Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Nid., 7, 20.2 na sa taddhetukaḥ kleśo na hyasti kṛtakṛtyatā //
Mahābhārata
MBh, 3, 255, 37.2 yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ /
MBh, 4, 19, 11.2 pāṇḍaveyāṃśca samprāpto mama kleśo hyariṃdama //
MBh, 6, BhaGī 12, 5.1 kleśo 'dhikatarasteṣāmavyaktāsaktacetasām /
MBh, 6, 108, 23.2 balavān buddhimāṃścaiva jitakleśo yudhāṃ varaḥ //
MBh, 12, 188, 14.1 anirvedo gatakleśo gatatandrīr amatsaraḥ /
MBh, 12, 211, 23.1 anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarāmayaḥ /
MBh, 12, 212, 17.2 nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho mataḥ //
MBh, 12, 318, 47.1 putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ /
MBh, 13, 10, 70.2 mahān kleśo hi bhavati tasmānnopadiśet kvacit //
Rāmāyaṇa
Rām, Ay, 2, 12.2 gatakleśo bhaviṣyāmi sute tasmin niveśya vai //
Saundarānanda
SaundĀ, 14, 37.1 na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ /
Bodhicaryāvatāra
BoCA, 5, 44.2 asamprajanyakleśo'pi vṛddhiṃ caivaṃ gamiṣyati //
BoCA, 8, 176.1 aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate /
BoCA, 9, 31.1 māyopamatve'pi jñāte kathaṃ kleśo nivartate /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 254.2 sakleśaḥ ko nu viśvasyād dāreṣu ca pareṣu ca //
BKŚS, 24, 56.2 maraṇābhyadhikakleśo mānabhaṅgo hi māninām //
Daśakumāracarita
DKCar, 2, 5, 58.1 kimiti cirasthitikleśo 'nubhūyate //
DKCar, 2, 8, 55.0 aṣṭame 'sya senāpatisakhasya vikramacintākleśaḥ //
Harṣacarita
Harṣacarita, 1, 68.1 mahatāṃ copari nipatann aṇur api sṛṇiriva kariṇāṃ kleśaḥ kadarthanāyālam //
Kumārasaṃbhava
KumSaṃ, 5, 86.2 ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte //
Liṅgapurāṇa
LiPur, 1, 86, 112.1 śarīre sati vai kleśaḥ so'vidyāṃ saṃtyajedbudhaḥ /
Matsyapurāṇa
MPur, 154, 339.2 atastatprāptaye kleśaḥ sa vāpyatrāphalastava //
Suśrutasaṃhitā
Su, Cik., 36, 9.1 hrasve tvaṇusrotasi ca kleśo bastiśca pūrvavat /
Su, Cik., 36, 16.1 kālātikramaṇāt kleśo vyādhiścābhipravardhate /
Su, Utt., 61, 16.2 pralāpaḥ kūjanaṃ kleśaḥ pratyekaṃ tu bhavediha //
Viṣṇupurāṇa
ViPur, 1, 22, 52.2 apuṇyapuṇyo parame kṣīṇakleśo 'tinirmalaḥ //
ViPur, 6, 2, 26.1 tasyārjane mahān kleśaḥ pālane ca dvijottamāḥ /
ViPur, 6, 2, 36.2 dharmasaṃsādhane kleśo dvijātīnāṃ kṛtādiṣu //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 4.1, 18.1 kas tarhi vicchinnaḥ prasuptas tanur udāro vā kleśa iti //
YSBhā zu YS, 2, 6.1, 1.1 puruṣo dṛkśaktir buddhir darśanaśaktir ity etayor ekasvarūpāpattir ivāsmitā kleśa ucyate //
YSBhā zu YS, 2, 9.1, 5.1 yathā cāyam atyantamūḍheṣu dṛśyate kleśas tathā viduṣo 'pi vijñātapūrvāparāntasya rūḍhaḥ //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
Śatakatraya
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 231.2 dainyaṃ kārpaṇyaṃ śramastu klamaḥ kleśaḥ pariśramaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 1.3 nirvikāro gatakleśaḥ sukhenaivopaśāmyati //
Aṣṭāvakragīta, 18, 60.2 mahāhrada ivākṣobhyo gatakleśaḥ suśobhate //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 6.2 amuṣya durbhagatvaṃ vā kleśo vā karmabhiḥ kutaḥ //
BhāgPur, 3, 31, 6.2 mūrchām āpnoty urukleśas tatratyaiḥ kṣudhitair muhuḥ //
BhāgPur, 11, 14, 30.1 na tathāsya bhavet kleśo bandhaś cānyaprasaṅgataḥ /
Garuḍapurāṇa
GarPur, 1, 88, 9.2 mṛtasya narakaṃ tyaktvā kleśa evānyajanmani //
GarPur, 1, 153, 4.2 āśu kleśo 'sya lāvaṇyaprasekārucayaḥ kramāt //
GarPur, 1, 161, 19.1 nidrā kleśo 'ruciḥ śvāsaḥ kāśaḥ śuklatvagāditā /
Kathāsaritsāgara
KSS, 3, 1, 81.2 uvāca sahyate kleśo rājabhiḥ kāryadarśibhiḥ //
KSS, 3, 2, 115.2 soḍho devyāpi hi kleśa iti rājāpyabhāṣata //
Rasārṇava
RArṇ, 18, 188.1 manasā rasasiddhistu tathā kleśo mayā kṛtaḥ /
Āryāsaptaśatī
Āsapt, 2, 160.2 laghur iva vittavināśakleśo janahāsyatā mahatī //
Gheraṇḍasaṃhitā
GherS, 5, 77.2 na ca rogo na ca kleśa ārogyaṃ ca dine dine //
Kokilasaṃdeśa
KokSam, 1, 3.2 ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ //
KokSam, 1, 59.2 prasthātuṃ tvaṃ punarapi sakhe prakramethāḥ prabhāte svātmakleśaḥ suhṛdupakṛtau tvādṛśānāṃ sukhāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 27.2 vṛthā kleśaśca me jāto na kiṃcit sādhitaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 50, 44.1 vṛthā kleśaśca jāyeta brāhmaṇe hyagnihotriṇi /
SkPur (Rkh), Revākhaṇḍa, 72, 5.2 ayuktamidamasmākaṃ dvija kleśo na śāmyati //
SkPur (Rkh), Revākhaṇḍa, 97, 117.1 vṛthā kleśo 'dya me jāta iti matvā papāta ha /
SkPur (Rkh), Revākhaṇḍa, 98, 9.3 vṛthā kleśo bhavedasyāḥ prabhāyāḥ parameśvara //