau yadā caināṃ prītikrodhāv amuñcatām /
BKŚS, 15, 38.2 krodhān mānasavegena mama sakhyo vivāsitāḥ //
BKŚS, 15, 85.1 pīvarakrodhasaṃjātaprajvalajjvalanadyutiḥ /
BKŚS, 15, 86.2 krodhānalam avicchinnaiḥ sthūlaiś ca niravāpayat //
BKŚS, 15, 141.1 tam uvāca tritaḥ krodhād dhūrtaṃ kaluṣamānasam /
BKŚS, 16, 4.1 athāmitagatikrodhavahnibhāseva bhāsitām /
BKŚS, 17, 25.1 bhūtikas tu bhayakrodhalajjāvismayaniṣprabhaḥ /
BKŚS, 19, 7.1 mām uddiśya tatas tena krodhāruṇitacakṣuṣā /
BKŚS, 19, 13.2 kiṃcid vijñāpayāmy eṣa yātu vaḥ krodhapāvakaḥ //
BKŚS, 19, 17.1 vijñāpayāmi saṃkṣiptaṃ krodhād anyo mahābalaḥ /
BKŚS, 19, 21.1 sa ca krodhagrahaś caṇḍaḥ śanakaiḥ śanakair mama /
BKŚS, 20, 45.1 tataḥ kāmī jvalatkrodhaś candrakaṃ caṇḍam abravīt /
BKŚS, 20, 175.2 vismṛtopakṛtaḥ krodhād āha rājānam atrapaḥ //
BKŚS, 20, 221.1 krodhāpahatadhairyatvād vācyāvācyāvivecinā /
BKŚS, 20, 311.1 vegavaty api sakrodhā jitvā bhrātaram ambare /
BKŚS, 20, 330.1 vegavatyā tataḥ krodhadainyavailakṣyadhūmrayā /
BKŚS, 21, 126.2 sa jāmātṛtayā krodhād gamitaḥ kṛṣṇasarpatām //
BKŚS, 22, 169.2 dhik kṣudraṃ buddhavarmāṇam iti sakrodham abravīt //
BKŚS, 22, 202.2 guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ //
BKŚS, 23, 58.1 atha nikṣipya sakrodhaṃ yauṣmākaṃ bhūṣaṇaṃ bhuvi /
BKŚS, 23, 60.1 athāsau krodhalobhābhyām akṣadhūrtaḥ pratāritaḥ /
BKŚS, 24, 37.1 tataḥ krodhāruṇākṣeṇa gomukhenāham īkṣataḥ /
BKŚS, 25, 8.1 athainam aham ālokya krodhakṣobhitamānasaḥ /
BKŚS, 25, 48.2 atha krodhād ivāgṛhṇāt saiva jvaraparaṃparā //
BKŚS, 26, 10.1 ṛṣidattām athāpaśyaṃ krodhavisphāritekṣaṇaḥ /
BKŚS, 26, 11.1 utthāya ca tataḥ sthānāt sakāmakrodhagomukhaḥ /
BKŚS, 27, 2.1 atha krodhāruṇamukho gomukhaḥ priyadarśanam /
BKŚS, 27, 3.1 sa mayoktaḥ samāyātaḥ krodhavistīrṇacakṣuṣā /
BKŚS, 27, 117.1 kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api /
Daśakumāracarita
DKCar, 2, 2, 99.1 pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena //
DKCar, 2, 8, 137.0 daṇḍaś cāyathāpraṇīto bhayakrodhāvajanayat //
Divyāvadāna
Divyāv, 13, 381.1 aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāddhūmayitumārabdhaḥ //
Divyāv, 13, 383.1 aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāt prajvalitaḥ //
Divyāv, 13, 385.1 iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntā itaścāmutaśca nirīkṣitumārabdhāḥ //
Harivaṃśa
HV, 1, 28.1 tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim /
HV, 3, 90.2 gaṇaṃ krodhavaśaṃ viddhi tatra sarve ca daṃṣṭriṇaḥ //
HV, 8, 20.1 taṃ śaśāpa tataḥ krodhāt savarṇā jananī tadā /
HV, 8, 25.3 yena tvām āviśat krodho dharmajñaṃ satyavādinam //
HV, 9, 71.1 mukhajenāgninā krodhāl lokān udvartayann iva /
HV, 9, 91.2 apadhvaṃseti bahuśo vadan krodhasamanvitaḥ //
HV, 10, 14.1 tāṃ vai krodhāc ca mohāc ca śramāc caiva kṣudhānvitaḥ /
HV, 15, 45.2 dṛṣṭvā krodhaparītātmā yuddhāyaiva mano dadhe //
HV, 19, 25.2 coditaḥ krodham uddiśya saktaḥ kāmeṣu vai mayā //
HV, 21, 36.2 hatvā rajisutān sarvān kāmakrodhaparāyaṇān //
HV, 23, 151.2 yatrāpavas tu taṃ krodhāc chaptavān arjunaṃ vibhuḥ //
Harṣacarita
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 40.1 nisargavirodhinī ceyaṃ payaḥpāvakayoriva dharmakrodhayorekatra vṛttiḥ //
Kirātārjunīya
Kir, 2, 35.2 vigaṇayya nayanti pauruṣaṃ vijitakrodharayā jigīṣavaḥ //
Kir, 11, 18.2 krodhalakṣma kṣamāvantaḥ kvāyudhaṃ kva tapodhanāḥ //
Kir, 17, 9.1 krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ /
Kir, 17, 28.1 soḍhāvagītaprathamāyudhasya krodhojhitair vegitayā patadbhiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 72.1 krodhaṃ prabho saṃhara saṃhareti yāvad giraḥ khe marutāṃ caranti /
Kāmasūtra
KāSū, 2, 5, 38.2 iti krodhādivāviṣṭā kalahān pratiyojayet //
KāSū, 2, 10, 4.2 kṣaṇāt krodhaparāvṛttaiḥ kṣaṇāt prītivilokitaiḥ //
KāSū, 2, 10, 23.1 tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt /
KāSū, 4, 2, 69.1 yuvatiśca jitakrodhā yathāśāstrapravartinī /
KāSū, 5, 1, 11.7 avajñayopamantrayata iti krodhaḥ /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 6, 2.1 te buddhidaurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogācca syuḥ //
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 2.1 stambhopatāpapaiśunyacāpalakrodhavarjitaḥ /
KātySmṛ, 1, 10.1 gacchet samyag avijñāya vaśaṃ krodhasya yo nṛpaḥ /
KātySmṛ, 1, 64.2 paratra bhīruṃ dharmiṣṭham udyuktaṃ krodhavarjitam //
KātySmṛ, 1, 565.1 yatra hiṃsāṃ samutpādya krodhād dravyaṃ vināśya vā /
KātySmṛ, 1, 565.2 uktaṃ tuṣṭikaraṃ yat tu vidyāt krodhakṛtaṃ tu tat //
KātySmṛ, 1, 647.1 kāmakrodhāsvatantrārtaklībonmattapramohitaiḥ /
KātySmṛ, 1, 771.1 nyagbhāvakaraṇaṃ vācā krodhāt tu kurute yadā /
KātySmṛ, 1, 773.1 yo 'guṇān kīrtayet krodhān niguṇo vā guṇajñatām /
KātySmṛ, 1, 794.1 śiṣyaṃ krodhena hanyāc ced ācāryo latayā vinā /
KātySmṛ, 1, 936.1 dyūtaṃ naiva tu seveta krodhalobhavivardhakam /
Kūrmapurāṇa
KūPur, 1, 2, 5.2 tadantare 'bhavat krodhaḥ kasmāccit kāraṇāt tadā //
KūPur, 1, 2, 6.2 rudraḥ krodhātmajo jajñe śūlapāṇistrilocanaḥ /
KūPur, 1, 2, 107.2 śānto dānto jitakrodho varṇāśramavidhānavit //
KūPur, 1, 7, 24.1 tato dīrgheṇa kālena duḥkhāt krodho vyajāyata /
KūPur, 1, 7, 24.2 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ //
KūPur, 1, 8, 27.2 mṛtyorvyādhijarāśokatṛṣṇākrodhāśca jajñire //
KūPur, 1, 9, 46.2 tasya tat krodhajaṃ vākyaṃ śrutvā viṣṇurabhāṣata //
KūPur, 1, 10, 3.1 krodhena mahatāviṣṭau mahāparvatavigrahau /
KūPur, 1, 10, 19.2 tato dīrgheṇa kālena duḥkhāt krodho 'bhyajāyata //
KūPur, 1, 10, 20.1 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ /
KūPur, 1, 10, 21.2 jahau prāṇāṃśca bhagavān krodhāviṣṭaḥ prajāpatiḥ //
KūPur, 1, 11, 307.1 ahaṅkāraṃ ca mātsaryaṃ kāmaṃ krodhaṃ parigraham /
KūPur, 1, 13, 49.2 śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ //
KūPur, 1, 15, 82.2 śaśāpāsurarājānaṃ krodhasaṃraktalocanaḥ //
KūPur, 1, 15, 85.2 piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati //
KūPur, 1, 18, 21.2 śaśāpa nāradaṃ dakṣaḥ krodhasaṃraktalocanaḥ //
KūPur, 1, 25, 100.2 śūlapāṇirbhaviṣyāmi krodhajastava putrakaḥ //
KūPur, 1, 27, 46.1 tatastā jagṛhuḥ sarvā anyonyaṃ krodhamūrchitāḥ /
KūPur, 1, 31, 13.1 kāmakrodhādayo doṣā vārāṇasīnivāsinām /
KūPur, 1, 33, 26.1 tataḥ krodhāvṛtatanurnarāṇāmiha vāsinām /
KūPur, 1, 35, 3.2 tato nivartate ghoro gavāṃ krodho hi dāruṇaḥ /
KūPur, 1, 35, 22.1 brahmacārī jitakrodhastrirātraṃ yadi tiṣṭhati /
KūPur, 1, 42, 14.1 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ /
KūPur, 1, 47, 16.1 na teṣu vidyate lobhaḥ krodho vā dvijasattamāḥ /
KūPur, 1, 47, 41.2 krodhalobhavinirmuktā māyāmātsaryavarjitāḥ //
KūPur, 2, 11, 71.1 vītarāgabhayakrodhā manmayā māmupāśritāḥ /
KūPur, 2, 15, 21.2 satyavādī jitakrodho brahmabhūyāya kalpate //
KūPur, 2, 15, 23.1 vītarāgabhayakrodho lobhamohavivarjitaḥ /
KūPur, 2, 16, 52.2 na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet //
KūPur, 2, 22, 59.1 krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
KūPur, 2, 22, 100.2 tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ //
KūPur, 2, 27, 15.2 jitendriyo jitakrodhastattvajñānavicintakaḥ /
KūPur, 2, 28, 29.2 ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham //
KūPur, 2, 31, 84.1 vijitya taṃ kālavegaṃ krodhasaṃraktalocanaḥ /
KūPur, 2, 32, 42.1 sāvitrīṃ ca japeccaiva nityaṃ krodhavivarjitaḥ /
KūPur, 2, 37, 144.1 vītarāgabhayakrodhā manmayā māmupāśritāḥ /
KūPur, 2, 38, 14.1 brahmacārī śucirbhūtvā jitakrodho jitendriyaḥ /
Liṅgapurāṇa
LiPur, 1, 15, 8.1 caturguṇaṃ buddhipūrve krodhādaṣṭaguṇaṃ smṛtam /
LiPur, 1, 17, 29.1 nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ /
LiPur, 1, 17, 81.1 hakāra ātmarūpaṃ vai kṣakāraḥ krodha ucyate /
LiPur, 1, 20, 68.2 tasya tatkrodhajaṃ vākyaṃ śrutvā harirabhāṣata //
LiPur, 1, 21, 50.2 durgamāya maheśāya krodhāya kapilāya ca //
LiPur, 1, 21, 84.1 krodhākāraḥ prasannātmā kāmadaḥ kāmagaḥ priyaḥ /
LiPur, 1, 22, 18.1 tato dīrgheṇa kālena duḥkhātkrodho hyajāyata /
LiPur, 1, 22, 18.2 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ //
LiPur, 1, 22, 22.1 tasya tīvrābhavanmūrcchā krodhāmarṣasamudbhavā /
LiPur, 1, 23, 36.2 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ //
LiPur, 1, 31, 11.1 ārādhayanti viprendrā jitakrodhā jitendriyāḥ /
LiPur, 1, 32, 9.1 kāmaḥ krodhaś ca lobhaś ca viṣādo mada eva ca /
LiPur, 1, 32, 12.1 kāmaḥ krodhaś ca lobhaś ca moho dambha upadravaḥ /
LiPur, 1, 34, 10.1 bhasmasnānaviśuddhātmā jitakrodho jitendriyaḥ /
LiPur, 1, 36, 7.1 tvatkrodhasaṃbhavo rudrastamasā ca samāvṛtaḥ /
LiPur, 1, 39, 48.1 tatrāpi jagṛhuḥ sarve cānyonyaṃ krodhamūrchitāḥ /
LiPur, 1, 41, 39.2 tato dīrgheṇa kālena duḥkhātkrodho vyajāyata //
LiPur, 1, 41, 40.1 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ /
LiPur, 1, 41, 42.1 jahau prāṇāṃś ca bhagavān krodhāviṣṭaḥ prajāpatiḥ /
LiPur, 1, 64, 109.2 mūḍhānāmeva bhavati krodho buddhimatāṃ na hi //
LiPur, 1, 64, 111.1 yaśasastapasaścaiva krodho nāśakaraḥ smṛtaḥ /
LiPur, 1, 65, 6.2 pūrvo manurna cakṣāma yamastu krodhamūrchitaḥ //
LiPur, 1, 66, 70.1 yajñayājī jitakrodhaḥ sarvabhūtānukampanaḥ /
LiPur, 1, 70, 232.1 tasya krodhodbhavo yo'sau agnigarbhaḥ sudāruṇaḥ /
LiPur, 1, 70, 233.1 sarpānsṛṣṭvā tataḥ kruddhaḥ krodhātmāno vinirmame /
LiPur, 1, 70, 302.1 mṛtyor vyādhijarāśokakrodhāsūyāś ca jajñire /
LiPur, 1, 83, 8.2 brahmacārī jitakrodhaḥ śivadhyānaparāyaṇaḥ //
LiPur, 1, 83, 15.1 satyavādī jitakrodhaḥ śāligodhūmagorasaiḥ /
LiPur, 1, 83, 24.1 śyāmākānnaghṛtakṣīrairjitakrodho jitendriyaḥ /
LiPur, 1, 85, 157.2 krodho madaḥ kṣudhā tandrā niṣṭhīvanavijṛmbhaṇe //
LiPur, 1, 85, 174.2 karmaṇā manasā vācā guroḥ krodhaṃ na kārayet //
LiPur, 1, 85, 175.1 tasya krodhena dahyante āyuḥśrījñānasatkriyāḥ /
LiPur, 1, 85, 175.2 tatkrodhaṃ ye kariṣyanti teṣāṃ yajñāś ca niṣphalāḥ //
LiPur, 1, 86, 101.2 rāgadveṣānṛtakrodhaṃ kāmatṛṣṇādibhiḥ sadā //
LiPur, 1, 86, 108.2 varṇāśramābhimānī yastyaktakrodho dvijottamāḥ //
LiPur, 1, 86, 110.2 ajñāne sati viprendrāḥ krodhādyā nātra saṃśayaḥ //
LiPur, 1, 86, 111.1 krodho harṣas tathā lobho moho dambho dvijottamāḥ /
LiPur, 1, 86, 113.1 krodhādyā nāśamāyānti dharmādharmau ca vai dvijāḥ /
LiPur, 1, 96, 59.2 no cedidānīṃ krodhasya mahābhairavarūpiṇaḥ //
LiPur, 1, 96, 60.3 ityukto vīrabhadreṇa nṛsiṃhaḥ krodhavihvalaḥ //
LiPur, 1, 96, 77.1 nama ugrāya bhīmāya namaḥ krodhāya manyave /
LiPur, 1, 97, 19.1 tasya tadvacanaṃ śrutvā krodhenādīptalocanaḥ /
LiPur, 1, 99, 20.1 rudrasya krodhajenaiva vahninā haviṣā surāḥ /
LiPur, 1, 100, 29.1 krodharaktekṣaṇaḥ śrīmān atiṣṭhat puruṣarṣabhaḥ /
LiPur, 1, 100, 40.2 alaṃ krodhena vai bhadra naṣṭāścaiva divaukasaḥ //
LiPur, 1, 106, 20.2 krodhāgninā ca viprendrāḥ saṃbabhūva tadāturam //
LiPur, 1, 106, 21.2 ruroda māyayā tasyāḥ krodhāgniṃ pātum īśvaraḥ //
LiPur, 1, 106, 23.2 krodhenānena vai bālaḥ kṣetrāṇāṃ rakṣako 'bhavat //
LiPur, 1, 106, 24.2 evaṃ vai tena bālena kṛtā sā krodhamūrchitā //
LiPur, 2, 18, 40.1 prāṇeṣvantarmanaso liṅgamāhuryasminkrodho yā ca tṛṣṇā kṣamā ca /
LiPur, 2, 50, 32.1 kuṇḍasyādhaḥ khanecchatruṃ brāhmaṇaḥ krodhamūrchitaḥ /
LiPur, 2, 51, 11.2 tatastaccheṣamādāya krodhāviṣṭaḥ prajāpatiḥ //
Matsyapurāṇa
MPur, 11, 11.1 pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ /
MPur, 16, 45.2 varjayetkrodhaparatāṃ smarannārāyaṇaṃ harim //
MPur, 23, 35.2 dadau yadā tāṃ na kathaṃcid industadā śivaḥ krodhaparo babhūva //
MPur, 24, 30.2 śaśāpa bharataḥ krodhādviyogādasya bhūtale //
MPur, 27, 13.2 anavekṣya yayau tasmātkrodhavegaparāyaṇā //
MPur, 27, 33.1 vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam /
MPur, 27, 34.3 krodhasaṃraktanayanā darpapūrṇānanā tataḥ //
MPur, 28, 2.1 yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā /
MPur, 28, 3.1 yaḥ samutpatitaṃ krodhamakrodhane niyacchati /
MPur, 28, 8.3 krodhe caivātivāde vā kāryasyāpi balābale //
MPur, 32, 25.2 nyavartata na sā caiva krodhasaṃraktalocanā //
MPur, 32, 36.2 krodhenośanasā śapto yayātirnāhuṣastadā /
MPur, 35, 13.1 sa jitātmā jitakrodhas tarpayan pitṛdevatāḥ /
MPur, 44, 14.1 krodhācchaśāpa rājarṣiṃ kīrtitaṃ vo yathā mayā /
MPur, 45, 13.2 jāmbavantaṃ sa jagrāha krodhasaṃraktalocanaḥ //
MPur, 47, 198.1 ūcus tamasurāḥ sarve krodhasaṃraktalocanāḥ /
MPur, 93, 104.1 kāmakrodhavihīnena ṛtvigbhyaḥ śāntacetasā /
MPur, 104, 16.1 satyavādī jitakrodho hyahiṃsāyāṃ vyavasthitaḥ /
MPur, 106, 31.1 brahmacārī jitakrodhas trirātraṃ yadi tiṣṭhati /
MPur, 131, 37.2 krodherṣyāvasthayā yuktā dṛśyante ca vināśagāḥ //
MPur, 131, 38.2 tatraiva dṛṣṭvā te'nyonyaṃ sakrodhāpūritekṣaṇāḥ //
MPur, 144, 36.2 hiṃsā mānastatherṣyā ca krodho 'sūyākṣamādhṛtiḥ //
MPur, 144, 69.1 naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ /
MPur, 150, 1.2 atha grasanamālokya yamaḥ krodhavimūrchitaḥ /
MPur, 150, 33.1 kalpāntaghorasaṃkāśo babhūva krodhamūrchitaḥ /
MPur, 150, 37.1 abhidrutastathā ghorairgrasanaḥ krodhamūrchitaḥ /
MPur, 150, 51.2 tataḥ krodhaparītastu dhaneśo jambhadānavam //
MPur, 150, 56.1 ākarṇākṛṣṭacāpastu jambhaḥ krodhapariplutaḥ /
MPur, 150, 67.1 kṣīyamāṇeṣu daityeṣu dānavaḥ krodhamūrchitaḥ /
MPur, 150, 226.2 viṣṇuṃ vivyādha hṛdaye krodhādraktavilocanaḥ //
MPur, 151, 14.1 tasya tallāghavaṃ dṛṣṭvā dānavāḥ krodhamūrchitāḥ /
MPur, 152, 14.1 tataḥ krodhavivṛttākṣo gadāṃ jagrāha mādhavaḥ /
MPur, 153, 82.2 śakro'tha krodhasaṃrambhānna viśeṣayate yadā //
MPur, 153, 205.1 tato daṇḍaṃ samudyamya kṛtāntaḥ krodhamūrchitaḥ /
MPur, 154, 221.2 krodhaḥ krūratarāsaṅgādbhīṣaṇerṣyāṃ mahāsakhīm //
MPur, 156, 39.2 śrutvā vāyumukhāddevī krodharaktavilocanā /
MPur, 157, 4.2 nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ //
MPur, 157, 16.2 ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane //
MPur, 158, 3.1 vṛthaiva vīrakaḥ śapto mayā krodhaparītayā /
MPur, 158, 3.2 akāryaṃ kriyate mūḍhaiḥ prāyaḥ krodhasamīritaiḥ //
MPur, 158, 4.1 krodhena naśyate kīrtiḥ krodho hanti sthirāṃ śriyam /
MPur, 158, 4.1 krodhena naśyate kīrtiḥ krodho hanti sthirāṃ śriyam /
MPur, 161, 15.1 ahaṃ krodhaśca kāmaśca varuṇo vāsavo yamaḥ /
MPur, 162, 13.2 krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve //
MPur, 163, 8.1 tataścakrāṇi divyāni daityāḥ krodhasamanvitāḥ /
MPur, 163, 31.1 tataḥ prajvalitaḥ krodhātpradahanniva tejasā /
MPur, 163, 60.1 saṃdaṣṭauṣṭhapuṭaḥ krodhādvārāha iva pūrvajaḥ /
MPur, 167, 41.2 evamābhāṣya taṃ krodhānmārkaṇḍeyo mahāmuniḥ /
Meghadūta
Megh, Pūrvameghaḥ, 7.1 saṃtaptānāṃ tvamasi śaraṇaṃ tatpayoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya /
Nāradasmṛti
NāSmṛ, 1, 1, 21.1 kāmāt krodhāc ca lobhāc ca tribhyo yasmāt pravartate /
NāSmṛ, 2, 1, 8.2 kāmakrodhasurādyūtaprātibhāvyakṛtaṃ vinā //
NāSmṛ, 2, 1, 37.1 kāmakrodhābhiyuktārtabhayavyasanapīḍitāḥ /
NāSmṛ, 2, 4, 8.1 adattaṃ tu bhayakrodhaśokavegarujānvitaiḥ /
NāSmṛ, 2, 12, 12.2 abhiśāpād guro rogād devakrodhāt tathaiva ca //
NāSmṛ, 2, 18, 25.1 kāraṇād animittaṃ vā yadā krodhavaśaṃ gataḥ /
NāSmṛ, 2, 18, 27.1 vigatakrodhasaṃtāpo hṛṣṭarūpo yadā nṛpaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 9.2 īrṣyākrodhādisaṃmūḍhe loke sukhitaduḥkhite //
NāṭŚ, 6, 17.1 ratihāsaśca śokaśca krodhotsāhau bhayaṃ tathā /
NāṭŚ, 6, 64.1 atha raudro nāma krodhasthāyibhāvātmako rakṣodānavoddhatamanuṣyaprakṛtiḥ saṃgrāmahetukaḥ /
NāṭŚ, 6, 64.2 sa ca krodhāgharṣaṇādhikṣepānṛtavacanopaghātavākpāruṣyābhidrohamātsaryādibhir vibhāvair utpadyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 180.0 krodhaśca punaścaturvidhaḥ //
PABh zu PāśupSūtra, 1, 9, 186.0 ityevaṃ caturvidhaḥ krodhaḥ //
PABh zu PāśupSūtra, 1, 9, 187.0 asya caturvidhasyāpi krodhasya parivarjanam akrodhamāhurācāryāḥ //
PABh zu PāśupSūtra, 1, 9, 188.0 tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 192.0 kathamatra krodho na bhaviṣyatīti //
PABh zu PāśupSūtra, 1, 9, 201.0 ataḥ krodhanimittāsaṃbhavāt parisaṃkhyānasāmarthyena krodho na kāryaḥ //
PABh zu PāśupSūtra, 1, 9, 201.0 ataḥ krodhanimittāsaṃbhavāt parisaṃkhyānasāmarthyena krodho na kāryaḥ //
PABh zu PāśupSūtra, 1, 9, 204.3 pannageṣu ca jāyante narāḥ krodhaparāyaṇāḥ //
PABh zu PāśupSūtra, 1, 9, 206.2 kruddho bhavati nirlajjastasmāt krodhaṃ vivarjayet //
PABh zu PāśupSūtra, 1, 9, 208.1 dhanyāste puruṣavyāghrā ye buddhyā krodhamutthitam /
PABh zu PāśupSūtra, 1, 9, 210.1 kṣamā sarvaparaṃ mitraṃ krodhaḥ sarvaparo ripuḥ /
PABh zu PāśupSūtra, 1, 18, 9.0 nāvekṣen nābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante //
PABh zu PāśupSūtra, 1, 18, 13.0 ato dveṣecchākrodhanimittatvān mūtrapurīṣastrīśūdrapratiṣedhaḥ kriyate //
PABh zu PāśupSūtra, 5, 7, 31.0 vāyukāmakrodhapāṭaliputravat //
PABh zu PāśupSūtra, 5, 20, 29.0 taducyate dvaṃdvair yogavyāsaṅgakaraiḥ kāmakrodhaśirorogādinimittaiḥ śītādibhiranyairvā //
PABh zu PāśupSūtra, 5, 34, 19.2 kāmaḥ krodhastathā lobho bhayaṃ svapnaśca pañcamaḥ /
PABh zu PāśupSūtra, 5, 34, 61.1 nāsti jñānasamaṃ cakṣurnāsti krodhasamo ripuḥ /
PABh zu PāśupSūtra, 5, 34, 108.2 kāmaḥ krodhaśca lobhaśca bhayaṃ svapnaśca pañcamaḥ /
PABh zu PāśupSūtra, 5, 39, 21.0 tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 4.0 kāmakrodhadveṣāḥ kaluṣaṃ tasyāpyajñāne 'ntarbhāvaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 5, 39.4 harṣaṃ krodhaṃ bhayaṃ cāpi yāvat sthairyopasambhavāt //
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 21, 25.1 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate //
Su, Sū., 23, 21.2 harṣāt krodhādbhayādvāpi vraṇo rūḍho 'pi dīryate //
Su, Sū., 46, 501.1 īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena /
Su, Nid., 13, 38.1 krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ /
Su, Nid., 13, 46.2 krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 18.1 prāyaśaścaināṃ prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīn pariharet //
Su, Śār., 10, 30.1 krodhaśokāvātsalyādibhiśca striyāḥ stanyanāśo bhavati /
Su, Cik., 15, 26.1 svedābhyaṅgaparā nityaṃ bhavet krodhavivarjitā /
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Ka., 1, 4.2 sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam //
Su, Ka., 1, 9.1 krodhapāruṣyamātsaryamāyālasyavivarjitam /
Su, Ka., 3, 19.2 krodho vigrahavān bhūtvā nipapātātidāruṇaḥ //
Su, Ka., 3, 22.1 tataḥ sṛṣṭvā prajāḥ śeṣaṃ tadā taṃ krodhamīśvaraḥ /
Su, Ka., 4, 14.1 te daśanti mahākrodhāstrividhaṃ bhīmadarśanāḥ /
Su, Ka., 6, 31.1 divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ krodhamātapam /
Su, Utt., 18, 68.2 śramodāvartaruditamadyakrodhabhayajvaraiḥ //
Su, Utt., 39, 157.2 kaṣāyagururūkṣāṇi krodhādīni tathaiva ca //
Su, Utt., 39, 160.1 śītatoyadivāsvapnakrodhavyāyāmayoṣitaḥ /
Su, Utt., 39, 323.1 śambhukrodhodbhavo ghoro balavarṇāgnisādakaḥ /
Su, Utt., 41, 58.1 śokaṃ striyaṃ krodhamasūyanaṃ ca tyajedudārān viṣayān bhajeta /
Su, Utt., 45, 3.1 krodhaśokabhayāyāsaviruddhānnātapānalān /
Su, Utt., 61, 6.1 tathā kāmabhayodvegakrodhaśokādibhir bhṛśam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.12 mānasaṃ kāmakrodhalobhamohabhayerṣyāviṣayaviśeṣadarśananibandhanam /
Tantrākhyāyikā
TAkhy, 1, 91.1 sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot //
TAkhy, 1, 191.1 asāv api kṣutkṣāmakaṇṭhaḥ krodhasaṃraktanayanaḥ sphuradvadanadaśanasaṃgharṣadaṃṣṭrākarālo lāṅgūlāsphālanākārabhayakṛt tam āha //
TAkhy, 2, 184.1 varam ahimukhe krodhāviṣṭe karau viniveśitau viṣam api varaṃ pītvā suptaṃ yamasya niveśane /
TAkhy, 2, 230.1 ardharātre ca kathaṃcit svapna iva paśyati sma dvau puruṣau mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam āyātau //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Varāhapurāṇa
VarPur, 27, 28.1 tasya krodhena mahatā mukhājjvālā viniryayau /
VarPur, 27, 32.1 kāmaḥ krodhastathā lobho mado moho'tha pañcamaḥ /
VarPur, 27, 33.1 kāmaṃ yogeśvarīṃ viddhi krodho māheśvarīṃ tathā /
Viṣṇupurāṇa
ViPur, 1, 1, 13.2 śrutas tātas tataḥ krodho maitreyāsīn mamātulaḥ //
ViPur, 1, 1, 17.1 mūḍhānām eṣa bhavati krodho jñānavatāṃ kutaḥ /
ViPur, 1, 1, 18.2 yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ //
ViPur, 1, 1, 19.2 varjayanti sadā krodhaṃ tāta mā tadvaśo bhava //
ViPur, 1, 5, 45.2 tataḥ kruddho jagatsraṣṭā krodhātmāno vinirmame /
ViPur, 1, 7, 8.3 brahmaṇo 'bhūn mahān krodhas trailokyadahanakṣamaḥ //
ViPur, 1, 7, 9.1 tasya krodhasamudbhūtaṃ jvālāmālāvidīpitam /
ViPur, 1, 7, 10.1 bhrūkuṭīkuṭilāt tasya lalāṭāt krodhadīpitāt /
ViPur, 1, 7, 30.2 mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire //
ViPur, 1, 15, 41.1 na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā /
ViPur, 1, 15, 45.2 gaccha gaccheti sakrodham uvāca munisattamaḥ //
ViPur, 1, 15, 101.2 krodhaṃ cakre mahābhāgo nāradaṃ sa śaśāpa ca //
ViPur, 1, 19, 10.3 krodhāndhakāritamukhaḥ prāha daiteyakiṃkarān //
ViPur, 1, 21, 23.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
ViPur, 3, 9, 30.1 kāmaḥ krodhastathā darpamohalobhādayaśca ye /
ViPur, 3, 12, 42.1 ye kāmakrodhalobhānāṃ vītarāgā na gocare /
ViPur, 3, 15, 10.1 tataḥ krodhavyavāyādīnāyāsaṃ ca dvijaiḥ saha /
ViPur, 4, 1, 62.2 krodhācca rudraḥ sthitihetubhūto yasmācca madhye puruṣaḥ parasmāt //
ViPur, 4, 4, 52.1 ataḥ krodhakaluṣīkṛtacetā rājani śāpam utsasarja //
ViPur, 4, 4, 57.1 tena ca krodhāśritenāmbunā dagdhacchāyau tatpādau kalmāṣatām upagatau /
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 5, 1, 48.2 klamatandrībhayakrodhakāmādibhirasaṃyutaḥ //
ViPur, 5, 23, 20.2 tatkrodhajena maitreya bhasmībhūtaśca tatkṣaṇāt //
ViPur, 5, 27, 17.3 krodhākulīkṛtamanā yuyudhe ca mahābalaḥ //
ViPur, 5, 35, 6.1 tacchrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu /
ViPur, 6, 5, 5.1 kāmakrodhabhayadveṣalobhamohaviṣādajaḥ /
ViPur, 6, 6, 21.2 provāca krodhatāmrākṣaḥ samāropitakārmukaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 33, 1.1 atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati //
ViSmṛ, 33, 6.2 kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet //
ViSmṛ, 66, 15.2 tanmanāḥ sumanā bhūtvā tvarākrodhavivarjitaḥ //
ViSmṛ, 96, 50.1 kāmakrodhalobhamohamadamātsaryasthānam //
ViSmṛ, 99, 20.1 satye sthite bhūtahite niviṣṭe kṣamānvite krodhavivarjite ca /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 12.1 rāgakāle krodhasyādarśanāt na hi rāgakāle krodhaḥ samudācarati //
YSBhā zu YS, 2, 4.1, 12.1 rāgakāle krodhasyādarśanāt na hi rāgakāle krodhaḥ samudācarati //
YSBhā zu YS, 2, 8.1, 1.1 duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣa iti //
YSBhā zu YS, 2, 12.1, 1.1 tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhaprabhavaḥ //
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
YSBhā zu YS, 2, 34.1, 4.1 lobhakrodhamohāḥ punas trividhā mṛdumadhyādhimātrā iti //
YSBhā zu YS, 4, 19.1, 1.10 kruddho 'haṃ bhīto 'ham amutra me rāgo 'mutra me krodha iti /
Yājñavalkyasmṛti
YāSmṛ, 2, 1.2 dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ //
Śatakatraya
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 25.1 visrambhahā krodhavaśe nṛśaṃse kṣudrā pramādī na bahuśrutāś ca /
Abhidhānacintāmaṇi
AbhCint, 2, 212.1 śokaḥ śukśocanaṃ khedaḥ krodho manyuḥ krudhā ruṣā /
AbhCint, 2, 232.2 moho mauḍhyaṃ cintā dhyānamamarṣaḥ krodhasaṃbhavaḥ //
Amaraughaśāsana
AmarŚās, 1, 25.1 kāmakrodhalobhamohamadamānāhaṃkārāś ceti sapta bandhanāni //
Bhairavastava
Bhairavastava, 1, 4.1 antaka māṃ prati mā dṛśam enaṃ krodhakarālatamāṃ vinidhehi /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 3.2 pāpīyasīṃ nṛṇāṃ vārtāṃ krodhalobhānṛtātmanām //
BhāgPur, 3, 12, 6.2 krodhaṃ durviṣahaṃ jātaṃ niyantum upacakrame //
BhāgPur, 3, 12, 26.1 hṛdi kāmo bhruvaḥ krodho lobhaś cādharadacchadāt /
BhāgPur, 3, 18, 13.3 ājahārolbaṇaṃ krodhaṃ krīḍyamāno 'hirāḍ iva //
BhāgPur, 3, 20, 47.2 sarge 'nupacite krodhād utsasarja ha tad vapuḥ //
BhāgPur, 4, 5, 1.3 svapārṣadasainyaṃ ca tadadhvararbhubhir vidrāvitaṃ krodham apāram ādadhe //
BhāgPur, 4, 8, 3.2 tābhyāṃ krodhaś ca hiṃsā ca yad duruktiḥ svasā kaliḥ //
BhāgPur, 11, 4, 11.3 krodhasya yānti viphalasya vaśaṃ pade gor majjanti duścaratapaś ca vṛthotsṛjanti //
BhāgPur, 11, 17, 20.2 kāmaḥ krodhaś ca tarṣaś ca sa bhāvo 'ntyāvasāyinām //
BhāgPur, 11, 17, 21.1 ahiṃsā satyam asteyam akāmakrodhalobhatā /
BhāgPur, 11, 21, 20.1 kaler durviṣahaḥ krodhas tamas tam anuvartate /
Bhāratamañjarī
BhāMañj, 1, 79.1 garbhāttasyāścyutaḥ sūnuḥ krodhātkālānalaprabhaḥ /
BhāMañj, 1, 344.1 tataḥ krodhānalākrāntā tadrājacaritaṃ rahaḥ /
BhāMañj, 1, 357.1 avamānena mahatā praharṣakrodhavismayaiḥ /
BhāMañj, 1, 784.1 ityuktvā bhīmasenastaṃ krodhādhmātasamākulaḥ /
BhāMañj, 1, 797.2 bruvāṇaḥ krodhatāmrākṣo dhikkrūrānrākṣasāniti //
BhāMañj, 1, 891.2 vilokya kāntāḥ krodhāndha uvācāgre sthitaṃ jayam //
BhāMañj, 1, 951.1 yaḥ śakto 'pi jagatsarvaṃ nirdagdhuṃ krodhavahninā /
BhāMañj, 1, 952.1 kāmakrodhau svayaṃ lokakrīḍākāraṇapaṇḍitau /
BhāMañj, 1, 994.2 krodhāccakāra trailokyasaṃhārābhimukhaṃ manaḥ //
BhāMañj, 1, 1005.1 tasyograṃ krodhamālokya kṛśānuśatatejasaḥ /
BhāMañj, 1, 1007.1 ityaurvaḥ krodhajaṃ vahniṃ sa tatyāja mahāmuniḥ /
BhāMañj, 1, 1079.1 dṛṣṭvā tānkrodhasaṃrabdhāndrupadaḥ śaraṇaṃ dvijān /
BhāMañj, 1, 1133.3 spṛṣṭvainaṃ madgirā muñca dṛptaṃ matkrodhabandhanāt //
BhāMañj, 1, 1290.1 bībhatsuṃ nindati krodhakampite lāṅgaladhvaje /
BhāMañj, 5, 30.1 ete krodhāgnisaṃtāpajātatṛṣṇāḥ śarā mama /
BhāMañj, 5, 35.2 vinā tu śatrukāntāstrairna tatkrodhāgninirvṛtiḥ //
BhāMañj, 5, 141.1 kalyāṇaśīlāḥ saṃgharṣaharṣakrodhena cojjhitāḥ /
BhāMañj, 5, 149.1 dhiktānmūrkhānmadakrodhalobhamohamanobhavaiḥ /
BhāMañj, 5, 179.1 krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti /
BhāMañj, 5, 182.2 bhajanti teṣāmamṛtaṃ svasaṃvitkrodhastu mūrkhānsamupaiti mṛtyuḥ //
BhāMañj, 5, 183.1 krodhaspṛhāśokatṛṣābhimānalobhābhyasūyāḥ sajugupsiterṣyāḥ /
BhāMañj, 5, 474.1 kṣamate vismṛtakrodho nikāraṃ yaḥ kṛtāgasām /
BhāMañj, 5, 570.1 śrutvaitatkrodhatāmrākṣaḥ karṇo nāga ivāśvasan /
BhāMañj, 6, 68.1 lokasaṃhāraśīlena kāmena krodhabandhunā /
BhāMañj, 6, 92.1 kāmarāgamadadveṣabhayakrodhavivarjitaḥ /
BhāMañj, 6, 151.2 mānadambhamadakrodhatyāgo guruniṣevaṇam //
BhāMañj, 6, 168.1 dambhamānamadakrodhapāruṣyājñānacāpalaiḥ /
BhāMañj, 6, 382.1 hate dhanaṃjayasute haiḍambaḥ krodhamūrchitaḥ /
BhāMañj, 6, 389.1 bhīmo 'pi krodhasaṃtapto bhrātuḥ putre nipātite /
BhāMañj, 7, 420.2 jāne 'rjunavadhakrodhānmādhavo yoddhumudyataḥ //
BhāMañj, 7, 478.1 krodhādadhikasaṃrambho yudhyamāno vṛkodaraḥ /
BhāMañj, 7, 528.2 krodhādajñātavṛttena tasminsātyakinā hate //
BhāMañj, 7, 645.1 atha krodhavinirmuktairvipulaiḥ karṇasāyakaiḥ /
BhāMañj, 7, 692.2 nirvibhāgaṃ yuyudhire krodhāndhāḥ kurupāṇḍavāḥ //
BhāMañj, 7, 696.2 dharmavīra tyaja krodhaṃ sadā dharmānugo jayaḥ //
BhāMañj, 7, 736.2 krodhāndhaḥ pāṇḍutanayairvāryamāṇo 'pi saṃbhramam //
BhāMañj, 7, 741.2 pāñcālyena nṛśaṃsena jajvāla krodhavahninā //
BhāMañj, 7, 746.1 kṛtvādya pārṣatapaśuṃ krodhāgnerupahāratām /
BhāMañj, 8, 110.1 pāśahastaṃ kavacinaṃ krodhaṃ ca sa mahābhujam /
BhāMañj, 8, 157.1 rakṣanpratijñāmajñānaṃ nirasya krodhasaṃbhavam /
BhāMañj, 8, 175.2 krodhāgninā dahyamānaḥ karṇo 'dhāvaddhanaṃjayam //
BhāMañj, 10, 93.1 ityuktvā krodhaśikhinā taṃ bhīmaṃ dagdhumudyatam /
BhāMañj, 13, 10.1 purā vikārajaḥ krodhastasminmama puraḥsaraḥ /
BhāMañj, 13, 425.2 krodhāndho hantukāmastaṃ vyāghraḥ saṃrambhamāyayau //
BhāMañj, 13, 664.1 tadgirā krodhavidhuraḥ sphāraḥ pralayamārutaḥ /
BhāMañj, 13, 667.2 ityuktvā vigatakrodho vāyuḥ prāyādyathāgatam //
BhāMañj, 13, 669.1 satyameva paraṃ puṇyaṃ śreyaḥ krodhābhinigrahaḥ /
BhāMañj, 13, 809.1 atrāntare tamabhyetya kāmakrodhau vivādinau /
