Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 11, 21.1 amlakāñjikabījāni tilān madhukam eva ca /
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 46, 424.1 anupānaṃ vadantyeke taile yūṣāmlakāñjikam /
Su, Cik., 22, 76.1 kṣīrekṣurasagomūtradadhimastvamlakāñjikaiḥ /
Su, Cik., 38, 49.1 kṣaudratailaghṛtakṣīraśuktakāñjikamastubhiḥ /
Su, Utt., 36, 4.2 pacettailaṃ sagomūtrair dadhimastvamlakāñjikaiḥ //
Su, Utt., 42, 72.2 uṣṇāmlakāñjikakṣīratoyaiḥ ślokasamāpanān //