Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 23, 37.1 phāṇitaṃ saktavaḥ sarpirdadhimaṇḍo 'mlakāñjikam /
Ca, Sū., 24, 49.2 tadvatsauvarcalaṃ dadyādyuktaṃ madyāmlakāñjikaiḥ //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Cik., 5, 77.1 koladāḍimagharmāmbusurāmaṇḍāmlakāñjikaiḥ /
Amarakośa
AKośa, 2, 626.1 avantisomadhānyāmlakuñjalāni ca kāñjike /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 48.2 śākamudgādivikṛtau mastutakrāmlakāñjikam //
AHS, Sū., 30, 31.2 sudagdhaṃ ghṛtamadhvaktaṃ tat payomastukāñjikaiḥ //
AHS, Cikitsitasthāna, 6, 77.2 sarvāṇyaṅgāni limpecca tilapiṇyākakāñjikaiḥ //
AHS, Cikitsitasthāna, 7, 17.1 śuṇṭhīdhānyāt tathā mastu śuktāmbho'cchāmlakāñjikam /
AHS, Cikitsitasthāna, 10, 13.2 cūrṇīkṛtaṃ dadhisurātanmaṇḍoṣṇāmbukāñjikaiḥ //
AHS, Cikitsitasthāna, 10, 29.2 kāñjikena ca tat pakvam agnidīptikaraṃ param //
AHS, Cikitsitasthāna, 14, 29.2 koladāḍimagharmāmbutakramadyāmlakāñjikaiḥ //
AHS, Cikitsitasthāna, 19, 23.1 pītvā tad ekadivasāntaritaṃ sujīrṇe bhuñjīta kodravam asaṃskṛtakāñjikena /
AHS, Cikitsitasthāna, 22, 26.1 drākṣekṣurasamadyāni dadhimastvamlakāñjikam /
AHS, Kalpasiddhisthāna, 2, 8.2 kaphāmaye pīlurasamūtramadyāmlakāñjikaiḥ //
AHS, Kalpasiddhisthāna, 4, 24.2 catvāras tailagomūtradadhimaṇḍāmlakāñjikāt //
AHS, Utt., 13, 33.2 gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca /
AHS, Utt., 16, 49.1 triṃśatā kāñjikapalaiḥ piṣṭvā tāmre nidhāpayet /
AHS, Utt., 22, 67.2 ekaiṣīkānvitaiḥ piṣṭaiḥ surayā kāñjikena vā //
AHS, Utt., 36, 55.2 dravaiḥ kāñjikakaulatthatailamadyādivarjitaiḥ //
AHS, Utt., 39, 117.1 madyasyānyasya takrasya mastunaḥ kāñjikasya vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 167.2 kāñjikavyañjanaṃ kṛcchrād bhuñje kodravaudanam //
Daśakumāracarita
DKCar, 2, 6, 160.1 imaṃ ca dadhnā ca trijātakāvacūrṇitena surabhiśītalābhyāṃ ca kālaśeyakāñjikābhyāṃ śeṣamannamabhojayat //
Suśrutasaṃhitā
Su, Sū., 11, 21.1 amlakāñjikabījāni tilān madhukam eva ca /
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 46, 424.1 anupānaṃ vadantyeke taile yūṣāmlakāñjikam /
Su, Cik., 22, 76.1 kṣīrekṣurasagomūtradadhimastvamlakāñjikaiḥ /
Su, Cik., 38, 49.1 kṣaudratailaghṛtakṣīraśuktakāñjikamastubhiḥ /
Su, Utt., 36, 4.2 pacettailaṃ sagomūtrair dadhimastvamlakāñjikaiḥ //
Su, Utt., 42, 72.2 uṣṇāmlakāñjikakṣīratoyaiḥ ślokasamāpanān //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 23.0 amlaṃ kāñjikaṃ kaphaṃ jayati tīkṣṇoṣṇatvāt //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 331.1 avantisomo dhānyāmlam āranālaṃ ca kāñjikam /
Rasahṛdayatantra
RHT, 2, 3.2 sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ //
RHT, 2, 4.2 rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //
RHT, 2, 7.2 sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt //
RHT, 2, 18.1 bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /
RHT, 4, 22.2 carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ //
RHT, 6, 4.1 uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /
RHT, 6, 4.2 samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //
RHT, 6, 5.2 tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //
RHT, 19, 15.1 varjitakāṃjikaśākaṃ payasā śālyodanaṃ ca yuñjīta /
RHT, 19, 24.1 ityevamādayo'nye kāñjikayuktāśca kīrtitā bahuśaḥ /
Rasamañjarī
RMañj, 1, 23.1 kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati /
RMañj, 1, 25.2 pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam //
RMañj, 3, 58.1 bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /
RMañj, 3, 91.1 varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt /
RMañj, 5, 2.1 taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /
RMañj, 6, 14.1 sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet /
RMañj, 9, 40.1 kāñjikena japāpuṣpaṃ piṣṭvā pibati yāṅganā /
Rasaprakāśasudhākara
RPSudh, 1, 40.1 sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham /
RPSudh, 1, 41.0 uṣṇakāṃjikatoyena kṣālayet tadanantaram //
RPSudh, 1, 67.2 kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ //
RPSudh, 1, 72.1 kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /
RPSudh, 1, 72.2 kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate //
RPSudh, 1, 107.2 dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //
RPSudh, 1, 110.1 gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam /
RPSudh, 1, 111.1 uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ /
RPSudh, 2, 9.1 kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /
RPSudh, 2, 66.1 jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /
RPSudh, 2, 87.2 uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak //
RPSudh, 2, 88.2 rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham //
RPSudh, 4, 8.2 khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet //
RPSudh, 4, 105.0 nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā //
RPSudh, 5, 13.1 svedayeddinamekaṃ tu kāṃjikena tathābhrakam /
RPSudh, 5, 15.1 kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam /
RPSudh, 5, 47.2 satvasya golakānevaṃ taptānevaṃ tu kāṃjike //
RPSudh, 5, 50.2 punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /
RPSudh, 5, 123.1 kāṃjike vātha takre vā nṛmūtre meṣamūtrake /
RPSudh, 11, 8.1 suvarṇamākṣikaṃ svedyaṃ kāṃjike divasatrayam /
RPSudh, 11, 22.1 gomūtre kāñjike cātha kulatthe vāsaratrayam /
RPSudh, 11, 92.1 kāṃjikena tu tāṃ piṣṭīṃ stambhayedvāsaratrayam /
RPSudh, 11, 95.2 mardayeddinamekaṃ tu kāṃjikena samanvitam //
Rasaratnasamuccaya
RRS, 2, 16.1 prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam /
RRS, 2, 21.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
RRS, 2, 34.1 atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /
RRS, 2, 45.1 sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike /
RRS, 2, 46.1 sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /
RRS, 2, 48.2 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //
RRS, 2, 148.1 nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /
RRS, 3, 67.0 tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //
RRS, 3, 76.2 jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ //
RRS, 3, 141.0 varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //
RRS, 5, 191.0 saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā //
RRS, 5, 232.1 mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike /
RRS, 5, 233.2 kāñjikena tatastena kalkena parimardayet //
RRS, 5, 235.1 aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ /
RRS, 6, 47.1 viḍaṃ kāñjikayantrāṇi kṣāramṛllavaṇāni ca /
RRS, 8, 35.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
RRS, 8, 63.1 uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
RRS, 9, 45.2 rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ //
RRS, 11, 29.2 kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam //
RRS, 11, 36.2 uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye //
RRS, 11, 50.2 kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //
RRS, 11, 104.1 niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet /
RRS, 11, 128.1 kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām /
RRS, 11, 130.3 karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ //
RRS, 15, 81.1 kusumbhamṛdupatrāṇi kāñjikenaiva pācayet /
RRS, 16, 93.2 bhakṣayitvā tato guñjāṃ grahaṇyāṃ kāṃjikaṃ pibet //
RRS, 16, 121.2 bilvaṃ ca kāravellaṃ ca vṛṃtākaṃ kāṃjikaṃ tyajet //
Rasaratnākara
RRĀ, R.kh., 2, 5.1 kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /
RRĀ, R.kh., 6, 9.2 baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha //
RRĀ, R.kh., 7, 2.2 jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ //
RRĀ, R.kh., 7, 4.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //
RRĀ, R.kh., 7, 6.1 tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet /
RRĀ, R.kh., 8, 47.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /
RRĀ, R.kh., 9, 16.2 arjunasya tvacā peṣyā kāñjikenātilohitā //
RRĀ, Ras.kh., 1, 15.1 abhyaṅgaṃ kaṭutailena kāñjikaṃ madirāṃ dadhi /
RRĀ, Ras.kh., 2, 93.2 uddhṛtya kṣālayeduṣṇaiḥ kāñjikairjīryate yadi //
RRĀ, Ras.kh., 5, 28.2 cūrṇaṃ sarjī yavakṣāraṃ siddhārthaṃ kāñjikaiḥ saha //
RRĀ, Ras.kh., 5, 44.2 kuryātsnānaṃ kāñjikaiśca nityaṃ saptadine kṛte //
RRĀ, Ras.kh., 5, 59.1 śuṣkaṃ cūrṇaṃ palaikaṃ tatsarveṣāṃ kāñjikaṃ samam /
RRĀ, Ras.kh., 7, 2.2 mardayettaptakhalve tu kṣālayetkāñjikaistataḥ //
RRĀ, V.kh., 1, 61.2 viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca //
RRĀ, V.kh., 3, 64.2 matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //
RRĀ, V.kh., 3, 84.1 dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /
RRĀ, V.kh., 3, 84.2 tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet //
RRĀ, V.kh., 3, 91.2 tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ //
RRĀ, V.kh., 3, 104.1 taile takre gavāṃ mūtre kāñjike ravidugdhake /
RRĀ, V.kh., 4, 22.2 gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā //
RRĀ, V.kh., 5, 25.1 kāñjikairyāmamātraṃ tu puṭenaikena pācayet /
RRĀ, V.kh., 6, 107.2 kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //
RRĀ, V.kh., 7, 36.2 bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //
RRĀ, V.kh., 7, 84.2 amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam //
RRĀ, V.kh., 9, 34.2 vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike //
RRĀ, V.kh., 11, 11.1 prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /
RRĀ, V.kh., 11, 13.3 prakṣālya kāñjikenaiva samādāya vimūrchayet //
RRĀ, V.kh., 11, 26.2 sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam //
RRĀ, V.kh., 12, 46.1 eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /
RRĀ, V.kh., 12, 80.2 pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam //
RRĀ, V.kh., 13, 99.1 samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet /
RRĀ, V.kh., 13, 100.1 anena kāṃjikenaiva śatavāraṃ vibhāvayet /
RRĀ, V.kh., 13, 101.2 māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //
RRĀ, V.kh., 14, 3.1 siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam /
RRĀ, V.kh., 15, 14.2 karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam //
RRĀ, V.kh., 15, 43.2 bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /
RRĀ, V.kh., 15, 44.2 cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ //
RRĀ, V.kh., 15, 54.2 veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //
RRĀ, V.kh., 15, 106.2 veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike //
RRĀ, V.kh., 16, 41.2 tulyena kāṃjikenaiva sārayeccātha tena vai /
RRĀ, V.kh., 19, 75.1 tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam /
RRĀ, V.kh., 19, 85.1 dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet /
RRĀ, V.kh., 20, 78.1 raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /
Rasendracintāmaṇi
RCint, 3, 14.2 dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /
RCint, 3, 37.1 āloḍya kāñjike dolāyantre pākād dinais tribhiḥ /
RCint, 3, 38.1 athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /
RCint, 3, 58.2 kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt //
RCint, 3, 59.1 viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /
RCint, 3, 80.1 śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike /
RCint, 3, 85.1 tato vimardya jambīrarase vā kāñjike'thavā /
RCint, 3, 96.3 pūrvasādhitakāñjikenāpi //
RCint, 3, 213.1 kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /
RCint, 5, 2.2 athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //
RCint, 6, 4.1 kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak /
RCint, 6, 10.1 snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /
RCint, 7, 75.1 tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet /
RCint, 7, 115.0 varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt //
RCint, 8, 198.2 ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne //
Rasendracūḍāmaṇi
RCūM, 4, 37.1 cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /
RCūM, 4, 63.1 agniṃ prajvālya soṣṇena kāñjikena praśoṣayet /
RCūM, 4, 64.1 vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /
RCūM, 4, 67.1 sakāñjikena saṃveṣṭya puṭayogena śoṣayet /
RCūM, 4, 83.1 uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
RCūM, 5, 15.2 rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //
RCūM, 9, 7.2 caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam //
RCūM, 10, 16.1 prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /
RCūM, 10, 44.2 atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ //
RCūM, 10, 47.2 sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike //
RCūM, 10, 48.2 sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike //
RCūM, 10, 51.1 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /
RCūM, 10, 116.1 nṛmūtre meṣamūtre vā takre vā kāñjike tathā /
RCūM, 11, 53.1 tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /
RCūM, 11, 102.2 varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //
RCūM, 14, 49.1 niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca /
RCūM, 14, 161.2 saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /
RCūM, 14, 222.2 mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ //
RCūM, 14, 224.2 kāñjikena tatastena kalkena parimardayet //
RCūM, 14, 226.2 aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //
RCūM, 15, 36.2 sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //
RCūM, 15, 40.1 saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ /
RCūM, 15, 43.2 kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam //
RCūM, 16, 22.1 sarvāmlagojalopetakāñjikaiḥ svedayettryaham /
RCūM, 16, 27.2 yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ //
RCūM, 16, 30.1 bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /
RCūM, 16, 31.2 saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //
Rasendrasārasaṃgraha
RSS, 1, 24.2 marditaḥ kāñjikair dhauto nāgadoṣaṃ rasastyajet //
RSS, 1, 37.1 tatastebhyaḥ pṛthakkṛtvā sūtaṃ prakṣālya kāñjikaiḥ /
RSS, 1, 149.1 triphalākvāthagomūtrakṣīrakāñjikasecitam /
RSS, 1, 171.2 jambīrotthair dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ //
RSS, 1, 173.1 tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāṃjike pacet /
RSS, 1, 222.1 varāṭī kāñjike svinnā yāvacchuddhimavāpnuyāt /
RSS, 1, 239.1 ādau ṭaṅkaṇamādāya kāñjikāmle vinikṣipet /
RSS, 1, 245.2 taile takre gavāṃ mūtre kāñjike'tha kulatthaje //
Rasādhyāya
RAdhy, 1, 42.1 auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /
RAdhy, 1, 45.1 auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /
RAdhy, 1, 57.2 sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ //
RAdhy, 1, 73.1 kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /
RAdhy, 1, 78.1 kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ /
RAdhy, 1, 80.2 kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam //
RAdhy, 1, 82.1 cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ /
RAdhy, 1, 86.1 vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca /
RAdhy, 1, 108.1 kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā /
RAdhy, 1, 124.2 svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam //
RAdhy, 1, 125.1 evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām /
RAdhy, 1, 126.1 kāñjike jāyate devyarasabandhe tu nityaśaḥ /
RAdhy, 1, 147.1 kāñjikenaiva saṃddāṣṭaṃ bavveraṃ yac ca thūthakam /
RAdhy, 1, 395.1 sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam /
RAdhy, 1, 396.1 naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam /
RAdhy, 1, 405.1 kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 5.0 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti //
RAdhyṬ zu RAdhy, 42.2, 6.0 taiśca kāñjikaṃ galitvā yāti //
RAdhyṬ zu RAdhy, 42.2, 7.0 evaṃ sūtaḥ sarvair apyauṣadhaiḥ saptadināni piṣṭvā paścāt kāñjikena kṣālyaḥ //
RAdhyṬ zu RAdhy, 46.2, 2.0 tataḥ kāñjikena kṣālanīyaḥ //
RAdhyṬ zu RAdhy, 46.2, 6.0 sapta sapta dināni mṛditvā śoṣayitvā kāñjikena dhāvanīyaḥ //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 4.0 yadi cāgretanaṃ kāñjikaṃ śuṣyati tathā punarnavaṃ kāñjikaṃ kṣepyam //
RAdhyṬ zu RAdhy, 76.2, 4.0 yadi cāgretanaṃ kāñjikaṃ śuṣyati tathā punarnavaṃ kāñjikaṃ kṣepyam //
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 150.2, 12.0 tathāyatvagheraṃ thūthakaṃ tat kāñjikena saṃghṛṣya candanaṃ kṣipyate //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 383.2, 3.0 tata uttārya jalena kṣālayitvā ātape śoṣayitvā luṇayuktakāṃjikapūrṇasthālyāṃ dolāyantre ca tāpayitvā haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 403.2, 5.0 tatastāṃ pīṭhīṃ vastre baddhvā lavaṇayuktakāṃjikapūrṇasthālikāyāṃ niṃbukakhaṇḍāni prakṣipya dolāyaṃtreṇa dinamekaṃ svedayet //
RAdhyṬ zu RAdhy, 403.2, 6.0 lavaṇakāṃjikaṃ ca naṣṭaṃ naṣṭaṃ muhurmuhuḥ kṣepyaṃ tataḥ svedottīrṇāṃ tāṃ pīṭhīmātape saṃśoṣya tattulyaṃ ṭaṃkaṇakṣāram //
RAdhyṬ zu RAdhy, 413.2, 1.0 vyāghramadanākhyakodravānāṃ setikāṃ piṣṭvā tanmadhyānmāṇakadvayaṃ susūkṣmacūrṇamādāya sthālyāṃ kṣiptvopari kāṃjikaṃ tathā jalaṃ cākaṇṭhaṃ kṣipet //
Rasārṇava
RArṇ, 3, 25.1 tripurābhairavīṃ devīṃ rājikākāñjike nyaset /
RArṇ, 4, 2.2 rasoparasalohāni vasanaṃ kāñjikam viḍam /
RArṇ, 7, 129.2 aṅkolasya tu mūlāni kāñjikena prapeṣayet /
RArṇ, 10, 7.3 yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati /
RArṇ, 10, 22.1 aniyamya yadā sūtaṃ jārayet kāñjikāśaye /
RArṇ, 10, 46.2 iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ //
RArṇ, 11, 36.1 rasena saha deveśi caṇakāmlena kāñjikam /
RArṇ, 11, 55.1 kāñjikena niṣiktena raktavyoma śataplutam /
RArṇ, 11, 63.1 koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /
RArṇ, 11, 87.1 palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /
RArṇ, 11, 164.2 mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ //
RArṇ, 15, 141.1 snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /
RArṇ, 15, 198.2 piṣṭikāṃ kārayettena taptakhalle tu kāñjike //
RArṇ, 16, 80.1 phalāmlakāñjikair madhyaniraṅgāre tu khallayet /
RArṇ, 16, 103.1 lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /
RArṇ, 17, 90.1 śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /
RArṇ, 18, 141.1 kāñjikaṃ sarjikākṣāraṃ kāravallīrasaplutam /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 89.1 kāñjikaṃ kāñjikā vīraṃ kulmāṣābhibhavaṃ tathā /
RājNigh, Kṣīrādivarga, 90.1 kāñjikaṃ vātaśophaghnaṃ pittaghnaṃ jvaranāśanam /
RājNigh, Kṣīrādivarga, 91.1 kāñjikaṃ kāñjitailaṃ ca palitaṃ vātakārakam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 4.0 amlo raso dadhikāñjikādiḥ amlaṃ pacyate amlavipāko bhavati //
SarvSund zu AHS, Sū., 9, 23.1, 11.0 yathāmlaṃ kāñjikaṃ kaphaṃ śamayati raukṣyāt //
Ānandakanda
ĀK, 1, 4, 35.2 evaṃ saṃmūrchitaṃ sūtaṃ kṣālayetkāṃjikena ca //
ĀK, 1, 4, 112.2 gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam //
ĀK, 1, 6, 12.1 sarvametaddvayapalaṃ takrakṣīrāmbukāṃjikam /
ĀK, 1, 7, 55.1 mūtre mathite taile kulutthāmbhasi kāñjike /
ĀK, 1, 7, 163.2 nikṣipya dhānyasahitaṃ baddhvā tatkāñjike punaḥ //
ĀK, 1, 7, 164.1 karābhyāṃ ghaṭṭayed gāḍhaṃ sūkṣmaṃ tatkāñjike sravet /
ĀK, 1, 15, 613.2 etatsarvaṃ samaṃ vṛddhadārukaṃ kāñjikānvitam //
ĀK, 1, 16, 75.1 cūrṇaṃ siddhārthakaṃ sarjo yavakṣāraṃ ca kāñjikaiḥ /
ĀK, 1, 16, 90.1 kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti /
ĀK, 1, 16, 105.2 palaṃ caitatsarvasamaṃ kāñjikaṃ lohabhājane //
ĀK, 1, 17, 59.1 abhyaṅgaṃ kāñjikaṃ śītaṃ rogābhāve kaṣāyakam /
ĀK, 1, 23, 20.1 mardayitvā rasaṃ paścātkṣālayeduṣṇakāṃjikaiḥ /
ĀK, 1, 23, 63.1 viṣṇukrāntāṃ vedikāṃ ca kāñjikena vimardayet /
ĀK, 1, 23, 86.1 piṣṭībhūtaṃ kāñjikena prakṣālyādāya tāṃ punaḥ /
ĀK, 1, 23, 140.1 śuddhagandhaṃ cūrṇayitvā trivāraṃ kāñjikena ca /
ĀK, 1, 23, 549.2 vibhītakādisambhūtakāṃjikasya samaṃ bhavet //
ĀK, 1, 25, 35.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
ĀK, 1, 25, 61.1 atha prakṣālya soṣṇena kāñjikena praśoṣayet /
ĀK, 1, 25, 62.1 vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /
ĀK, 1, 25, 65.1 sakāñjikena saṃpeṣya puṭayogena śodhayet /
ĀK, 1, 25, 82.2 uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi //
ĀK, 1, 26, 15.2 rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //
ĀK, 2, 1, 53.1 jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ /
ĀK, 2, 1, 57.1 tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet /
ĀK, 2, 1, 105.2 taile takre gavāṃ mūtre kaulutthe vāmlakāñjike //
ĀK, 2, 1, 364.2 tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ //
ĀK, 2, 4, 16.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam /
ĀK, 2, 4, 19.2 liptvāmlatakralavaṇakāñjikena punaḥ punaḥ //
ĀK, 2, 5, 50.1 arjunasya tvacaḥ peṣyāḥ kāñjikenātilolitāḥ /
ĀK, 2, 7, 2.2 saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā //
ĀK, 2, 8, 181.1 matsyatailaghṛtaistulyaiḥ kulutthaiḥ kāñjikānvitaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 2.2 niṣiñcettaptataptāni taile takre ca kāñjike //
ŚdhSaṃh, 2, 11, 39.1 kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca /
ŚdhSaṃh, 2, 11, 39.2 svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca //
ŚdhSaṃh, 2, 11, 67.1 mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ /
ŚdhSaṃh, 2, 11, 73.2 tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet //
ŚdhSaṃh, 2, 12, 5.1 vastreṇa dolikāyantre svedayetkāñjikaistryaham /
ŚdhSaṃh, 2, 12, 7.2 tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ //
ŚdhSaṃh, 2, 12, 23.1 nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet /
ŚdhSaṃh, 2, 12, 71.1 kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 atra tailaṃ tilasaṃbhavaṃ ca takraṃ tribhāgabhinnaṃ kāñjikaṃ prasiddham kulattho'nnaviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 3.0 saṃsvedayedbudha iti amlena kāñjikādinā vāsaratrayaṃ dinatritayaṃ yāvaddolāyantreṇa svedanaṃ kuryāditi bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.0 tena yāvannāgasya bhasma bhavati tāvatkṣāraṃ deyaṃ paścānnāgabhasmanaḥ śilāṃ ca kāñjikena samaṃ piṣṭvā saha dṛḍhapuṭe gajapuṭasaṃjñake pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 15.0 taṇḍulīyo meghanādaḥ amlaḥ kāñjikaṃ tadabhāve jambīraprabhṛtikaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 3.2 baddhvā dhānyayute vastre mardayetkāñjikaiḥ saha /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 4.5 trirātraṃ kāṃjike sthāpyaṃ tat klinnaṃ mardayeddṛḍham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 6.0 kāñjikena mardanaṃ caikadinam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 tālakaṃ haritālaṃ sacūrṇakāñjike kṣipediti cūrṇaṃ kaṇikābhāvamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 3.0 kathaṃ yathā īṣaccūrṇayuktaṃ kāñjikaṃ bhāṇḍe kṣiptvā dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 28.0 kāñjikairiti bahuvacanatvena jalena takreṇa vā kṣālanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.4 takreṇa kāñjikenātha śuktenoṣṇodakena vā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 49.0 kāñjikena kṛtvā kṣālanaṃ svedanaṃ ca pūrvavat kāryaṃ rasasyotthāpanārthaṃ yato mūrchanānantaram utthāpanamapi kāryamiti sarvatra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 50.2 utthitaḥ kāñjikasvedāt pātayet khalvasaṃyutam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 93.2 jalasthāne kāñjikaṃ ca dāpayennātra saṃśayaḥ /
Abhinavacintāmaṇi
ACint, 1, 33.1 kiñca lājāpāyasanārikelasalilaṃ mūtraṃ jalaṃ kāñjikam /
ACint, 1, 89.1 kāñjikaṃ kuḍavo dadhno guḍaprastho 'mlamūlakāt /
ACint, 2, 6.2 marditaḥ kāṃjikair dhauto nāgadoṣaṃ rasas tyajet //
Bhāvaprakāśa
BhPr, 7, 3, 3.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 45.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 55.2 niṣiñcet taptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 86.1 svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca /
BhPr, 7, 3, 90.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 120.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 155.2 paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike //
BhPr, 7, 3, 220.1 tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 15.2 tṛtīyaṃ kāñjike deyaṃ caturthaṃ kaṭutailake //
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.3 tataḥ kṛṣṇaṃ samādāya pācayetkāṃjike śubhe /
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 1.0 kaṇaśaḥ khaṇḍaśastālaṃ haritālacūrṇaṃ kalicūrṇasahitakāñjike kṣipet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 9.2 śanaiḥ saṃsvedayedbhūyo baddhvā sampuṭakāñjike //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.3 kāñjikena parimardya golakaṃ mūṣayā ca pariveṣṭya pācayet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena vā golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 4.0 kena kāñjikena sauvīreṇa //
MuA zu RHT, 2, 3.2, 9.0 atra viśeṣaḥ kāñjike sarvadhānyāmlasaṃdhānaṃ tuṣavarjye tu kārayet //
MuA zu RHT, 2, 4.2, 8.1 uddiṣṭair oṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
MuA zu RHT, 2, 7.2, 3.0 kasmāt kāñjikaṃ sauvīraṃ pūrvavarṇitaṃ tatkvāthasaṃyogād ityarthaḥ //
MuA zu RHT, 2, 18.2, 3.0 etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ //
MuA zu RHT, 2, 18.2, 5.0 punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti //
MuA zu RHT, 3, 9.2, 2.0 āranālaṃ svedanasaṃskāre yaduktaṃ kāñjikaṃ tat //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 6, 3.1, 7.0 kutra kumbhe kalaśe kiṃviśiṣṭe sauvīreṇārdhapūrṇe sauvīreṇa svedanasaṃskāroditakāñjikena kṛtvā ardhapūrṇe //
MuA zu RHT, 6, 7.2, 4.0 uddhṛtamātramiti yantrād bahir gṛhītamātraṃ tatpātre bhājane mṛnmaye kāñjikena prakṣālya //
MuA zu RHT, 6, 7.2, 5.0 punar ato rasātsamalaṃ malasaṃyutaṃ kāñjikaṃ haraṇīyaṃ bahiḥ kāryam //
MuA zu RHT, 6, 7.2, 6.0 kena kṛtvā vastrayogena vastre kṣiptaṃ sat tadeva tiṣṭhati na kāñjikam //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
Rasakāmadhenu
RKDh, 1, 1, 6.1 mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam /
RKDh, 1, 1, 64.1 atrāmlakṣārakāñjikadravasattvapātanam /
RKDh, 1, 1, 237.1 palāśabhasmāpāmārgayavakṣāraśca kāñjikam /
RKDh, 1, 5, 13.2 rasena saha deveśi caṇakāmlena kāñjikam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 8, 36.2, 2.0 kṣāraḥ ṭaṅkaṇaṃ lauhaśodhakatvāt amlaḥ kāñjikādikaṃ drāvakaḥ guñjāṭaṅkaṇamadhvājyaguḍāḥ drāvakapañcakāḥ ityuktasvarūpaḥ taiḥ //
RRSBoṬ zu RRS, 8, 70.2, 3.0 svedaḥ dolāyantre kāñjikādinā rasasya iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 70.2, 6.1 āloḍya kāñjike dolāyantre pākād dinaistribhiḥ /
RRSBoṬ zu RRS, 8, 70.2, 7.0 athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet //
RRSBoṬ zu RRS, 9, 4.2, 2.0 dravadravyeṇa kāñjikādisvedanadravyeṇa //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 9, 56.3, 5.2 rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 3.0 amlaṃ kāñjikādi //
RRSṬīkā zu RRS, 8, 62.2, 5.0 tāstu rasaratnākare parigaṇitā eva svedanādyupayogikāñjikavidhau //
RRSṬīkā zu RRS, 8, 62.2, 15.2 prakṣālya kāñjikaiḥ soṣṇaistam ādāya vimardayet //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 65.2, 3.0 ātapayogaḥ kāñjikādimarditarasasya kācapātre sūryatāpasthe dhāraṇam //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
Rasasaṃketakalikā
RSK, 1, 35.2 kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet //
Rasārṇavakalpa
RAK, 1, 334.1 atitīkṣṇakaṣāyāni tailaṃ kāñjīkameva ca /
Uḍḍāmareśvaratantra
UḍḍT, 2, 46.1 padamūlasya cūrṇaṃ tu kṣālayet kāñjikena tu /
Yogaratnākara
YRā, Dh., 3.1 taile takre gavāṃ mūtre kāñjike ca kulatthake /
YRā, Dh., 45.1 saṃtaptā kāñjike kṣiptā tāmrā syādrājarītikā /
YRā, Dh., 119.1 prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /
YRā, Dh., 175.1 tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike kṣipet /
YRā, Dh., 203.1 viśālāṅkolamūlānāṃ rajasā kāñjikena ca /
YRā, Dh., 370.2 vikaṭaṃ poṭalīṃ baddhvā dolāyantreṇa kāñjike //
YRā, Dh., 379.1 guñjā kāñjikasaṃsvinnā śuddhimāyāti yāmataḥ /
YRā, Dh., 398.1 bhāvayeccūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /