Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Caurapañcaśikā
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Buddhacarita
BCar, 5, 6.2 vahanaklamaviklavāṃśca dhuryān paramāryaḥ paramāṃ kṛpāṃ cakāra //
BCar, 7, 22.1 kāyaklamairyaśca tapo'bhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ /
BCar, 13, 51.2 niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamairdharmam ivāptukāmaḥ //
Carakasaṃhitā
Ca, Sū., 7, 12.1 saṅgo viṇmūtravātānāmādhmānaṃ vedanā klamaḥ /
Ca, Sū., 7, 33.1 śramaḥ klamaḥ kṣayastṛṣṇā raktapittaṃ pratāmakaḥ /
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 13.2 tatrātiyogāyoganimittān imān upadravān vidyāt ādhmānaṃ parikartikā parisrāvo hṛdayogasaraṇamaṅgagraho jīvādānaṃ vibhraṃśaḥ stambhaḥ klamaścetyupadravāḥ //
Ca, Sū., 16, 13.1 avipāko'ruciḥ sthaulyaṃ pāṇḍutā gauravaṃ klamaḥ /
Ca, Sū., 17, 33.1 hṛddāhastiktatā vaktre tiktāmlodgiraṇaṃ klamaḥ /
Ca, Sū., 21, 35.1 yadā tu manasi klānte karmātmānaḥ klamānvitāḥ /
Ca, Sū., 22, 34.2 hṛdayodgārakaṇṭhāsyaśuddhau tandrāklame gate //
Ca, Sū., 24, 14.1 vidāhaścānnapānasya tiktāmlodgiraṇaṃ klamaḥ /
Ca, Sū., 27, 111.2 ervārukaṃ ca sampakvaṃ dāhatṛṣṇāklamārtinut //
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Cik., 1, 55.2 vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 3, 28.1 ālasyaṃ nayane sāsre jṛmbhaṇaṃ gauravaṃ klamaḥ /
Ca, Cik., 3, 329.1 vigataklamasaṃtāpamavyathaṃ vimalendriyam /
Mahābhārata
MBh, 1, 36, 7.1 sa ūrdhvaretāstapasi prasaktaḥ svādhyāyavān vītabhayaklamaḥ san /
MBh, 1, 138, 31.1 pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ /
MBh, 2, 3, 22.2 āyatā vipulā ślakṣṇā vipāpmā vigataklamā //
MBh, 2, 6, 12.1 brahmaṇaśca sabhāṃ divyāṃ kathayiṣye gataklamām /
MBh, 2, 7, 3.1 jarāśokaklamāpetā nirātaṅkā śivā śubhā /
MBh, 2, 7, 8.3 tejasvinaḥ somayujo vipāpā vigataklamāḥ //
MBh, 2, 8, 4.2 na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpyuta //
MBh, 2, 9, 11.3 upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ //
MBh, 2, 10, 21.1 tryambako rājaśārdūla devī ca vigataklamā /
MBh, 2, 10, 23.2 pitāmahasabhāṃ rājan kathayiṣye gataklamām //
MBh, 2, 11, 1.3 āgacchanmānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ /
MBh, 2, 11, 7.2 agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām //
MBh, 2, 11, 40.2 brāhmyā śriyā dīpyamānā śuśubhe vigataklamā //
MBh, 2, 21, 18.2 caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt //
MBh, 2, 23, 20.2 prahasann abravīd rājā saṃgrāme vigataklamaḥ //
MBh, 3, 58, 26.2 vane ghore mahārāja nāśayiṣyāmi te klamam //
MBh, 3, 60, 1.2 apakrānte nale rājan damayantī gataklamā /
MBh, 3, 155, 18.2 pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ //
MBh, 3, 160, 32.1 tataḥ svedaḥ klamas tandrī glāniś ca bhajate narān /
MBh, 3, 164, 43.1 na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ /
MBh, 3, 203, 28.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ /
MBh, 3, 247, 16.1 īrṣyāśokaklamāpetā mohamātsaryavarjitāḥ /
MBh, 3, 268, 39.1 saumitrir api nārācair dṛḍhadhanvā jitaklamaḥ /
MBh, 3, 273, 7.2 gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau //
MBh, 3, 298, 26.1 abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ /
MBh, 5, 51, 5.2 samartho balavān pārtho dṛḍhadhanvā jitaklamaḥ /
MBh, 5, 103, 17.1 so 'haṃ pakṣaikadeśena vahāmi tvāṃ gataklamaḥ /
MBh, 6, 76, 9.2 ye pāṇḍavānāṃ samare sahāyā jitaklamāḥ krodhaviṣaṃ vamanti //
MBh, 7, 15, 24.2 śarair anekasāhasraiḥ kṛtahasto jitaklamaḥ //
MBh, 7, 26, 5.2 sarvaśabdātigaḥ saṃkhye kṛtakarmā jitaklamaḥ //
MBh, 7, 57, 46.2 svāgataṃ vāṃ naraśreṣṭhāvuttiṣṭhetāṃ gataklamau /
MBh, 7, 75, 16.1 sa tāṃl labdhodakān snātāñ jagdhānnān vigataklamān /
MBh, 7, 110, 3.1 karṇo hi balavāñ śūro dṛḍhadhanvā jitaklamaḥ /
MBh, 7, 146, 14.1 tato duryodhanaḥ kruddho dṛḍhadhanvā jitaklamaḥ /
MBh, 7, 166, 10.1 sa rathī prathamo loke dṛḍhadhanvā jitaklamaḥ /
MBh, 9, 29, 15.1 vijeṣyāmo vayaṃ sarve viśrāntā vigataklamāḥ /
MBh, 9, 47, 19.1 tataḥ sa prayatā rājan vāgyatā vigataklamā /
MBh, 9, 60, 59.1 tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ /
MBh, 11, 8, 20.1 purāhaṃ tvarito yātaḥ sabhām aindrīṃ jitaklamaḥ /
MBh, 11, 18, 1.2 paśya mādhava putrānme śatasaṃkhyāñ jitaklamān /
MBh, 12, 54, 17.2 dāho mohaḥ śramaścaiva klamo glānistathā rujā /
MBh, 12, 164, 6.2 klamāpanayanārthaṃ sa pakṣābhyām abhyavījayat //
MBh, 12, 164, 17.1 ityuktaḥ prayayau rājan gautamo vigataklamaḥ /
MBh, 12, 164, 25.1 tataḥ sa prādravad vipro vismayād vigataklamaḥ /
MBh, 12, 165, 27.1 tasya pakṣāgravikṣepaiḥ klamaṃ vyapanayat khagaḥ /
MBh, 12, 178, 16.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ //
MBh, 12, 191, 8.2 apraharṣam anānandam aśokaṃ vigataklamam //
MBh, 12, 205, 23.1 kāmakrodhau pramādaśca lobhamohau bhayaṃ klamaḥ /
MBh, 12, 208, 2.1 janmamṛtyujarāduḥkhair vyādhibhir manasaḥ klamaiḥ /
MBh, 12, 235, 19.2 gṛhadharmarato vidvān dharmanityo jitaklamaḥ //
MBh, 12, 271, 34.1 paraṃ tu śuklaṃ vimalaṃ viśokaṃ gataklamaṃ sidhyati dānavendra /
MBh, 12, 271, 47.2 ṣaṣṭhasya varṇasya parā gatir yā siddhā viśiṣṭasya gataklamasya //
MBh, 12, 276, 4.1 vītamohaklamaṃ vipraṃ jñānatṛptaṃ jitendriyam /
MBh, 13, 72, 5.3 tathānyannāśubhaṃ kiṃcinna vyādhistatra na klamaḥ //
MBh, 13, 124, 5.1 arajāṃsi ca vastrāṇi dhārayantī gataklamā /
MBh, 15, 33, 11.2 api me jananī ceyaṃ śuśrūṣur vigataklamā /
