Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 5.1 kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /
RRĀ, R.kh., 6, 9.2 baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha //
RRĀ, R.kh., 7, 2.2 jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ //
RRĀ, R.kh., 7, 4.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //
RRĀ, R.kh., 7, 6.1 tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet /
RRĀ, R.kh., 8, 47.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /
RRĀ, R.kh., 9, 16.2 arjunasya tvacā peṣyā kāñjikenātilohitā //
RRĀ, Ras.kh., 1, 15.1 abhyaṅgaṃ kaṭutailena kāñjikaṃ madirāṃ dadhi /
RRĀ, Ras.kh., 2, 93.2 uddhṛtya kṣālayeduṣṇaiḥ kāñjikairjīryate yadi //
RRĀ, Ras.kh., 5, 28.2 cūrṇaṃ sarjī yavakṣāraṃ siddhārthaṃ kāñjikaiḥ saha //
RRĀ, Ras.kh., 5, 44.2 kuryātsnānaṃ kāñjikaiśca nityaṃ saptadine kṛte //
RRĀ, Ras.kh., 5, 59.1 śuṣkaṃ cūrṇaṃ palaikaṃ tatsarveṣāṃ kāñjikaṃ samam /
RRĀ, Ras.kh., 7, 2.2 mardayettaptakhalve tu kṣālayetkāñjikaistataḥ //
RRĀ, V.kh., 1, 61.2 viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca //
RRĀ, V.kh., 3, 64.2 matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //
RRĀ, V.kh., 3, 84.1 dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /
RRĀ, V.kh., 3, 84.2 tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet //
RRĀ, V.kh., 3, 91.2 tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ //
RRĀ, V.kh., 3, 104.1 taile takre gavāṃ mūtre kāñjike ravidugdhake /
RRĀ, V.kh., 4, 22.2 gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā //
RRĀ, V.kh., 5, 25.1 kāñjikairyāmamātraṃ tu puṭenaikena pācayet /
RRĀ, V.kh., 6, 107.2 kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //
RRĀ, V.kh., 7, 36.2 bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //
RRĀ, V.kh., 7, 84.2 amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam //
RRĀ, V.kh., 9, 34.2 vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike //
RRĀ, V.kh., 11, 11.1 prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /
RRĀ, V.kh., 11, 13.3 prakṣālya kāñjikenaiva samādāya vimūrchayet //
RRĀ, V.kh., 11, 26.2 sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam //
RRĀ, V.kh., 12, 46.1 eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /
RRĀ, V.kh., 12, 80.2 pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam //
RRĀ, V.kh., 13, 99.1 samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet /
RRĀ, V.kh., 13, 100.1 anena kāṃjikenaiva śatavāraṃ vibhāvayet /
RRĀ, V.kh., 13, 101.2 māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //
RRĀ, V.kh., 14, 3.1 siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam /
RRĀ, V.kh., 15, 14.2 karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam //
RRĀ, V.kh., 15, 43.2 bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /
RRĀ, V.kh., 15, 44.2 cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ //
RRĀ, V.kh., 15, 54.2 veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //
RRĀ, V.kh., 15, 106.2 veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike //
RRĀ, V.kh., 16, 41.2 tulyena kāṃjikenaiva sārayeccātha tena vai /
RRĀ, V.kh., 19, 75.1 tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam /
RRĀ, V.kh., 19, 85.1 dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet /
RRĀ, V.kh., 20, 78.1 raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /