Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Skandapurāṇa
Bhāvaprakāśa
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 176, 13.6 krodhena cāgnisadṛśāḥ kṣamayā pṛthivīsamāḥ /
MBh, 5, 47, 10.1 hriyā jñānena tapasā damena krodhenātho dharmaguptyā dhanena /
MBh, 5, 72, 10.1 duryodhanasya krodhena bhāratā madhusūdana /
MBh, 5, 159, 5.1 ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam /
MBh, 6, 50, 63.2 bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ //
MBh, 6, 60, 17.1 so 'pavidhya dhanuśchinnaṃ krodhena prajvalann iva /
MBh, 6, 87, 22.2 krodhenābhiprajajvāla bhaimasenir mahābalaḥ //
MBh, 6, 88, 38.1 bhṛśaṃ krodhena cāviṣṭo rathastho rākṣasādhipaḥ /
MBh, 6, 90, 6.2 krodhenābhiprajajvāla didhakṣann iva pāvakaḥ //
MBh, 6, 96, 43.1 pratilabhya tataḥ saṃjñāṃ krodhena dviguṇīkṛtaḥ /
MBh, 7, 61, 50.2 lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ //
MBh, 7, 101, 17.2 krodhena mahatāviṣṭo vyāvṛtya nayane śubhe //
MBh, 7, 111, 1.3 krodhena mahatāviṣṭo nirviṇṇo 'bhūt sa jīvitāt //
MBh, 7, 137, 42.2 krodhena mahatāviṣṭo vāyavyāstram avāsṛjat //
MBh, 7, 147, 1.3 krodhena mahatāviṣṭaḥ putrastava viśāṃ pate //
MBh, 8, 18, 48.2 astravān vīryasampannaḥ krodhena ca samanvitaḥ //
MBh, 8, 20, 6.1 krodhena mahatāviṣṭaḥ saviṣo bhujago yathā /
MBh, 8, 26, 41.2 mānena darpeṇa ca dahyamānaḥ krodhena dīpyann iva niḥśvasitvā //
MBh, 8, 42, 22.2 krodhena niḥśvasan vīraḥ pārṣataṃ samupādravat /
MBh, 8, 65, 40.1 tataḥ prajajvāla kirīṭamālī krodhena kakṣaṃ pradahann ivāgniḥ /
MBh, 8, 67, 7.1 tasya krodhena sarvebhyaḥ srotobhyas tejaso 'rciṣaḥ /
MBh, 9, 16, 35.1 sa dharmarājo nihatāśvasūtaṃ krodhena dīptajvalanaprakāśam /
MBh, 9, 16, 47.2 prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ //
MBh, 9, 22, 6.1 tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ /
MBh, 9, 27, 51.2 vikṛṣya balavaccāpaṃ krodhena prahasann iva //
MBh, 9, 40, 2.2 krodhena mahatāviṣṭo dharmātmā vai pratāpavān //
MBh, 9, 64, 34.2 drauṇiḥ krodhena jajvāla yathā vahnir jagatkṣaye //
MBh, 12, 330, 43.2 sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ //
MBh, 14, 29, 8.1 tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ /
Rāmāyaṇa
Rām, Bā, 59, 22.1 sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ /
Rām, Ay, 9, 1.1 evam uktā tu kaikeyī krodhena jvalitānanā /
Rām, Su, 42, 14.1 sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ /
Rām, Yu, 17, 16.2 utthāya ca vijṛmbhante krodhena haripuṃgavāḥ //
Rām, Yu, 42, 17.2 krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām //
Rām, Yu, 44, 29.1 sa vṛkṣeṇa hatastena sakrodhena mahātmanā /
Rām, Yu, 47, 72.2 kālāgnir iva jajvāla krodhena paravīrahā //
Rām, Yu, 52, 15.1 jvalantaṃ tejasā nityaṃ krodhena ca durāsadam /
Rām, Yu, 69, 9.1 sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ /
Rām, Utt, 9, 37.1 tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ /
Rām, Utt, 11, 32.1 sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ /
Rām, Utt, 57, 13.2 krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā //
Rām, Utt, 57, 27.2 krodhena mahatāviṣṭo vyāhartum upacakrame //
Rām, Utt, 71, 11.2 krodhena hi pitā me 'sau trailokyam api nirdahet //
Rām, Utt, 95, 5.1 tacchrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 94.2 krodhena madyena raveś ca bhāsā rāgaṃ vrajanty āśu vilocanāni //
AHS, Cikitsitasthāna, 1, 170.1 krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 23.1 tataḥ samutpatann eva śokaḥ krodhena māmakaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 794.1 śiṣyaṃ krodhena hanyāc ced ācāryo latayā vinā /
Kūrmapurāṇa
KūPur, 1, 10, 3.1 krodhena mahatāviṣṭau mahāparvatavigrahau /
KūPur, 2, 22, 59.1 krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
Liṅgapurāṇa
LiPur, 1, 85, 175.1 tasya krodhena dahyante āyuḥśrījñānasatkriyāḥ /
LiPur, 1, 97, 19.1 tasya tadvacanaṃ śrutvā krodhenādīptalocanaḥ /
LiPur, 1, 100, 40.2 alaṃ krodhena vai bhadra naṣṭāścaiva divaukasaḥ //
LiPur, 1, 106, 23.2 krodhenānena vai bālaḥ kṣetrāṇāṃ rakṣako 'bhavat //
Matsyapurāṇa
MPur, 32, 36.2 krodhenośanasā śapto yayātirnāhuṣastadā /
MPur, 158, 4.1 krodhena naśyate kīrtiḥ krodho hanti sthirāṃ śriyam /
Varāhapurāṇa
VarPur, 27, 28.1 tasya krodhena mahatā mukhājjvālā viniryayau /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
Bhāratamañjarī
BhāMañj, 5, 141.1 kalyāṇaśīlāḥ saṃgharṣaharṣakrodhena cojjhitāḥ /
BhāMañj, 13, 1061.1 dagdhāḥ krodhena śocanti krodhāndhā nipatanti ca /
Garuḍapurāṇa
GarPur, 1, 15, 104.2 kāmena varjitaścaiva krodhena parivarjitaḥ //
GarPur, 1, 115, 7.1 striyo naśyanti rūpeṇa tapaḥ krodhena naśyati /
GarPur, 1, 127, 7.2 krodhena ca yathā śāntiryathā vittamavaddhanāt //
Kathāsaritsāgara
KSS, 6, 2, 34.1 mahātman yena pāpena krodhenaitat kṛtaṃ tvayi /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 31.3 bāḍaveneva jaladhiḥ śokaḥ krodhena pīyate //
Skandapurāṇa
SkPur, 10, 16.1 krodhenātha samāviṣṭaḥ sa krodhopahatendriyaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 14.2 nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 1.3 nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 37.2 vicintayanvai pitaraṃ krodhena kaluṣīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 11.1 krodhena paśyate yāvattāvaddhuṃkārako 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 181, 16.1 strī vinaśyati garveṇa tapaḥ krodhena naśyati /
SkPur (Rkh), Revākhaṇḍa, 181, 28.1 bhṛguḥ krodhena jajvāla hutāhutirivānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 22.2 krodhena mahatāviṣṭā śaśāpa dvijapuṃgavān //
SkPur (Rkh), Revākhaṇḍa, 218, 35.2 krodhena mahatāviṣṭaḥ saṃskṛtya pitaraṃ tataḥ //