MBh, 15, 41, 23.1 tāḥ śīlasattvasampannā vitamaskā gataklamāḥ /
Manusmṛti
ManuS, 7, 151.1 madhyaṃdine 'rdharātre vā viśrānto vigataklamaḥ /
ManuS, 7, 225.2 saṃviśet taṃ yathākālam uttiṣṭhec ca gataklamaḥ //
Rāmāyaṇa
Rām, Bā, 42, 20.2 kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ //
Rām, Ay, 86, 6.1 apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ /
Rām, Ki, 11, 4.2 krāmaty anudite sūrye vālī vyapagataklamaḥ //
Rām, Ki, 39, 4.1 khyātakarmāpadānāś ca balavanto jitaklamāḥ /
Rām, Su, 1, 74.2 prekṣyākāśe kapivaraṃ sahasā vigataklamam //
Rām, Yu, 81, 35.2 astreṣu śastreṣu jitaklamaśca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ //
Rām, Yu, 102, 36.1 atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya /
Saundarānanda
SaundĀ, 4, 11.2 klamāntare 'nyonyavinodanena salīlamanyonyam amīmadacca //
SaundĀ, 5, 26.1 tanniścitaṃ bhīklamaśugviyuktaṃ pareṣvanāyattamahāryamanyaiḥ /
SaundĀ, 10, 10.1 vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ /
SaundĀ, 15, 44.1 ṛtucakranivartācca kṣutpipāsāklamādapi /
SaundĀ, 16, 78.1 svaptavyamapyeva vicakṣaṇena kāyaklamo vāpi niṣevitavyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 13.1 tṛṣṇā kṣayaḥ pratamako raktapittaṃ śramaḥ klamaḥ /
AHS, Sū., 3, 41.2 jaṅgamā iva padminyo haranti dayitāḥ klamam //
AHS, Sū., 4, 2.1 adhovātasya rodhena gulmodāvartarukklamāḥ /
AHS, Sū., 5, 79.2 śramaklamaharaṃ rucyaṃ dīpanaṃ vastiśūlanut //
AHS, Sū., 6, 35.2 śramakṣuttṛṭklamaharaṃ pānakaṃ prīṇanaṃ guru //
AHS, Sū., 6, 139.2 tṛṣṇāśramaklamacchedi laghv iṣṭaṃ kaphavātayoḥ //
AHS, Sū., 7, 76.1 bhramaklamorudaurbalyabaladhātvindriyakṣayāḥ /
AHS, Sū., 13, 24.1 ālasyāpaktiniṣṭhīvamalasaṅgāruciklamāḥ /
AHS, Sū., 20, 29.2 pañcasu srotasāṃ śuddhiḥ klamanāśas triṣu kramāt //
AHS, Sū., 26, 46.1 klamo 'tiyogān mṛtyur vā durvānte stabdhatā madaḥ /
AHS, Śār., 1, 74.2 adyaśvaḥprasave glāniḥ kukṣyakṣiślathatā klamaḥ //
AHS, Śār., 2, 23.2 garbhāspando bhramatṛṣṇā kṛcchrād ucchvasanaṃ klamaḥ //
AHS, Śār., 5, 87.2 visarpamarmasaṃrodhahidhmāśvāsabhramaklamaiḥ //
AHS, Nidānasthāna, 2, 8.1 romaharṣo vinamanaṃ piṇḍikodveṣṭanaṃ klamaḥ /
AHS, Nidānasthāna, 2, 37.2 dāhādau punarante syus tandrāṣṭhīvavamiklamāḥ //
AHS, Nidānasthāna, 2, 79.1 deho laghur vyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavam avyathatvam /
AHS, Nidānasthāna, 3, 5.1 chardiścharditabaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ /
AHS, Nidānasthāna, 5, 33.1 kāsāsyaśoṣahṛnmūrdhasvarapīḍāklamānvitaḥ /
AHS, Nidānasthāna, 5, 41.2 pittāt tṛṣṇā bhramo mūrchā dāhaḥ svedo 'mlakaḥ klamaḥ //
AHS, Nidānasthāna, 5, 49.1 kaṇṭhauṣṭhajihvākārkaśyaṃ jihvāniṣkramaṇaṃ klamaḥ /
AHS, Nidānasthāna, 7, 25.1 klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ /
AHS, Nidānasthāna, 8, 20.1 praseko vaktravairasyam arucis tṛṭ klamo bhramaḥ /
AHS, Nidānasthāna, 16, 44.1 klamo 'ṅgaceṣṭāsaṅgaśca sasaṃtāpaḥ savedanaḥ /
AHS, Cikitsitasthāna, 22, 27.2 sparśaśītāḥ sukhasparśā ghnanti dāhaṃ rujaṃ klamam //
AHS, Kalpasiddhisthāna, 5, 13.1 vyajed ā klamanāśācca prāṇāyāmaṃ ca kārayet /
AHS, Utt., 35, 11.2 jihvāyāḥ śyāvatā stambho mūrchā trāsaḥ klamo vamiḥ //
AHS, Utt., 39, 23.1 tandrāśramaklamavalīpalitāmayavarjitāḥ /
AHS, Utt., 39, 52.1 atikrāntajarāvyādhitandrālasyaśramaklamaḥ /
AHS, Utt., 39, 120.2 śeṣaṃ pibet klamāpāye sthiratāṃ gata ojasi //
Bodhicaryāvatāra
BoCA, 9, 160.1 tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 184.2 agacchan kaṃcid adhvānam acetitapathaklamam //
Daśakumāracarita
DKCar, 2, 6, 158.1 pītvā cāpanītādhvaklamaḥ prahṛṣṭaḥ praklinnasakalagātraḥ sthito 'bhūt //
Kirātārjunīya
Kir, 3, 52.1 priyeṣu yaiḥ pārtha vinopapatter vicintyamānaiḥ klamam eti cetaḥ /
Kir, 8, 3.1 nivṛttavṛttorupayodharaklamaḥ pravṛttainirhrādivibhūṣaṇāravaḥ /
Kir, 9, 75.1 nidrāvinoditanitāntaratiklamānām āyāmimaṅgalaninādavibodhitānām /
Kir, 14, 57.1 ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam /
Kir, 18, 13.2 kṣeptukāmam avanau tam aklamaṃ niṣpipeṣa parirabhya vakṣasā //
Kumārasaṃbhava
KumSaṃ, 5, 19.1 klamaṃ yayau kandukalīlayāpi yā tayā munīnāṃ caritaṃ vyagāhyata /
KumSaṃ, 5, 86.2 ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte //
KumSaṃ, 8, 25.1 tasya jātu malayasthalīrate dhūtacandanalataḥ priyāklamam /
Kāvyādarśa
KāvĀ, 1, 99.1 utsaṅgaśayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ /
Liṅgapurāṇa
LiPur, 1, 39, 16.2 tāsāṃ prītirna ca dvandvaṃ na dveṣo nāsti ca klamaḥ //
LiPur, 1, 42, 5.2 tadaiva muniśārdūlaścotsasarja klamaṃ dvijaḥ //
LiPur, 1, 52, 42.2 na kṣudhā na klamaścāpi na jano mṛtyumāṃs tathā //
LiPur, 1, 92, 31.2 ramyopāntaklamahārabhavanaṃ phullābjeṣu bhramaravilasitam //
Matsyapurāṇa
MPur, 114, 78.2 na kṣudhā na klamo vāpi na duḥkhaṃ ca tathāvidham //
MPur, 161, 40.1 jarāśokaklamāpetāṃ niṣprakampāṃ śivāṃ sukhām /
Nāradasmṛti
NāSmṛ, 2, 20, 39.1 viṣaṃ vegaklamāpetaṃ sukhena yadi jīryate /
Suśrutasaṃhitā
Su, Sū., 11, 26.3 atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrchāḥ syurmaraṇaṃ vā //
Su, Sū., 13, 19.2 gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet /
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Sū., 45, 28.2 bhramaklamaparīteṣu tamake vamathau tathā //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 81.2 tṛṣṇāklamaharaṃ mastu laghu srotoviśodhanam //
Su, Sū., 45, 215.2 mukhavairasyadaurgandhyamalaśoṣaklamāpaham //
Su, Sū., 46, 437.1 tarpaṇaṃ mārdavakaraṃ śramaklamaharaṃ sukham /
