Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 3.0 darśādūrdhvam ā darśādeko māsaḥ yatra kvaca dine'pyāhite garbhe sa eko māso gaṇayitavyaḥ //
Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
Aitareyabrāhmaṇa
AB, 3, 13, 4.0 sve vai sa tat some 'kalpayat tasmād yatra kva ca yajamānavaśo bhavati kalpata eva yajño 'pi //
AB, 4, 20, 19.0 tasmād yatra kva ca dūrohaṇaṃ roheddhaṃsavatyaiva rohet //
AB, 8, 3, 5.0 eṣa ha vāva kṣatriyayajñaḥ samṛddho yo bṛhatpṛṣṭhas tasmād yatra kvaca kṣatriyo yajeta bṛhad eva tatra pṛṣṭhaṃ syāt tatsamṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Atharvaveda (Paippalāda)
AVP, 1, 107, 4.2 apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ā babhūva //
Atharvaveda (Śaunaka)
AVŚ, 9, 9, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
AVŚ, 9, 9, 17.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 10, 2, 2.2 jaṅghe nirṛtya ny adadhuḥ kva svij jānunoḥ saṃdhī ka u tac ciketa //
AVŚ, 10, 7, 1.2 kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyam asya pratiṣṭhitam //
AVŚ, 10, 7, 1.2 kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyam asya pratiṣṭhitam //
AVŚ, 10, 7, 4.1 kva prepsan dīpyata ūrdhvo agniḥ kva prepsan pavate mātariśvā /
AVŚ, 10, 7, 4.1 kva prepsan dīpyata ūrdhvo agniḥ kva prepsan pavate mātariśvā /
AVŚ, 10, 7, 5.1 kvārdhamāsāḥ kva yanti māsāḥ saṃvatsareṇa saha saṃvidānāḥ /
AVŚ, 10, 7, 5.1 kvārdhamāsāḥ kva yanti māsāḥ saṃvatsareṇa saha saṃvidānāḥ /
AVŚ, 10, 7, 6.1 kva prepsantī yuvatī virūpe ahorātre dravataḥ saṃvidāne /
AVŚ, 10, 8, 7.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ kva tad babhūva //
AVŚ, 10, 8, 39.2 yatrātiṣṭhann ekapatnīḥ parastāt kvevāsīn mātariśvā tadānīm //
AVŚ, 10, 8, 41.2 sāmnā ye sāma saṃvidur ajas tad dadṛśe kva //
AVŚ, 13, 1, 41.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 14, 1, 14.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
AVŚ, 14, 1, 14.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 3.0 yad enam āha vrātya kvāvātsīr iti patha eva tena devayānān avarunddhe //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 17, 3.0 yatra kva caivainau gṛhṇīyād ity etad aparam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 27, 6.3 pari sarvebhyo jñātibhyaḥ pariṣītaḥ kveṣyasi /
BhārGS, 3, 19, 5.0 yatra kva cendhanam agnāv ādadhyāt svāhākāreṇādadhātīti vijñāyate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 17.0 yatra kva ca juhotīti codayed adhvaryur eva juhvājyenāhavanīye juhuyāt //
BhārŚS, 1, 1, 19.0 yatra kva copatiṣṭhate 'numantrayata iti codayed yajamāna eva tat kuryāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.8 yatra kvacaiti tad eva pratitiṣṭhaty evaṃ vidvān //
BĀU, 1, 3, 8.1 te hocuḥ kva nu so 'bhūd yo na ittham asakteti /
BĀU, 2, 1, 16.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūt kuta etad āgād iti /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 3, 1.6 taṃ yadā lokānām antān apṛcchāma athainam abrūma kva pārikṣitā abhavann iti /
BĀU, 3, 3, 1.7 kva pārikṣitā abhavan /
BĀU, 3, 3, 1.8 sa tvā pṛcchāmi yājñavalkya kva pārikṣitā abhavann iti //
BĀU, 3, 3, 2.4 kva nv aśvamedhayājino gacchantīti /
BĀU, 4, 2, 1.4 evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti /
Chāndogyopaniṣad
ChU, 2, 24, 2.1 kva tarhi yajamānasya loka iti /
ChU, 6, 2, 3.7 tasmād yatra kva ca śocati svedate vā puruṣas tejasa eva tad adhy āpo jāyante //
ChU, 6, 8, 4.1 tasya kva mūlaṃ syād anyatrānnāt /
ChU, 6, 8, 6.1 tasya kva mūlaṃ syād anyatrādbhyaḥ /
Gopathabrāhmaṇa
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 3, 16, 8.0 kva cit sthitā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 9, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 9, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 17, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 17, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 53, 8.2 sābravīt kvedam bhaviṣyatīti /
JUB, 1, 53, 10.1 sābravīt kvedam bhaviṣyatīti /
JUB, 2, 12, 1.1 yatro ha vai kva caitā devatā nispṛśanti na haiva tatra kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 4, 23, 7.2 sa aikṣata kva nu ma uttānāya śayānāyemā devatā baliṃ hareyur iti //
Jaiminīyabrāhmaṇa
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 60, 4.0 kva hy eṣa naśyet //
JB, 1, 170, 3.0 tad yat prathamam apairayaṃs tasmin vyavadanta kvedaṃ bhaviṣyatīti //
JB, 1, 233, 12.0 kva hi tad āpsyati yad ito 'nāptvā praiti //
JB, 1, 234, 3.0 tad āhuḥ kuto yajñam atathāḥ kvainaṃ pratyatiṣṭhipa iti //
JB, 1, 234, 11.0 sa hovācodgātaḥ kva yajñaṃ pratyatiṣṭhipaḥ kva yajamānaṃ kvāsya paśūn iti //
JB, 1, 234, 11.0 sa hovācodgātaḥ kva yajñaṃ pratyatiṣṭhipaḥ kva yajamānaṃ kvāsya paśūn iti //
JB, 1, 234, 11.0 sa hovācodgātaḥ kva yajñaṃ pratyatiṣṭhipaḥ kva yajamānaṃ kvāsya paśūn iti //