BhāMañj, 13, 813.1 jāpakeneti gadite kāmakrodhau vilokya tau /
BhāMañj, 13, 930.2 krīḍāratirjagaddraṣṭā kāmakrodhavivarjitaḥ //
BhāMañj, 13, 942.2 āvartamāne bhuvane dṛṣṭvā krodhaṃ samāyayau //
BhāMañj, 13, 943.1 tatkrodhāddīptaśikhinā dahyamāneṣu jantuṣu /
BhāMañj, 13, 944.1 saṃhṛtātkrodhadahanātkanyā kamalalocanā /
BhāMañj, 13, 1060.2 krodho mṛtyuḥ kujantūnāṃ svasukhādyadi nirgataḥ //
BhāMañj, 13, 1061.1 dagdhāḥ krodhena śocanti krodhāndhā nipatanti ca /
BhāMañj, 13, 1061.1 dagdhāḥ krodhena śocanti krodhāndhā nipatanti ca /
BhāMañj, 13, 1061.2 jitakrodhaḥ sukhaṃ śete grastarāgādibandhanaḥ //
BhāMañj, 13, 1158.1 krodhaśca mṛtyurityetadyo vetti na sa śocati /
BhāMañj, 13, 1311.1 utsekalobhasaṃtrāsadainyakrodhavinākṛtāḥ /
BhāMañj, 13, 1548.1 putraṃ nipatitaṃ dṛṣṭvā śāntakrodho muniḥ śanaiḥ /
BhāMañj, 13, 1624.1 gatakrodhasya tasyātha chattramātapavāraṇam /
BhāMañj, 13, 1762.2 ete krodhaprasādābhyāṃ jīvayanti dahanti ca //
BhāMañj, 14, 101.2 tamo hi duḥsahaṃ ghoraṃ krodho mṛtyuḥ śarīriṇām //
BhāMañj, 14, 211.1 jijñāsurjamadagniṃ prāksvayaṃ krodhaḥ śvavigrahaḥ /
BhāMañj, 14, 212.1 krodho 'yamiti vijñāya munistaṃ jñānalocanaḥ /
BhāMañj, 14, 212.2 na śaśāpa tato bhītaḥ krodhaḥ kampākulo 'bhavat //
BhāMañj, 14, 213.2 aśapansuciraṃ yena krodho nakulatāṃ yayau //
BhāMañj, 15, 11.1 dhṛtarāṣṭro jitakrodhastadākarṇya vadhūsakhaḥ /
BhāMañj, 19, 12.1 mamanthurasya te savyamūruṃ krodhānalākulāḥ /
Devīkālottarāgama
DevīĀgama, 1, 77.2 kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ //
Garuḍapurāṇa
GarPur, 1, 6, 62.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
GarPur, 1, 15, 104.2 kāmena varjitaścaiva krodhena parivarjitaḥ //
GarPur, 1, 24, 7.2 asitāṅgo ruruś caṇḍaḥ krodha unmattabhairavaḥ //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 115, 7.1 striyo naśyanti rūpeṇa tapaḥ krodhena naśyati /
GarPur, 1, 127, 7.2 krodhena ca yathā śāntiryathā vittamavaddhanāt //
GarPur, 1, 128, 19.1 krodhātpramādāllobhādvā vratabhaṅgo bhavedyadi /
GarPur, 1, 146, 17.1 pittaṃ kaṭvālatīkṣṇoṣṇakaṭukrodhavidāhibhiḥ /
GarPur, 1, 147, 26.1 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ //
GarPur, 1, 147, 28.2 krodhātkampaḥ śirorukca pralāpo bhayaśokaje //
GarPur, 1, 147, 85.1 visaṃjño jravegārtaḥ sakrodha iva vīkṣate /
GarPur, 1, 153, 3.1 sarvaṃ vītarasaṃ śokakrodhādiṣu yathā manaḥ /
GarPur, 1, 156, 20.1 indriyārtheṣu laulyaṃ ca krodho duḥkhopacārataḥ /
GarPur, 1, 167, 1.3 viruddhādhyaśanakrodhadivāsvapnaprajāgaraiḥ //
GarPur, 1, 168, 4.2 tīkṣṇātapāgnisantāpamadyakrodhaniṣevaṇāt //
Hitopadeśa
Hitop, 1, 27.2 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate /
Hitop, 1, 34.3 nidrā tandrā bhayaṃ krodha ālasyaṃ dīrghasūtratā //
Hitop, 1, 99.3 krodho niḥsatyatā dyūtam etan mitrasya dūṣaṇam //
Hitop, 2, 81.10 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //
Hitop, 2, 124.10 tato 'sau krodhādhmāto darpāt tasyopary ātmānaṃ nikṣipya pañcatvaṃ gataḥ /
Hitop, 3, 26.17 paruṣāṇy api yā proktā dṛṣṭā yā krodhacakṣuṣā /
Hitop, 3, 134.2 harṣakrodhau yatau yasya śāstrārthe pratyayas tathā /
Hitop, 4, 101.3 yo 'rthatattvam avijñāya krodhasyaiva vaśaṃ gataḥ /
Hitop, 4, 103.11 kāmaḥ krodhas tathā lobho harṣo māno madas tathā /
Kathāsaritsāgara
KSS, 1, 5, 130.1 so 'pi hyahamiva krodhāddevyā śapto gaṇottamaḥ /
KSS, 2, 2, 198.2 cakre vikramaśaktiṃ sa vīraḥ krodhānalāhutim //
KSS, 3, 6, 17.2 krodhāndhaḥ somadattasya śūlāropaṇam ādiśat //
KSS, 3, 6, 129.2 atikrodhād upādhyāyo viruddham akaron mayi //
KSS, 3, 6, 130.2 kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāvubhau //
KSS, 3, 6, 157.1 sa ca tasyāḥ patiḥ krodhād gatvā vadhyam udīrya ca /
KSS, 5, 2, 43.2 āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ //
KSS, 5, 2, 150.1 tatastāṃ vikṛtiṃ matvā krodhād ākṛṣya sa kṣitau /
KSS, 5, 2, 283.2 buddhvā tadbandhubhiḥ krodhācchaptau svo divyadṛṣṭibhiḥ //
KSS, 6, 2, 34.1 mahātman yena pāpena krodhenaitat kṛtaṃ tvayi /
Kālikāpurāṇa
KālPur, 55, 80.2 śāṭhyāt krodhāttu mohādvā nāsanmatyā gurormukhāt //
Mātṛkābhedatantra
MBhT, 14, 27.1 dhananāśo bhaven nityaṃ devyāḥ krodhaś ca jāyate /
MBhT, 14, 28.2 tasyā mantraṃ krodhayuktaṃ vipattiś ca pade pade //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
Narmamālā
KṣNarm, 2, 46.1 upādhyāyetyabhihito vakti krodhāgninā jvalan /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 1, 25.3, 3.0 krodhabhayaviṣāderṣyāsūyāmātsaryāṇi tat krodhabhayaviṣāderṣyāsūyāmātsaryāṇi dveṣabhedena //
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ heturuktaścikitsakaiḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ abhiprāyārtham anye lakṣaṇaiḥ sūtram rasasaṃcārād ete tābhyām bhūtas yāti vividhavarṇam svabalotkarṣāt śukratāṃ raukṣyālpasnehādayaḥ upacāraḥ tv pittaṃ garbhaviṣaye evaṃ taṃ tat trasaratantujātam //
NiSaṃ zu Su, Sū., 24, 9.2, 29.0 tadyathā kāmajvaraḥ krodhajvaro mṛtpāṇḍuroga ityādi tathātīsāre gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ ityādi pratirogaṃ nirdiṣṭāni //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 31.3 bāḍaveneva jaladhiḥ śokaḥ krodhena pīyate //
NŚVi zu NāṭŚ, 6, 66.2, 3.0 anyāyakāritā prādhānyena krodhasya viṣayaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 8.0 tena hāsyavat sādhāraṇavibhāvatvāccarvaṇāpi krodhamayyeveti tadrasanācaraṇau raudraḥ krodhātmaka eva //
NŚVi zu NāṭŚ, 6, 66.2, 8.0 tena hāsyavat sādhāraṇavibhāvatvāccarvaṇāpi krodhamayyeveti tadrasanācaraṇau raudraḥ krodhātmaka eva //
