Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 56, 6.2 bhrātṝṇāṃ kleśam āyātaṃ gatavān vai paraṃtapaḥ /
MBh, 1, 56, 9.2 anarhaḥ paramaṃ kleśaṃ soḍhavān sa yudhiṣṭhiraḥ //
MBh, 1, 71, 42.3 na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi //
MBh, 1, 138, 29.2 kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam /
MBh, 1, 147, 18.1 tvayi tvaroge nirmukte kleśād asmāt sabāndhave /
MBh, 1, 197, 29.16 praṇatārtiharo yogī keśavaḥ kleśanāśanaḥ /
MBh, 1, 210, 2.19 cintayāmāsa deveśaṃ keśavaṃ kleśanāśanam /
MBh, 2, 45, 13.2 kleśānmumukṣuḥ parajān sa vai puruṣa ucyate //
MBh, 2, 64, 11.1 kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata /
MBh, 2, 70, 20.2 jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm //
MBh, 3, 2, 9.2 duḥkhānvitān imān kleśair nāhaṃ yoktum ihotsahe //
MBh, 3, 2, 46.1 tyajeta saṃcayāṃs tasmāt tajjaṃ kleśaṃ saheta kaḥ /
MBh, 3, 6, 19.1 kleśais tīvrair yujyamānaḥ sapatnaiḥ kṣamāṃ kurvan kālam upāsate yaḥ /
MBh, 3, 13, 104.1 evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ /
MBh, 3, 34, 23.1 yasya dharmo hi dharmārthaṃ kleśabhāṅna sa paṇḍitaḥ /
MBh, 3, 36, 18.2 kleśāṃs titikṣase rājan nānyaḥ kaścit praśaṃsati //
MBh, 3, 49, 7.1 yo 'sau gacchati tejasvī bahūn kleśān acintayan /
MBh, 3, 139, 22.2 kālena mahatā kleśād brahmādhigatam uttamam //
MBh, 3, 141, 5.1 rathair aśvaiś ca ye cānye viprāḥ kleśāsahāḥ pathi /
MBh, 3, 146, 34.1 saṃsmaran vividhān kleśān duryodhanakṛtān bahūn /
MBh, 3, 155, 9.1 sukhodarkam imaṃ kleśam acirād bharatarṣabha /
MBh, 3, 155, 13.1 tato yudhiṣṭhiro rājā bahūn kleśān vicintayan /
MBh, 3, 158, 57.1 tvaṃ cāpyebhir hataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate /
MBh, 3, 181, 19.2 sarvātiśaṅkinaś caiva saṃvṛttāḥ kleśabhāginaḥ /
MBh, 3, 181, 41.2 mā bhūd viśaṅkā tava kauravendra dṛṣṭvātmanaḥ kleśam imaṃ sukhārha //
MBh, 3, 187, 36.1 yacca kiṃcit tvayā prāptaṃ mayi kleśātmakaṃ dvija /
MBh, 3, 202, 15.1 jñānamūlātmakaṃ kleśam ativṛttasya mohajam /
MBh, 3, 224, 5.2 prāpnuvanti ciraṃ kleśaṃ yathā tvam asitekṣaṇe //
MBh, 3, 232, 12.2 śatroś ca mokṣaṇaṃ kleśāt trīṇi caikaṃ ca tat samam //
MBh, 3, 251, 17.2 alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśam upāsitum //
MBh, 3, 253, 13.1 ko hīdṛśānām arimardanānāṃ kleśakṣamāṇām aparājitānām /
MBh, 3, 255, 37.2 yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ /
MBh, 3, 257, 1.2 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam /
MBh, 3, 279, 9.3 kathaṃ tvanarhā vanavāsam āśrame sahiṣyate kleśam imaṃ sutā tava //
MBh, 3, 295, 1.2 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam /
MBh, 3, 295, 2.2 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam /
MBh, 3, 295, 6.2 kleśam ārchanta vipulaṃ sukhodarkaṃ paraṃtapāḥ //
MBh, 4, 17, 6.1 evaṃ bahuvidhaiḥ kleśaiḥ kliśyamānāṃ ca bhārata /
MBh, 4, 19, 11.2 pāṇḍaveyāṃśca samprāpto mama kleśo hyariṃdama //
MBh, 5, 1, 12.2 kleśān asahyāṃśca titikṣamāṇair yathoṣitaṃ tad viditaṃ ca sarvam //
MBh, 5, 20, 10.2 araṇye vividhāḥ kleśāḥ samprāptāstaiḥ sudāruṇāḥ //
MBh, 5, 24, 7.2 tvaṃ ced imaṃ sarvadharmopapannaḥ prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam //
MBh, 5, 26, 27.1 jānāsi tvaṃ kleśam asmāsu vṛttaṃ tvāṃ pūjayan saṃjayāhaṃ kṣameyam /
MBh, 5, 31, 14.1 evaṃ pūrvāparān kleśān atitikṣanta pāṇḍavāḥ /
MBh, 5, 34, 33.1 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā /
MBh, 5, 34, 83.2 gauravāt tava rājendra bahūn kleśāṃstitikṣati //
MBh, 5, 39, 61.1 atikleśena ye 'rthāḥ syur dharmasyātikrameṇa ca /
MBh, 5, 54, 14.3 matkṛte duḥkham āpannaṃ kleśaṃ prāptam anantakam //
MBh, 5, 93, 44.2 gurutvaṃ bhavati prekṣya bahūn kleśāṃs titikṣmahe //