JB, 1, 311, 7.0 tāni yatra kva cānupariplaveraṃs tāni tṛceṣv eva kalpayen naikarceṣu //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 27.0 tad āhur yat pañca prayājāḥ ṣaḍ ṛtavaḥ kvaitaṃ ṣaṣṭham ṛtuṃ yajatīti //
KauṣB, 7, 12, 29.0 tad yatra kvacārdharcenoparamet //
Kāṭhakasaṃhitā
KS, 9, 16, 52.0 kva stha kathaṃ vo havyaṃ vakṣyāma iti //
KS, 11, 6, 74.0 atha kva kṣatram iti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 57.0 te 'bruvaṃs tad vayaṃ devā imaḥ kvāyaṃ manuṣyo gamiṣyatīti //
MS, 1, 9, 3, 25.0 so 'manyata kva hoṣyāmīti //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 6, 3, 11.0 yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ chando 'nuṣṭub iti //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 14, 1, 12.0 dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti kva te tato bhavanti pra rājan pakṣiṇaḥ patanty avāpakṣāḥ padyante //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 3, 7, 2.3 utūla parimīḍho 'si parimīḍhaḥ kva gamiṣyasīti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 1.1 karavīradaṇḍam utthāpya devavratair abhijuhuyād anugānaśastena hastagatena yatra kva ca gacchati sarvatra hāsya svasti bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 9.3 kvāsaḥ /
TB, 2, 1, 2, 12.6 kvāha tatas tad bhavatīty āhuḥ /
TB, 2, 1, 4, 5.2 atha kva dve āhutī bhavata iti /
TB, 2, 2, 3, 7.1 kva stha /
TB, 2, 2, 3, 7.2 kva vaḥ sadbhyo havyaṃ vakṣyāma iti /
Taittirīyasaṃhitā
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
Taittirīyāraṇyaka
TĀ, 5, 1, 4.7 yatra kva ca khanāma /
TĀ, 5, 1, 4.9 tasmād upadīkā yatra kva ca khananti /
Āpastambadharmasūtra
ĀpDhS, 2, 1, 13.0 yatra kva cāgnim upasamādhāsyan syāt tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir avokṣyāgnim upasamindhyāt //
ĀpDhS, 2, 7, 13.2 vrātya kvāvātsīr iti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 32.0 kva sya vīras tīvrasyābhivayasa iti madhyaṃdino vighanena abhicaran //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 4, 5, 1, 7.1 tad āhuḥ kvejāno 'bhūd iti /
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 10, 1, 3, 3.1 sa mṛtyur devān abravīt kva nu so 'bhūd yo no 'sṛṣṭeti /
ŚBM, 10, 6, 5, 3.11 sa eṣo 'psu pratiṣṭhito yatra kva caiti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 15.0 taṃ hovācājātaśatruḥ kvaiṣa etad bālāke puruṣo 'śayiṣṭa yatraitad abhūt yata etad āgād iti //
Ṛgveda
ṚV, 1, 34, 9.1 kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ /
ṚV, 1, 34, 9.1 kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ /
ṚV, 1, 35, 7.2 kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna //
ṚV, 1, 38, 2.1 kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ /
ṚV, 1, 38, 2.2 kva vo gāvo na raṇyanti //
ṚV, 1, 38, 3.1 kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā /
ṚV, 1, 38, 3.1 kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā /
ṚV, 1, 38, 3.2 kvo viśvāni saubhagā //
ṚV, 1, 105, 4.2 kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī //
ṚV, 1, 105, 5.2 kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī //
ṚV, 1, 161, 4.1 cakṛvāṃsa ṛbhavas tad apṛcchata kved abhūd yaḥ sya dūto na ājagan /
ṚV, 1, 161, 12.1 saṃmīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ /
ṚV, 1, 164, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
ṚV, 1, 164, 17.2 sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ //
ṚV, 1, 165, 6.1 kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye /
ṚV, 1, 168, 6.1 kva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya /
ṚV, 1, 168, 6.1 kva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya /
ṚV, 2, 33, 7.1 kva sya te rudra mṛḍayākur hasto yo asti bheṣajo jalāṣaḥ /
ṚV, 3, 30, 3.2 yad ugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi //
ṚV, 3, 62, 1.2 kva tyad indrāvaruṇā yaśo vāṃ yena smā sinam bharathaḥ sakhibhyaḥ //
ṚV, 4, 51, 6.1 kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām /
ṚV, 5, 30, 1.1 kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām /
ṚV, 5, 61, 2.1 kva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya /
ṚV, 5, 61, 2.1 kva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya /
ṚV, 6, 16, 17.1 yatra kva ca te mano dakṣaṃ dadhasa uttaram /
ṚV, 6, 63, 1.1 kva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān /
ṚV, 7, 88, 5.1 kva tyāni nau sakhyā babhūvuḥ sacāvahe yad avṛkam purā cit /
ṚV, 8, 1, 7.1 kveyatha kved asi purutrā ciddhi te manaḥ /
ṚV, 8, 1, 7.1 kveyatha kved asi purutrā ciddhi te manaḥ /
ṚV, 8, 7, 20.1 kva nūnaṃ sudānavo madathā vṛktabarhiṣaḥ /
ṚV, 8, 64, 7.1 kva sya vṛṣabho yuvā tuvigrīvo anānataḥ /
ṚV, 8, 100, 10.2 catasra ūrjaṃ duduhe payāṃsi kva svid asyāḥ paramaṃ jagāma //
ṚV, 10, 34, 10.1 jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit /
ṚV, 10, 40, 14.1 kva svid adya katamāsv aśvinā vikṣu dasrā mādayete śubhas patī /
ṚV, 10, 51, 2.2 kvāha mitrāvaruṇā kṣiyanty agner viśvāḥ samidho devayānīḥ //
ṚV, 10, 85, 15.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
ṚV, 10, 85, 15.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
ṚV, 10, 86, 22.2 kva sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ //
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
ṚV, 10, 168, 3.2 apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 13.4 yatra kva ca yajño 'gāt tato mā draviṇam aṣṭu /
Aṣṭasāhasrikā
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
Aṣṭādhyāyī
Buddhacarita
BCar, 6, 28.1 vimānaśayanārhaṃ hi saukumāryamidaṃ kva ca /
BCar, 6, 28.2 kharadarbhāṅkuravatī tapovanamahī kva ca //
BCar, 6, 45.2 tasyā niṣphalayatnāyāḥ kvāhaṃ mātuḥ kva sā mama //
BCar, 6, 45.2 tasyā niṣphalayatnāyāḥ kvāhaṃ mātuḥ kva sā mama //
BCar, 8, 9.2 kva rājaputraḥ purarāṣṭranandano hṛtastvayāsāviti pṛṣṭhato 'nvayuḥ //
BCar, 8, 32.1 niśi prasuptāmavaśāṃ vihāya māṃ gataḥ kva sa chandaka manmanorathaḥ /
BCar, 9, 48.2 śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ //
BCar, 9, 48.2 śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ //
BCar, 10, 12.2 vijñāyatāṃ kva pratigacchatīti tathetyathainaṃ puruṣo 'nvagacchat //
Carakasaṃhitā
Ca, Vim., 2, 15.1 aśitaṃ khāditaṃ pītaṃ līḍhaṃ ca kva vipacyate /
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Śār., 1, 13.2 kva caitā vedanāḥ sarvā nivṛttiṃ yānty aśeṣataḥ //
Lalitavistara
LalVis, 6, 40.5 bhagavānāha kva sa idānīṃ brahman upadarśaya tam /
LalVis, 11, 20.3 so 'vocat kumāraḥ kva gato nainaṃ paśyāmīti /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
Mahābhārata
MBh, 1, 1, 8.1 kuta āgamyate saute kva cāyaṃ vihṛtas tvayā /
MBh, 1, 3, 23.2 kva āruṇiḥ pāñcālyo gata iti //
MBh, 1, 3, 26.2 bho āruṇe pāñcālya kvāsi /
MBh, 1, 3, 54.2 bho upamanyo kvāsi /
MBh, 1, 15, 4.2 kathaṃ tad amṛtaṃ devair mathitaṃ kva ca śaṃsa me /
MBh, 1, 25, 7.8 kva gantāsīti vegena mama tvaṃ vaktum arhasi /
MBh, 1, 26, 16.1 bhagavan kva vimuñcāmi taruśākhām imām aham /
MBh, 1, 36, 26.1 kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ /
MBh, 1, 36, 26.1 kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ /
MBh, 1, 38, 35.2 kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati //
MBh, 1, 46, 15.3 kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati //
MBh, 1, 57, 57.7 kva karṇadhāro naur yena nīyate brūhi bhāmini /
MBh, 1, 65, 8.2 kva gato bhagavān bhadre tan mamācakṣva śobhane /
MBh, 1, 68, 77.1 kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā /
MBh, 1, 68, 77.1 kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā /
MBh, 1, 68, 77.2 kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī //
MBh, 1, 78, 14.7 prabrūta tattvataḥ kṣipraṃ kaścāsau kva ca vartate /
MBh, 1, 111, 4.9 bhavantaḥ kva gamiṣyanti brūta me vadatāṃ varāḥ /
MBh, 1, 118, 16.2 kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ /
MBh, 1, 118, 16.4 putrasaṃpattiṃ kva yāsyasi mahīpate //
MBh, 1, 119, 38.41 kva gato bhavitā mātar neha paśyāmi taṃ śubhe /
MBh, 1, 119, 38.46 ihāgamya kva nu gatastvayā vā preṣitaḥ kva nu /
MBh, 1, 119, 38.46 ihāgamya kva nu gatastvayā vā preṣitaḥ kva nu /
MBh, 1, 119, 38.56 kva gato bhagavan kṣattar bhīmaseno na dṛśyate /
MBh, 1, 134, 18.29 carācarātmakaṃ so 'dya yātaḥ kva nu nṛpottama /
MBh, 1, 157, 16.10 kva bhavanto gamiṣyanti kuto vāgacchateti ha /
MBh, 1, 175, 3.2 kva bhavanto gamiṣyanti kuto vāgacchateti ha //
MBh, 1, 184, 14.2 dhṛṣṭadyumnaṃ paryapṛcchan mahātmā kva sā gatā kena nītā ca kṛṣṇā //
MBh, 1, 209, 13.1 kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram /
MBh, 1, 209, 16.2 kva gacchāmo vayaṃ sarvā yatra lapsyāmahe punaḥ /
MBh, 1, 212, 1.142 kva nu pārthaścaratyadya bahvīr durvasatīr vasan /
MBh, 1, 220, 15.3 kva nu śīghram apatyaṃ syād bahulaṃ cetyacintayat //
MBh, 2, 62, 8.2 sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām //
MBh, 3, 1, 4.2 kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām //
MBh, 3, 1, 18.1 kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ /
MBh, 3, 15, 1.3 kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ //
MBh, 3, 15, 8.1 uktavāṃś ca mahābāho kvāsau vṛṣṇikulādhamaḥ /
MBh, 3, 15, 11.1 kvāsau kvāsāv iti punas tatra tatra vidhāvati /
MBh, 3, 15, 11.1 kvāsau kvāsāv iti punas tatra tatra vidhāvati /
MBh, 3, 24, 9.2 paurān imāñjānapadāṃś ca sarvān hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 24, 11.2 śatakratuprastham amoghakarmā hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 24, 12.2 tāṃ devaguptām iva devamāyāṃ hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 51, 17.1 kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham /
MBh, 3, 55, 2.2 dvāpareṇa sahāyena kale brūhi kva yāsyasi //
MBh, 3, 61, 12.3 kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane //
MBh, 3, 61, 93.2 kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam //
MBh, 3, 61, 93.2 kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam //
MBh, 3, 61, 94.1 kva sā puṇyajalā ramyā nānādvijaniṣevitā /
MBh, 3, 61, 124.2 kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha //
MBh, 3, 64, 10.1 kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī /
MBh, 3, 67, 9.1 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama /
MBh, 3, 67, 16.2 sa naraḥ sarvathā jñeyaḥ kaścāsau kva ca vartate //
MBh, 3, 72, 13.2 atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ /
MBh, 3, 72, 18.1 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama /
MBh, 3, 74, 13.2 bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam //
MBh, 3, 111, 10.2 kva cāśramas tava kiṃ nāma cedaṃ vrataṃ brahmaṃścarasi hi devavat tvam //
MBh, 3, 132, 17.2 gṛhaṃ gatvā mātaraṃ rodamānaḥ papracchedaṃ kva nu tāto mameti //
MBh, 3, 133, 18.2 kvāsau bandī yāvad enaṃ sametya nakṣatrāṇīva savitā nāśayāmi //
MBh, 3, 163, 11.1 sa mām apṛcchat kaunteya kvāsi gantā bravīhi me /
MBh, 3, 168, 15.2 asakṛccāha māṃ bhītaḥ kvāsīti bharatarṣabha //
MBh, 3, 176, 46.2 draupadīṃ paripapraccha kva bhīma iti bhārata //
MBh, 3, 181, 8.2 kva ca karmāṇi tiṣṭhanti jantoḥ pretasya bhārgava //
MBh, 3, 181, 21.2 prājñasya hīnabuddheś ca karmakośaḥ kva tiṣṭhati //
MBh, 3, 182, 11.2 kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam //
MBh, 3, 278, 4.2 kva gatābhūt suteyaṃ te kutaścaivāgatā nṛpa /
MBh, 3, 281, 63.3 kva cāsau puruṣaḥ śyāmo yo 'sau māṃ saṃcakarṣa ha //
MBh, 3, 282, 9.2 hā putra hā sādhvi vadhūḥ kvāsi kvāsīty arodatām //
MBh, 3, 282, 9.2 hā putra hā sādhvi vadhūḥ kvāsi kvāsīty arodatām //
MBh, 4, 5, 9.2 kvāyudhāni samāsajya pravekṣyāmaḥ puraṃ vayam /
MBh, 4, 15, 20.2 caranti loke pracchannāḥ kva nu te 'dya mahārathāḥ //
MBh, 4, 15, 22.1 kva nu teṣām amarṣaśca vīryaṃ tejaśca vartate /
MBh, 4, 16, 3.2 kiṃ karomi kva gacchāmi kathaṃ kāryaṃ bhavenmama //
MBh, 4, 21, 67.1 kvāsya grīvā kva caraṇau kva pāṇī kva śirastathā /
MBh, 4, 21, 67.1 kvāsya grīvā kva caraṇau kva pāṇī kva śirastathā /
MBh, 4, 21, 67.1 kvāsya grīvā kva caraṇau kva pāṇī kva śirastathā /
MBh, 4, 21, 67.1 kvāsya grīvā kva caraṇau kva pāṇī kva śirastathā /
MBh, 4, 25, 2.2 tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ //
MBh, 4, 39, 2.1 kva nu svid arjunaḥ pārthaḥ kauravyo vā yudhiṣṭhiraḥ /
MBh, 4, 39, 4.1 draupadī kva ca pāñcālī strīratnam iti viśrutā /
MBh, 4, 48, 8.3 yāvat samīkṣe sainye 'smin kvāsau kurukulādhamaḥ //
MBh, 4, 61, 20.2 tam abravīcchāṃtanavaḥ prahasya kva te gatā buddhir abhūt kva vīryam //
MBh, 4, 61, 20.2 tam abravīcchāṃtanavaḥ prahasya kva te gatā buddhir abhūt kva vīryam //
MBh, 4, 63, 5.2 uttaraṃ paripapraccha kva yāta iti cābravīt //
MBh, 4, 64, 30.2 kva sa vīro mahābāhur devaputro mahāyaśāḥ /
MBh, 5, 13, 4.2 na hi vijñāyate śakraḥ prāptaḥ kiṃ vā kva vā gataḥ //
MBh, 5, 48, 39.2 kva tadā sūtaputro 'bhūd ya idānīṃ vṛṣāyate //
MBh, 5, 50, 59.1 kiṃ nu kāryaṃ kathaṃ kuryāṃ kva nu gacchāmi saṃjaya /
MBh, 5, 81, 63.2 bhagavantaḥ kva saṃsiddhāḥ kā vīthī bhavatām iha //
MBh, 5, 94, 13.2 kva tau vīrau kvajanmānau kiṃkarmāṇau ca kau ca tau //
MBh, 5, 96, 2.1 nārado 'thābravīd enaṃ kva bhavān gantum udyataḥ /
MBh, 5, 118, 19.1 karmaṇā kena siddho 'yaṃ kva vānena tapaścitam /
MBh, 5, 131, 5.1 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hyasi /
MBh, 5, 158, 28.1 kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ /
MBh, 5, 158, 28.2 kva tadā bhīmasenasya balam āsīcca phalguna //
MBh, 5, 165, 20.1 rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo 'lpacetanaḥ /
MBh, 5, 165, 20.1 rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo 'lpacetanaḥ /
MBh, 5, 165, 22.1 kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā /
MBh, 5, 165, 22.2 kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ //
MBh, 5, 175, 11.1 kva saṃprati mahābāho jāmadagnyaḥ pratāpavān /
MBh, 6, 41, 12.2 kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ /
MBh, 6, 41, 13.3 bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu //
MBh, 6, 41, 14.3 yoddhavye kva nu gantāsi śatrūn abhimukho nṛpa //
MBh, 6, 55, 18.1 ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi /
MBh, 6, 55, 79.1 kva kṣatriyā yāsyatha naiṣa dharmaḥ satāṃ purastāt kathitaḥ purāṇaiḥ /
MBh, 6, 73, 19.2 mama prāṇaiḥ priyatamaḥ kva bhīma iti duḥkhitaḥ //
MBh, 6, 81, 21.2 vihāya bandhūn atha sodarāṃśca kva yāsyase nānurūpaṃ tavedam //
MBh, 7, 18, 21.2 kvāsi pārtha na paśye tvāṃ kaccijjīvasi śatruhan //
MBh, 7, 31, 23.2 hā tāta hā putra sakhe kvāsi tiṣṭha kva dhāvasi //
MBh, 7, 31, 23.2 hā tāta hā putra sakhe kvāsi tiṣṭha kva dhāvasi //
MBh, 7, 63, 3.2 viniḥśvasantaḥ prākrośan kvedānīṃ sa dhanaṃjayaḥ //
MBh, 7, 63, 9.1 kvārjunaḥ kva ca govindaḥ kva ca mānī vṛkodaraḥ /
MBh, 7, 63, 9.1 kvārjunaḥ kva ca govindaḥ kva ca mānī vṛkodaraḥ /
MBh, 7, 63, 9.1 kvārjunaḥ kva ca govindaḥ kva ca mānī vṛkodaraḥ /
MBh, 7, 63, 9.2 kva ca te suhṛdasteṣām āhvayanto raṇe tadā //
MBh, 7, 66, 32.1 tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate /
MBh, 7, 98, 7.1 kva te mānaśca darpaśca kva ca tad vīra garjitam /
MBh, 7, 98, 7.1 kva te mānaśca darpaśca kva ca tad vīra garjitam /
MBh, 7, 98, 7.2 āśīviṣasamān pārthān kopayitvā kva yāsyasi //
MBh, 7, 114, 74.1 kva yuddhaṃ kva munitvaṃ ca vanaṃ gaccha vṛkodara /
MBh, 7, 114, 74.1 kva yuddhaṃ kva munitvaṃ ca vanaṃ gaccha vṛkodara /
MBh, 7, 118, 43.2 yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ //
MBh, 7, 164, 28.2 kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava /
MBh, 7, 164, 28.3 kva ca yuddham idaṃ bhūyaḥ kālo hi duratikramaḥ //
MBh, 8, 26, 62.2 kva ca hi naravaro dhanaṃjayaḥ kva punar iha tvam upāramābudha //
MBh, 8, 26, 62.2 kva ca hi naravaro dhanaṃjayaḥ kva punar iha tvam upāramābudha //
MBh, 8, 28, 40.3 nipateyaṃ kva nu śrānta iti tasmiñ jalārṇave //
MBh, 8, 28, 57.2 sṛgālā iva siṃhena kva te vīryam abhūt tadā //
MBh, 8, 31, 8.1 kva ca bībhatsur abhavad yat karṇo 'yād yudhiṣṭhiram /
MBh, 8, 67, 3.2 akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ //
MBh, 8, 67, 4.2 sabhāyāṃ prāhasaḥ karṇa kva te dharmas tadā gataḥ //
MBh, 8, 67, 5.2 gāndhārarājam āśritya kva te dharmas tadā gataḥ //
MBh, 9, 2, 8.2 na labhe vai kva cicchāntiṃ putrādhibhir abhiplutaḥ //
MBh, 9, 2, 10.2 andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi //
MBh, 9, 3, 30.1 kva nu te sūtaputro 'bhūt kva nu droṇaḥ sahānugaḥ /
MBh, 9, 3, 30.1 kva nu te sūtaputro 'bhūt kva nu droṇaḥ sahānugaḥ /
MBh, 9, 3, 30.2 ahaṃ kva ca kva cātmā te hārdikyaśca tathā kva nu /
MBh, 9, 3, 30.2 ahaṃ kva ca kva cātmā te hārdikyaśca tathā kva nu /
MBh, 9, 3, 30.2 ahaṃ kva ca kva cātmā te hārdikyaśca tathā kva nu /
MBh, 9, 3, 30.3 duḥśāsanaśca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu //
MBh, 9, 17, 12.1 bahavaścukruśustatra kva sa rājā yudhiṣṭhiraḥ /
MBh, 9, 23, 2.3 apṛcchat kṣatriyāṃstatra kva nu rājā mahārathaḥ //
MBh, 9, 24, 36.3 apṛcchan kṣatriyāṃstatra kva nu duryodhano gataḥ //
MBh, 9, 30, 18.1 sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ /
MBh, 9, 30, 31.1 kva te tat pauruṣaṃ yātaṃ kva ca mānaḥ suyodhana /
MBh, 9, 30, 31.1 kva te tat pauruṣaṃ yātaṃ kva ca mānaḥ suyodhana /
MBh, 9, 30, 31.2 kva ca vikrāntatā yātā kva ca visphūrjitaṃ mahat //
MBh, 9, 30, 31.2 kva ca vikrāntatā yātā kva ca visphūrjitaṃ mahat //
MBh, 9, 30, 32.1 kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye /
MBh, 9, 47, 56.2 kā tasyā bhagavanmātā kva saṃvṛddhā ca śobhanā /
MBh, 9, 64, 19.1 kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva /
MBh, 9, 64, 19.1 kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva /
MBh, 9, 64, 19.2 sā ca te mahatī senā kva gatā pārthivottama //
MBh, 11, 5, 6.2 vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṃ kva bhaved iti //
MBh, 11, 6, 2.1 sa deśaḥ kva nu yatrāsau vasate dharmasaṃkaṭe /
MBh, 11, 11, 7.1 kva nu dharmajñatā rājñaḥ kva nu sādyānṛśaṃsatā /
MBh, 11, 11, 7.1 kva nu dharmajñatā rājñaḥ kva nu sādyānṛśaṃsatā /
MBh, 11, 15, 1.3 kva sa rājeti sakrodhā putrapautravadhārditā //
MBh, 11, 15, 13.2 ārye pautrāḥ kva te sarve saubhadrasahitā gatāḥ /
MBh, 11, 20, 14.2 pitṝnmāṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi //
MBh, 12, 28, 40.1 kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kim ihāsthitaḥ /
MBh, 12, 28, 40.1 kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kim ihāsthitaḥ /
MBh, 12, 28, 52.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 28, 52.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 80, 1.2 kvasamutthāḥ kathaṃśīlā ṛtvijaḥ syuḥ pitāmaha /
MBh, 12, 103, 23.2 vajrād iva prajvalitād iyaṃ kva nu patiṣyati //
MBh, 12, 105, 17.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 105, 17.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 124, 22.2 indrastu bhūyaḥ papraccha kva viśeṣo bhaved iti //
MBh, 12, 124, 56.2 apṛcchata ca tāṃ bhūyaḥ kva yāsi kamalālaye //
MBh, 12, 149, 48.2 pitṝṇāṃ vaṃśakartāraṃ vane tyaktvā kva yāsyatha //
MBh, 12, 149, 85.2 kulaśokākaraṃ mūḍhāḥ putraṃ tyaktvā kva yāsyatha //
MBh, 12, 149, 88.2 tyaktvā gamiṣyatha kvādya samutsṛjyālpabuddhivat //
MBh, 12, 165, 4.1 kva te nivāsaḥ kalyāṇa kiṃgotrā brāhmaṇī ca te /
MBh, 12, 169, 36.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahaste kva gataḥ pitā ca //