Su, Sū., 46, 487.1 bhuktvā rājavadāsīta yāvadannaklamo gataḥ /
Su, Nid., 1, 35.2 udāne pittasaṃyukte mūrcchādāhabhramaklamāḥ //
Su, Nid., 1, 38.2 vyāne pittāvṛte dāho gātravikṣepaṇaṃ klamaḥ //
Su, Śār., 4, 49.1 indriyārtheṣvasaṃprāptirgauravaṃ jṛmbhaṇaṃ klamaḥ /
Su, Śār., 4, 51.2 klamaḥ sa iti vijñeya indriyārthaprabādhakaḥ //
Su, Cik., 24, 12.1 śirorujārtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ /
Su, Cik., 24, 40.1 śramaklamapipāsoṣṇaśītādīnāṃ sahiṣṇutā /
Su, Cik., 24, 49.2 kṣayatṛṣṇārucicchardiraktapittabhramaklamāḥ //
Su, Cik., 31, 33.2 syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ //
Su, Cik., 31, 47.1 chardyarditaḥ pipāsārtaḥ śrāntaḥ pānaklamānvitaḥ /
Su, Cik., 32, 24.2 mūrcchā bhrāntirdāhatṛṣṇe klamaśca kuryāttūrṇaṃ tatra śītaṃ vidhānam //
Su, Cik., 36, 18.2 atimātrau tathānāhaklamātīsārakārakau //
Su, Cik., 37, 66.2 dāhaklamapravāhārtikaraścātyanuvāsanaḥ //
Su, Cik., 37, 95.2 datto naiti klamotkleśau bhṛśaṃ cāratimāvahet //
Su, Cik., 39, 32.2 yānayānena labhate chardimūrcchābhramaklamān //
Su, Cik., 40, 66.2 atiyogānmukhe pākaḥ śoṣatṛṣṇāruciklamāḥ //
Su, Utt., 15, 19.1 viśuddhavarṇamakliṣṭaṃ kriyāsvakṣi gataklamam /
Su, Utt., 39, 105.2 balakṣayastṛṣā śoṣastandrānidrābhramaklamāḥ //
Su, Utt., 40, 173.1 tasyotpattau vidāho 'nne sadanālasyatṛṭklamāḥ /
Su, Utt., 43, 7.1 tṛṣṇoṣādāhacoṣāḥ syuḥ paittike hṛdayaklamaḥ /
Su, Utt., 43, 10.1 bhramaklamau sādaśoṣau jñeyāsteṣām upadravāḥ /
Su, Utt., 44, 13.2 śophastathā kaṇṭhagato 'balatvaṃ mūrcchā klamo hṛdyavapīḍanaṃ ca //
Su, Utt., 64, 84.3 tathānnaśraddhāyāṃ klamaparigame kukṣau ca śithile /
Viṣṇupurāṇa
ViPur, 5, 1, 48.2 klamatandrībhayakrodhakāmādibhirasaṃyutaḥ //
Viṣṇusmṛti
ViSmṛ, 13, 5.1 viṣaṃ vegaklamāpetaṃ sukhena yadi jīryate /
Abhidhānacintāmaṇi
AbhCint, 2, 231.2 dainyaṃ kārpaṇyaṃ śramastu klamaḥ kleśaḥ pariśramaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 19.2 svapārṣṇināpīḍya gudaṃ tato 'nilaṃ sthāneṣu ṣaṭsūnnamayej jitaklamaḥ //
BhāgPur, 2, 4, 16.2 vindanti hi brahmagatiṃ gataklamāstasmai subhadraśravase namo namaḥ //
BhāgPur, 4, 26, 11.2 kṛtasnānocitāhāraḥ saṃviveśa gataklamaḥ //
Bhāratamañjarī
BhāMañj, 1, 118.1 tadvinirmitameghaughavṛṣṭinaṣṭātapaklamāḥ /
BhāMañj, 5, 502.2 pratīkṣamāṇā sā tasthau prauḍhatāpaklamārditā //
BhāMañj, 13, 494.2 mṛgānusārī sucirātsa dhanvī klamamāyayau //
BhāMañj, 13, 1390.2 gataklamaḥ kṣaṇaṃ tasthau munirvismayaniścalaḥ //
BhāMañj, 13, 1524.1 gataklamo nivṛttaśca pīyūṣairiva pūritaḥ /
Garuḍapurāṇa
GarPur, 1, 147, 86.1 deho laghurvyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam /
GarPur, 1, 148, 5.2 charditaś chardibaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ //
GarPur, 1, 154, 11.2 kaṇṭhoṣṭhatālukārkaśyājjihvāniṣkramaṇe klamaḥ //
GarPur, 1, 156, 25.2 klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ //
GarPur, 1, 162, 31.2 vātottānaḥ klamaḥ śīghramunnametpīḍitāṃ tanum //
Kathāsaritsāgara
KSS, 1, 2, 57.2 śītakāle nidāghe ca snānakleśaklamāpaham //
KSS, 1, 6, 113.2 śirīṣasukumārāṅgī krīḍantī klamamabhyagāt //
KSS, 3, 4, 101.2 svacchaśītāmbusarasā mārgeṇādhvaklamacchidā //
KSS, 3, 5, 8.1 tataḥ sa bubudhe rājā tatprasādahṛtaklamaḥ /
KSS, 5, 2, 70.1 śaktidevo 'pi samprāpa vismṛtādhvaklamo mudam /
Narmamālā
KṣNarm, 1, 49.2 dūrādhvaklamasocchvāsāt kurvāṇaṃ vikṛtīrmukhe //
KṣNarm, 1, 49.2 dūrādhvaklamasocchvāsāt kurvāṇaṃ vikṛtīrmukhe //
KṣNarm, 2, 66.2 vadantī sarvagātreṣu śūlaṃ sāpyakarotklamam //
Nibandhasaṃgraha
Rasaratnākara
RRĀ, R.kh., 10, 57.2 nidrāṃ tandrāṃ klamaṃ dāhaṃ saphenaṃ lomaharṣaṇam //
Rājanighaṇṭu
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 183.2 pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
RājNigh, Kṣīrādivarga, 55.1 takraṃ tridoṣaśamanaṃ rucidīpanīyaṃ rucyaṃ vamiśramaharaṃ klamahāri mastu /
RājNigh, Śālyādivarga, 90.2 śvāsordhvakāsaklamapīnasānāṃ karoti nāśaṃ baladīpanatvam //
Skandapurāṇa
SkPur, 15, 12.3 jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā //
Ānandakanda
ĀK, 1, 6, 107.2 klamaḥ kampaḥ śakṛnmūtrarodhanaṃ śūlavepathuḥ //
ĀK, 1, 17, 64.2 śramaḥ klamaśca vamanaṃ śirastodaḥ śirobhramaḥ //
Āryāsaptaśatī
Āsapt, 2, 226.2 jaghanabharaklamakūṇitanayanam idaṃ harati gatam asyāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3.4, 2.2 indriyārtheṣvasaṃvittir gauravaṃ jṛmbhaṇaṃ klamaḥ /
Śyainikaśāstra
Śyainikaśāstra, 7, 8.1 śucihaṃsodaracinīpānakena hataklamaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 35.2 vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana //
Bhāvaprakāśa
BhPr, 7, 3, 67.1 vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim /
Caurapañcaśikā
CauP, 1, 4.1 adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālim /
CauP, 1, 21.1 adyāpi tāṃ cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ /
CauP, 1, 44.2 kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 80.1 mukhe nāḍī yadā nāsti madhye śaityaṃ bahiḥ klamaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 158.1 na ca me kāyaklamo na cetasi klamo 'bhūt //
SDhPS, 11, 158.1 na ca me kāyaklamo na cetasi klamo 'bhūt //
SDhPS, 15, 78.1 mā ca yūyaṃ putrāḥ śociṣṭa mā ca klamam āpadhvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 55.2 kṣāntiyuktastapastaptvā bhaviṣyasi gataklamaḥ //
Yogaratnākara
YRā, Dh., 297.1 aśuddho daradaḥ kuryād āndhyaṃ kṣaiṇyaṃ klamaṃ bhramam /