NŚVi zu NāṭŚ, 6, 66.2, 17.0 uddhatasvabhāvatvādeva hyasau krodhaparavaśaḥ sann anucitamapi pratijñātavān //
NŚVi zu NāṭŚ, 6, 66.2, 22.0 tasyocito heturna krodhaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 26.0 krodhādi parakartṛkam //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 374.2 kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam //
Rasaratnākara
RRĀ, Ras.kh., 1, 9.2 jitendriyo jitakrodhaḥ kṣīraśālyannabhug bhavet //
Rasārṇava
RArṇ, 2, 68.0 oṃ hrīṃ krīṃ raseśvarāya mahākālāya mahābalāyāghorabhairavāya vajravīra krodhakaṅkāla kṣlauḥ kṣlaḥ //
RArṇ, 2, 97.2 nyaset krodhaṃ ca kaṅkālaṃ mālāmantraiḥ samarcayet //
RArṇ, 12, 202.1 asurāṇāṃ samāyoge krodhāviṣṭena cetasā /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 12.1 rājaso lavaṇāmlatiktakaṭukaprāyoṣṇabhojī paṭuḥ prauḍho nātikṛśo 'pyakālapalitī krodhaprapañcānvitaḥ /
Skandapurāṇa
SkPur, 5, 41.1 taṃ dṛṣṭvā pañcamaṃ tasya śiro vai krodhajaṃ mahat /
SkPur, 7, 17.1 amṛṣyamāṇaḥ krodhāndho durātmā yajñanāśakaḥ /
SkPur, 7, 18.1 tamāpatantaṃ sakrodhaṃ mahiṣaṃ devakaṇṭakam /
SkPur, 9, 27.1 brahmacārī niyamavāñjitakrodho jitendriyaḥ /
SkPur, 10, 16.1 krodhenātha samāviṣṭaḥ sa krodhopahatendriyaḥ /
SkPur, 10, 16.1 krodhenātha samāviṣṭaḥ sa krodhopahatendriyaḥ /
SkPur, 10, 20.2 tataḥ sā krodhadīptāsyā na jagrāhātikopitā /
SkPur, 13, 36.1 śiraḥ prakampayanviṣṇuḥ sakrodhas tamavaikṣata /
SkPur, 17, 25.3 uvāca krodharaktākṣo rākṣasāviṣṭacetanaḥ //
SkPur, 18, 3.2 notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, 1, 22.2, 5.2 kāmakrodhalobhamohamadamātsaryagocare /
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrāloka
TĀ, 8, 133.2 krodhodakamucāṃ sthānaṃ viṣāvartaḥ sa mārutaḥ //
TĀ, 8, 236.1 krodheśāṣṭakamānīlaṃ saṃvartādyaṃ tato viduḥ /
TĀ, 8, 272.2 krodheśacaṇḍasaṃvartā jyotiḥpiṅgalasūrakau //
TĀ, 8, 417.1 yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṃ tathāpi dhiyi /
TĀ, 8, 432.1 yogāṣṭakaṃ krodhasaṃjñaṃ mūle kāle sanaiyate /
TĀ, 8, 447.2 ajasānantaikaśivau vidyāyāṃ krodhacaṇḍayugmaṃ syāt //
TĀ, 16, 118.2 krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit //
Ānandakanda
ĀK, 1, 2, 65.1 krodhakālapadaṃ caitatsarvaṃ sambuddhisaṃyutam /
ĀK, 1, 14, 47.1 napuṃsakā gadakṣīṇāḥ pittakrodhādhikāstathā /
ĀK, 1, 20, 16.2 kāmaṃ krodhaṃ bhayaṃ lobhaṃ madaṃ mohaṃ ca matsaram //
ĀK, 1, 21, 71.1 asitāṅgaṃ ruruṃ caṇḍaṃ krodhamunmattabhairavam /
ĀK, 1, 23, 408.2 asurāṇāṃ samāyoge krodhāviṣṭena cetasā //
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 9.0 mānasān doṣāniti kāmakrodhādīn //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.2 garbho babhūvātha karānanasya bhayaṅkaraḥ krodhaparaḥ kṛtaghnaḥ //
Śukasaptati
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Śusa, 5, 20.2 indrātprabhutvaṃ jvalanātpratāpaṃ krodhaṃ yamādvaiśravaṇācca vittam /
Śyainikaśāstra
Śyainikaśāstra, 2, 2.2 arthadūṣaṇapaiśunye krodhaje krodha eva ca //
Śyainikaśāstra, 2, 2.2 arthadūṣaṇapaiśunye krodhaje krodha eva ca //
Śyainikaśāstra, 2, 12.1 daṇḍādipātane krauryyaṃ krodha ityucyate budhaiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 6.2 kāmakrodhādvegavahā kṣīṇā cintābhayaplutā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 5.0 kāmakrodhādapi vegavahā vegayuktā anauṣṇyena jvaravadbhinnā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
Bhāvaprakāśa
BhPr, 6, 8, 14.2 nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 42.1 ante tvam eva saṃhartā krodham adyopasaṃhara /
GokPurS, 1, 72.1 tatra devān nirīkṣyaiva śaṅkitaḥ krodhamūrchitaḥ /
GokPurS, 2, 10.2 labdhasaṃjño muhūrtena rāvaṇaḥ krodhavihvalaḥ /
GokPurS, 3, 7.1 tam anviṣyan na labdhvaiva krodhād utpāṭya taṃ girim /
GokPurS, 5, 23.1 dātavyam atra vidhivat kāmakrodhādikaṃ tyajet /
GokPurS, 8, 55.3 krodhāviṣṭas tapas tepe dagdhukāmaś carācaram //
GokPurS, 10, 32.2 tato jñātvātmajaṃ krodhād aśapad vikṛto bhava //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 1.3 nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ //
Haribhaktivilāsa
HBhVil, 1, 38.3 āśramī krodharahito vedavit sarvaśāstravit //
HBhVil, 1, 61.1 kāmakrodhaparityāgī bhaktaś ca gurupādayoḥ /
HBhVil, 4, 356.1 kāmakrodhādikaṃ yad yad ātmano 'niṣṭakāraṇam /
HBhVil, 5, 97.2 saptadhātūn prāṇajīvau krodham apy ātmane'ntakān //
HBhVil, 5, 370.1 kāmaiḥ krodhaiḥ pralobhaiś ca vyāpto yo 'tra narādhamaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 24.2 udvegakrodhakāmeṣu bhayacintodaye tathā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 1.1 atimānād atikrodhāt snehād vā yadi vā bhayāt /
ParDhSmṛti, 10, 31.2 madamohagatā nārī krodhād daṇḍāditāḍitā //
Rasārṇavakalpa
RAK, 1, 286.0 jitendriyo jitakrodho jīved yāvanmaheśvaraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 33.3 rudraḥ krodhodbhavo 'pyevaṃ tvaṃ ca sattve vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 101.2 krodhaṃ muktvā prasannātmā tadā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 30, 7.1 satyavādī jitakrodhaḥ sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 42.1 krodhāviṣṭo dvijaḥ kaścid daṇḍamudyamya dhāvati /
SkPur (Rkh), Revākhaṇḍa, 42, 33.1 krodharūpo 'bravīdvākyaṃ tacchṛṇuṣva narādhipa /
SkPur (Rkh), Revākhaṇḍa, 42, 37.2 vicintayanvai pitaraṃ krodhena kaluṣīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 42.2 krodhasaṃraktanayana idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 43.1 mahatā krodhavegena mayā tvaṃ cintitā śubhe /
SkPur (Rkh), Revākhaṇḍa, 42, 59.2 krodhāviṣṭena deveśa pippalādena cintitā /
SkPur (Rkh), Revākhaṇḍa, 43, 13.2 tilodakī tilasnāyī kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 19.1 śāntadāntajitakrodhāñchāstrayuktān vicakṣaṇān /
SkPur (Rkh), Revākhaṇḍa, 44, 20.4 anindyānpūjayed viprān dambhakrodhavivarjitān //
SkPur (Rkh), Revākhaṇḍa, 48, 51.1 devo vyasarjayatsārpaṃ krodhāviṣṭena cetasā /
SkPur (Rkh), Revākhaṇḍa, 48, 61.1 krodhāviṣṭena deveśaḥ saṅgrāme devaśatruṇā /
SkPur (Rkh), Revākhaṇḍa, 48, 66.2 krodhavegasamāviṣṭo niryayau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 54, 20.2 parityajya tadā krodhaṃ munibhāvājjagāda ha //
SkPur (Rkh), Revākhaṇḍa, 60, 73.1 kāmakrodhairvimuktāśca rāgadveṣais tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 72, 61.2 mātāpitṛvaśā nityaṃ drohakrodhavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 11.2 stryathavā puruṣo vāpi kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 15.1 gītaṃ nṛtyaṃ tathā vādyaṃ kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 68.1 jitakrodhānātmavataḥ paranindāvivarjitān /
SkPur (Rkh), Revākhaṇḍa, 85, 81.2 sopavāso jitakrodho dhenuṃ dadyāddvijanmane //
SkPur (Rkh), Revākhaṇḍa, 86, 13.2 jitakrodho hi yastatra upavāsaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 88, 4.1 ye 'rcayanti jitakrodhā na te yānti yamālayam /
SkPur (Rkh), Revākhaṇḍa, 90, 75.1 gatvā yo manujo bhaktyā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 9.2 yamahāseśvare rājañjitakrodho jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 15.2 amāvāsyāṃ jitakrodho yastu pūjayate dvijān //
SkPur (Rkh), Revākhaṇḍa, 93, 5.1 rajastamastathā krodhaṃ dambhaṃ mātsaryameva ca /
SkPur (Rkh), Revākhaṇḍa, 97, 108.2 gṛhe vā śuddhabhāvena kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 5.1 yastatra snāti vai bhaktyā jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 14.2 śāntadāntajitakrodhānsa labhetkoṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 110, 3.1 tatra tīrthe jitakrodhaścacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 115, 9.2 hutahomo jitakrodhaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 119, 5.2 sopavāso jitakrodhastasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 125, 33.2 sopavāso jitakrodha uṣitvā sūryamandire //
SkPur (Rkh), Revākhaṇḍa, 130, 2.1 tatra tīrthe tu yaḥ snātvā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 17.2 parityajya ubhe te tu krodhamūrchitamūrchite //
SkPur (Rkh), Revākhaṇḍa, 132, 7.2 ye paśyanti jitakrodhāste muktāḥ sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 19.2 kṣāntadāntajitakrodhānsarvabhūtābhayapradān //
SkPur (Rkh), Revākhaṇḍa, 133, 36.1 śāpaṃ dattvā tadā krodhād brāhmaṇāya yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 136, 12.1 tataḥ śaśāpa devendraṃ gautamaḥ krodhamūrchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 145, 2.1 śivatīrthe tu yaḥ snātvā jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 20.2 vañcayitvā ripūnsaṃkhye krodho bhūtvā sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 18.2 anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 47.1 saṃnyāsaṃ kurute yo 'tra jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 114.1 kāmakrodhau parityajya jagāmāmaraparvatam /
SkPur (Rkh), Revākhaṇḍa, 167, 7.1 tapasvibhirmahābhāgaiḥ kāmakrodhavivarjitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 17.1 sa krodharaktanayano mantriṇo vīkṣya naigamān /
SkPur (Rkh), Revākhaṇḍa, 170, 22.1 evaṃ bruvaṃścalankrodhādādiśya daṇḍavāsinam /
SkPur (Rkh), Revākhaṇḍa, 171, 11.1 krodhena paśyate yāvattāvaddhuṃkārako 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 171, 48.1 na me kāmo na me krodho na vairaṃ na ca matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 12.1 tacchrutvā vacanaṃ gaurī krodhasaṃvartitekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 181, 16.1 strī vinaśyati garveṇa tapaḥ krodhena naśyati /
SkPur (Rkh), Revākhaṇḍa, 181, 17.1 krodhānvito dvijo gaurī tena siddhir na vidyate /
SkPur (Rkh), Revākhaṇḍa, 181, 18.1 evambhūtasya tasyāpi krodhasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 181, 28.1 bhṛguḥ krodhena jajvāla hutāhutirivānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 34.1 pāpaṃ kṛtvaiva puruṣaḥ kāmakrodhabalārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 42.1 bhobho dvijavaraśreṣṭha krodhaste na śamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 42.2 yasmāt tasmād idaṃ tāta krodhasthānaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 182, 22.2 krodhena mahatāviṣṭā śaśāpa dvijapuṃgavān //
SkPur (Rkh), Revākhaṇḍa, 182, 29.2 krodhalobhamidaṃ sthānaṃ te 'pi coktvā divaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 34.3 krodhasthānam asaṃdehaṃ tathānyadapi tacchṛṇu //
SkPur (Rkh), Revākhaṇḍa, 218, 17.2 krodhasaṃraktanayana idaṃ vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 218, 35.2 krodhena mahatāviṣṭaḥ saṃskṛtya pitaraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 36.1 māhiṣmatīṃ purīṃ rāmo jagāma krodhamūrchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 39.1 sa teṣu rudhirāmbhastu hradeṣu krodhamūrchitaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 64.1 krodho dveṣaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 23.3 anenaiva tu mantreṇa dhyātavyāḥ krodhayājakāḥ //
UḍḍT, 11, 1.2 vajrakrodhāya mahādantāya daśadiśo bandha bandha haṃ phaṭ svāhā /