MBh, 5, 104, 2.2 suhṛdāṃ kleśadātāraṃ dviṣatāṃ harṣavardhanam //
MBh, 5, 157, 13.1 rāṣṭrāt pravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 166, 19.1 ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ /
MBh, 6, BhaGī 12, 5.1 kleśo 'dhikatarasteṣāmavyaktāsaktacetasām /
MBh, 6, BhaGī 18, 8.1 duḥkhamityeva yatkarma kāyakleśabhayāttyajet /
MBh, 6, 84, 25.2 tribhiḥ śarair adīnātmā smaran kleśaṃ purātanam //
MBh, 6, 108, 23.2 balavān buddhimāṃścaiva jitakleśo yudhāṃ varaḥ //
MBh, 6, 113, 14.2 kleśān kṛtān saputreṇa tvayā pūrvaṃ narādhipa //
MBh, 7, 30, 10.2 akampayaṃstvanīkāni smarantaḥ kleśam ātmanaḥ //
MBh, 7, 59, 9.2 kleśāṃśca vividhān kṛṣṇa sarvāṃstān api vettha naḥ //
MBh, 7, 107, 9.1 tato bhīmaḥ smaran kleśān akṣadyūte vane 'pi ca /
MBh, 7, 120, 85.1 rājyaprepsuḥ savyasācī kurūṇāṃ smaran kleśān dvādaśavarṣavṛttān /
MBh, 8, 1, 8.1 cintayantaś ca pārthānāṃ tān kleśān dyūtakāritān /
MBh, 9, 32, 43.2 prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ //
MBh, 9, 55, 33.1 prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ /
MBh, 9, 62, 41.2 anye ca bahavaḥ kleśāstvaśaktair iva nityadā //
MBh, 11, 4, 5.1 yonidvāram upāgamya bahūn kleśān samṛcchati /
MBh, 11, 18, 20.2 dyūtakleśān anusmṛtya draupadyā coditena ca //
MBh, 12, 26, 28.2 ta eva sukham edhante madhyaḥ kleśena yujyate //
MBh, 12, 67, 9.1 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā /
MBh, 12, 98, 8.1 yo bhūtāni dhanajyānād vadhāt kleśācca rakṣati /
MBh, 12, 153, 3.2 ajñānāt kleśam āpnoti tathāpatsu nimajjati //
MBh, 12, 154, 13.1 adāntaḥ puruṣaḥ kleśam abhīkṣṇaṃ pratipadyate /
MBh, 12, 171, 41.1 atikleśān sahāmīha nāhaṃ budhyāmyabuddhimān /
MBh, 12, 174, 2.3 sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate //
MBh, 12, 174, 3.1 durbhikṣād eva durbhikṣaṃ kleśāt kleśaṃ bhayād bhayam /
MBh, 12, 174, 3.1 durbhikṣād eva durbhikṣaṃ kleśāt kleśaṃ bhayād bhayam /
MBh, 12, 188, 14.1 anirvedo gatakleśo gatatandrīr amatsaraḥ /
MBh, 12, 191, 7.1 abhayaṃ cānimittaṃ ca na ca kleśabhayāvṛtam /
MBh, 12, 204, 16.2 jñānadagdhaistathā kleśair nātmā sambadhyate punaḥ //
MBh, 12, 211, 23.1 anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarāmayaḥ /
MBh, 12, 212, 17.2 nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho mataḥ //
MBh, 12, 263, 26.3 phalānyevāyam aśnātu kāyakleśavivarjitaḥ //
MBh, 12, 277, 43.1 arthāṃśca durlabhāṃlloke kleśāṃśca sulabhāṃstathā /
MBh, 12, 286, 24.1 ayojayitvā kleśena janaṃ plāvya ca duṣkṛtam /
MBh, 12, 287, 35.1 vistarāḥ kleśasaṃyuktāḥ saṃkṣepāstu sukhāvahāḥ /
MBh, 12, 309, 22.2 iha kleśāya tapase pretya tvanupamaṃ sukham //
MBh, 12, 309, 87.2 tataḥ kleśam avāpnoti paratreha tathaiva ca //
MBh, 12, 316, 52.2 jñānena vividhān kleśān ativṛttasya mohajān /
MBh, 12, 318, 40.1 kleśāḥ pratinivartante keṣāṃcid asamīkṣitāḥ /
MBh, 12, 318, 47.1 putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ /
MBh, 12, 318, 47.2 kiṃ nu syācchāśvataṃ sthānam alpakleśaṃ mahodayam //
MBh, 13, 10, 70.2 mahān kleśo hi bhavati tasmānnopadiśet kvacit //
MBh, 13, 40, 14.1 vācā vā vadhabandhair vā kleśair vā vividhaistathā /
MBh, 13, 76, 6.2 dattvā tamaḥ praviśati dvijaṃ kleśena yojayet //
MBh, 13, 76, 7.2 kleśair vipraṃ yo 'phalaiḥ saṃyunakti tasyāvīryāścāphalāścaiva lokāḥ //
MBh, 13, 112, 33.1 yamasya puruṣaiḥ kleśaṃ yamasya puruṣair vadham /
MBh, 13, 112, 33.2 duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati //
MBh, 13, 112, 91.2 bahūn kleśān samāsādya saṃsārāṃścaiva viṃśatim //
MBh, 14, 49, 19.2 kleśena yāti mahatā vinaśyatyantarāpi vā //
MBh, 15, 10, 12.2 śūraḥ kleśasahaścaiva priyaśca tava mānavaḥ //