MBh, 12, 175, 4.1 kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ /
MBh, 12, 175, 9.1 kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ /
MBh, 12, 179, 14.2 bījānyasya pravartante mṛtaḥ kva punar eṣyati //
MBh, 12, 189, 3.2 kiṃ phalaṃ japatām uktaṃ kva vā tiṣṭhanti jāpakāḥ //
MBh, 12, 194, 5.2 phalaṃ mahadbhir yad upāsyate ca tat kiṃ kathaṃ vā bhavitā kva vā tat //
MBh, 12, 217, 51.1 gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi /
MBh, 12, 221, 18.2 kutaścāgamyate subhru gantavyaṃ kva ca te śubhe //
MBh, 12, 242, 8.2 ātmano nābhijānīte kva me puṣpaṃ kva me phalam //
MBh, 12, 242, 8.2 ātmano nābhijānīte kva me puṣpaṃ kva me phalam //
MBh, 12, 242, 9.1 evam ātmā na jānīte kva gamiṣye kuto nvaham /
MBh, 12, 274, 22.1 bhagavan kva nu yāntyete devāḥ śakrapurogamāḥ /
MBh, 12, 278, 14.1 kvāsau kvāsāviti prāha gṛhītvā paramāyudham /
MBh, 12, 278, 14.1 kvāsau kvāsāviti prāha gṛhītvā paramāyudham /
MBh, 12, 287, 2.2 kva gato na nivarteta tanme brūhi mahāmune //
MBh, 12, 307, 13.1 kuto 'ham āgataḥ ko 'smi kva gamiṣyāmi kasya vā /
MBh, 12, 307, 13.2 kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi //
MBh, 12, 308, 20.1 bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi /
MBh, 12, 308, 20.1 bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi /
MBh, 12, 309, 71.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahāste kva gatāśca sarve //
MBh, 12, 329, 22.2 kva gamiṣyatha āsyatāṃ tāvanmayā saha śreyo bhaviṣyatīti /
MBh, 12, 352, 3.2 anuktvā madgataṃ kāryaṃ kvedānīṃ prasthito bhavān /
MBh, 13, 2, 58.2 tām ājuhāvaughavatīṃ kvāsi yāteti cāsakṛt //
MBh, 13, 2, 61.2 kva sā sādhvī kva sā yātā garīyaḥ kim ato mama //
MBh, 13, 2, 61.2 kva sā sādhvī kva sā yātā garīyaḥ kim ato mama //
MBh, 13, 19, 3.2 iha yaḥ sahadharmo vai pretyāyaṃ vihitaḥ kva nu //
MBh, 13, 19, 4.2 pūrvam ekastu mriyate kva caikastiṣṭhate vada //
MBh, 13, 20, 38.2 tato 'bhavat tasya cintā kva me vāso bhaved iti //
MBh, 13, 53, 33.1 bhagavan kva ratho yātu bravītu bhṛgunandanaḥ /
MBh, 13, 55, 17.2 pṛccheḥ kva yāsyasītyevaṃ śapeyaṃ tvām iti prabho //
MBh, 13, 69, 9.2 tvayā purā dattam itīha śuśruma nṛpa dvijebhyaḥ kva nu tad gataṃ tava //
MBh, 13, 80, 9.2 kiṃ ca yajñasya yajñatvaṃ kva ca yajñaḥ pratiṣṭhitaḥ //
MBh, 13, 81, 5.1 icchāmastvāṃ vayaṃ jñātuṃ kā tvaṃ kva ca gamiṣyasi /
MBh, 13, 104, 1.3 nṛśaṃsakāriṇo mūḍhāḥ kva te gacchanti mānavāḥ //
MBh, 13, 118, 9.2 kva dhāvasi tad ācakṣva kutaste bhayam āgatam //
MBh, 13, 148, 1.3 bravītu bhagavān etat kva te gacchanti tādṛśāḥ //
MBh, 14, 5, 2.1 kva ca tat sāṃprataṃ dravyaṃ bhagavann avatiṣṭhate /
MBh, 14, 6, 12.2 kva gato 'si kuto vedam aprītisthānam āgatam //
MBh, 14, 6, 20.3 paśyeyaṃ kva nu saṃvartaṃ śaṃsa me vadatāṃ vara //
MBh, 14, 7, 4.3 kathayasvaitad ekaṃ me kva nu saṃprati nāradaḥ //
MBh, 14, 17, 4.2 upabhuṅkte kva vā karma videhasyopatiṣṭhati //
MBh, 14, 27, 3.2 kva tad vanaṃ mahāprājña ke vṛkṣāḥ saritaśca kāḥ /
MBh, 14, 34, 4.3 grahītuṃ yena tacchakyaṃ lakṣaṇaṃ tasya tat kva nu //
MBh, 14, 34, 11.2 kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ /
MBh, 14, 34, 11.2 kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ /
MBh, 14, 56, 17.2 kva patnī bhavataḥ śakyā mayā draṣṭuṃ nareśvara /
MBh, 14, 60, 25.2 ārye kva dārakāḥ sarve draṣṭum icchāmi tān aham //
MBh, 14, 60, 27.1 uttarāṃ cābravīd bhadrā bhadre bhartā kva te gataḥ /
MBh, 14, 77, 26.2 kvāsāviti tato rājan duḥśalā vākyam abravīt //
MBh, 15, 6, 6.2 bhavatā viprahīṇā hi kva nu tiṣṭhāmahe vayam //
MBh, 15, 17, 19.3 kva tadā dhṛtarāṣṭrasya sneho 'smāsvabhavat tadā //
MBh, 15, 17, 20.3 kva tadā droṇabhīṣmau tau somadatto 'pi vābhavat //
MBh, 15, 21, 6.2 vilapyoccair hā mahārāja sādho kva gantāsītyapatat tāta bhūmau //
MBh, 15, 22, 22.1 kva sā buddhir iyaṃ cādya bhavatyā yā śrutā mayā /
MBh, 15, 31, 5.1 tān apṛcchat tato rājā kvāsau kauravavaṃśabhṛt /
MBh, 15, 33, 14.1 kva cāsau viduro rājannainaṃ paśyāmahe vayam /
MBh, 18, 1, 25.1 kva nu te pārthivā brahman naitān paśyāmi nārada /
MBh, 18, 2, 3.1 kva te mahārathāḥ sarve śārdūlasamavikramāḥ /
MBh, 18, 2, 27.1 kva ca te bhrātaro mahyaṃ tanmamākhyātum arhasi /
Manusmṛti
ManuS, 10, 66.2 brāhmaṇyām apy anāryāt tu śreyastvaṃ kvaiti ced bhavet //
Rāmāyaṇa
Rām, Bā, 55, 3.2 kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat //
Rām, Bā, 55, 3.2 kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat //
Rām, Bā, 66, 10.1 kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe /
Rām, Ay, 36, 2.2 yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati //
Rām, Ay, 36, 3.2 kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati //
Rām, Ay, 36, 4.2 tathā yo vartate 'smāsu mahātmā kva nu gacchati //
Rām, Ay, 36, 5.2 paritrātā janasyāsya jagataḥ kva nu gacchati //
Rām, Ay, 51, 7.2 kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ //
Rām, Ay, 52, 4.1 kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ /
Rām, Ay, 53, 21.1 vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ /
Rām, Ay, 55, 7.1 mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ /
Rām, Ay, 66, 25.1 kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ /
Rām, Ay, 66, 33.1 kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ /
Rām, Ay, 70, 7.1 kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam /
Rām, Ay, 71, 7.2 tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa //
Rām, Ay, 71, 14.2 kva tāta bharataṃ hitvā vilapantaṃ gato bhavān //
Rām, Ay, 81, 12.1 bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ /
Rām, Ay, 81, 12.1 bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ /
Rām, Ay, 81, 12.1 bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ /
Rām, Ay, 84, 18.2 śaṃsa me bhagavan rāmaḥ kva samprati mahīpatiḥ //
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 98, 56.1 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam /
Rām, Ay, 98, 56.1 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam /
Rām, Ay, 98, 56.1 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam /
Rām, Ay, 98, 56.1 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam /
Rām, Ār, 3, 1.2 ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ //
Rām, Ār, 8, 23.1 kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca /
Rām, Ār, 8, 23.1 kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca /
Rām, Ār, 8, 23.1 kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca /
Rām, Ār, 8, 23.1 kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca /
Rām, Ār, 11, 13.2 kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam //
Rām, Ār, 49, 22.1 baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase /
Rām, Ār, 51, 21.2 kva gato lapsyase śarma bhartur mama mahātmanaḥ //
Rām, Ār, 56, 2.2 kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ //
Rām, Ār, 56, 3.2 kva sā duḥkhasahāyā me vaidehī tanumadhyamā //
Rām, Ār, 56, 4.2 kva sā prāṇasahāyā me sītā surasutopamā //
Rām, Ār, 58, 32.1 hā priye kva gatā bhadre hā sīteti punaḥ punaḥ /
Rām, Ār, 59, 3.1 kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā /
Rām, Ār, 59, 10.1 kva gacchasi varārohe mām utsṛjya sumadhyame /
Rām, Ār, 60, 6.1 sa tām upasthito rāmaḥ kva sītety evam abravīt //
Rām, Ār, 60, 12.2 sarvaṃ vyapanayacchokam vaidehī kva nu sā gatā //
Rām, Ār, 62, 6.2 ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim //
Rām, Ār, 63, 3.1 kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa /
Rām, Ār, 63, 26.2 kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau //
Rām, Ār, 64, 7.2 kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ //
Rām, Ki, 6, 21.1 kva vā vasati tad rakṣo mahad vyasanadaṃ mama /
Rām, Ki, 58, 3.1 kva sītā kena vā dṛṣṭā ko vā harati maithilīm /
Rām, Ki, 61, 12.1 sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi /
Rām, Su, 20, 15.2 uktavān asi yat pāpaṃ kva gatastasya mokṣyase //
Rām, Su, 33, 2.1 kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam /
Rām, Su, 33, 59.1 yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ /
Rām, Su, 56, 38.1 kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ /
Rām, Su, 63, 5.1 kva sītā vartate devī kathaṃ ca mayi vartate /
Rām, Yu, 47, 121.2 kva nu rākṣasaśārdūla gato mokṣam avāpsyasi //
Rām, Yu, 54, 4.2 kva gacchata bhayatrastāḥ prākṛtā harayo yathā //
Rām, Yu, 54, 20.2 tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca //
Rām, Yu, 56, 6.2 śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi //
Rām, Yu, 69, 3.2 tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam //
Rām, Yu, 74, 14.2 kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ //
Rām, Yu, 74, 14.2 kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ //
Rām, Yu, 80, 13.2 mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ //
Rām, Yu, 80, 15.2 mama śalyam anuddhṛtya kva gato 'si vihāya naḥ //
Rām, Utt, 20, 14.2 kva khalvidānīṃ mārgeṇa tvayānena gamiṣyate //
Rām, Utt, 23, 21.2 abravīt kva gato yo vo rājā śīghraṃ nivedyatām //
Rām, Utt, 25, 43.2 kva cāsau tava bhartā vai mama śīghraṃ nivedyatām //
Rām, Utt, 26, 13.1 kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam /
Rām, Utt, 31, 9.2 kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha //
Rām, Utt, 54, 1.2 kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate //
Rām, Utt, 59, 12.2 kva me śakra pratihataṃ śāsanaṃ pṛthivītale //
Rām, Utt, 60, 18.1 tam uvācātha śatrughnaḥ kva me jīvan gamiṣyasi /
Rām, Utt, 77, 10.2 abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha //
Rām, Utt, 80, 11.2 na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ //
Saundarānanda
SaundĀ, 6, 19.2 kva cānuvṛttirmayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena //
SaundĀ, 6, 19.2 kva cānuvṛttirmayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena //
SaundĀ, 9, 17.1 kva kārtavīryasya balābhimāninaḥ sahasrabāhor balamarjunasya tat /
SaundĀ, 9, 18.1 kva tad balaṃ kaṃsavikarṣiṇo haresturaṅgarājasya puṭāvabhedinaḥ /
SaundĀ, 9, 19.1 diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam /
SaundĀ, 9, 20.1 balaṃ kurūṇāṃ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye /
SaundĀ, 9, 24.2 kva tadvapuḥ sā ca vapuṣmatī tanurgadasya śāmbasya ca sāraṇasya ca //
SaundĀ, 10, 17.2 kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā //
SaundĀ, 10, 17.2 kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Śvetāśvataropaniṣad
ŚvetU, 1, 1.2 kiṃkāraṇaṃ brahma kutaḥ sma jātā jīvāmaḥ kena kva ca saṃpratiṣṭhāḥ /
Agnipurāṇa
AgniPur, 7, 21.1 śuśoca vilalāpārto māṃ tyaktvā kva gatāsi vai /
Amaruśataka
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
AmaruŚ, 1, 69.1 kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me /
AmaruŚ, 1, 85.1 svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣībā vicāryerṣyayā gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā /
Bhallaṭaśataka
BhallŚ, 1, 18.2 asyaitad icchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ //
BhallŚ, 1, 29.2 yathāphalarddhisvārohā hā mātaḥ kvāgaman drumāḥ //
Bodhicaryāvatāra
BoCA, 4, 46.1 kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta /
BoCA, 5, 11.1 matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān /
BoCA, 6, 31.2 nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate //
BoCA, 8, 20.2 saha lābhayaśobhiste na jñātāḥ kva gatā iti //
BoCA, 8, 169.1 kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 30.1 kva saṃghamardano vyālaḥ kva ca taddantalambanam /
BKŚS, 3, 30.1 kva saṃghamardano vyālaḥ kva ca taddantalambanam /
BKŚS, 4, 36.2 tataḥ svīkṛtasarvasvau devarau me kva yāsyataḥ //
BKŚS, 4, 63.1 kva devīty uktayākhyātam udyāne putrakasya sā /
BKŚS, 4, 128.2 so 'pi saṃjātanirvedo na jāte kva palāyitaḥ //
BKŚS, 5, 212.1 kvāsau kvāsau viśvabhadra iti pṛcchati bhartari /
BKŚS, 5, 212.1 kvāsau kvāsau viśvabhadra iti pṛcchati bhartari /
BKŚS, 7, 36.1 jñāyatāṃ gomukhaḥ kveti mayokte marubhūtikaḥ /
BKŚS, 9, 99.2 na jānāmi kva yāmīti cakitaḥ saha kāntayā //
BKŚS, 10, 25.2 svāmino yauvanamadhu kvāsau kathaya tām iti //
BKŚS, 10, 197.2 tayā pṛṣṭā kva yāsīti yatra tvam iti cābravīt //
BKŚS, 11, 92.1 tato hariśikhenoktaṃ kvāsau saṃprati gomukhaḥ /
BKŚS, 12, 24.2 tiṣṭha tiṣṭha kva yāsīti prālapaṃ gaganonmukhaḥ //
BKŚS, 14, 67.1 kvāsau kvāsau khalaḥ sarpa iti pṛṣṭā kumārakaiḥ /
BKŚS, 14, 67.1 kvāsau kvāsau khalaḥ sarpa iti pṛṣṭā kumārakaiḥ /
BKŚS, 14, 115.2 apaśyam aryaputraṃ ca hā kvāsīti pravādinam //
BKŚS, 14, 118.2 sa ca saṃskartum ātmānaṃ kvātra yakṣaḥ kva cājjukā //
BKŚS, 14, 118.2 sa ca saṃskartum ātmānaṃ kvātra yakṣaḥ kva cājjukā //
BKŚS, 15, 21.2 kva yāsi jālma labdho 'si preṣitas tvaṃ caraḥ kila //
BKŚS, 16, 44.1 kva nāgarakasenānīr dattakas tuṅgamastakaḥ /
BKŚS, 16, 44.2 kva ca kasyāpi pānthasya rajjubhāge vyavasthitaḥ //
BKŚS, 16, 70.2 madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam //
BKŚS, 16, 70.2 madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam //
BKŚS, 17, 56.2 kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva //
BKŚS, 17, 56.2 kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva //
BKŚS, 17, 95.2 kva ca priyaguṇā yakṣī guṇarddhiḥ kva cedṛśaḥ //
BKŚS, 17, 95.2 kva ca priyaguṇā yakṣī guṇarddhiḥ kva cedṛśaḥ //
BKŚS, 17, 117.1 gāndhāragrāmasambaddhaṃ kva gāndhāraḥ kva mānuṣāḥ /
BKŚS, 17, 117.1 gāndhāragrāmasambaddhaṃ kva gāndhāraḥ kva mānuṣāḥ /
BKŚS, 18, 80.2 na dṛśyate sānudāsaḥ kva nu yāto bhaved iti //
BKŚS, 18, 86.1 kva puṣkaramadhu kvātra durlabhā yakṣakanyakā /
BKŚS, 18, 86.1 kva puṣkaramadhu kvātra durlabhā yakṣakanyakā /
BKŚS, 18, 101.1 kva veśavanitāsaktiḥ kva kuṭumbaparigrahaḥ /
BKŚS, 18, 101.1 kva veśavanitāsaktiḥ kva kuṭumbaparigrahaḥ /
BKŚS, 18, 181.2 kva sādhuḥ sānudāso 'yaṃ kveyam etādṛśī daśā //
BKŚS, 18, 181.2 kva sādhuḥ sānudāso 'yaṃ kveyam etādṛśī daśā //
BKŚS, 18, 187.2 sānudāsa kva yāsīti vyāharan māṃ sasaṃbhramāḥ //
BKŚS, 18, 268.1 yady eṣā rākṣasī tasmāt kva gataḥ syāṃ palāyitaḥ /
BKŚS, 18, 287.1 kiṃ kartavyaṃ kva gantavyaṃ kiṃ vṛttaṃ kiṃ nu vartate /
BKŚS, 18, 476.2 kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā //
BKŚS, 18, 476.2 kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā //
BKŚS, 18, 530.2 suprāpaṃ prājñasotsāhaiḥ suvarṇaṃ kva gamiṣyati //
BKŚS, 18, 604.1 tatas tena vihasyoktaṃ kva devī kva daridratā /
BKŚS, 18, 604.1 tatas tena vihasyoktaṃ kva devī kva daridratā /
BKŚS, 18, 644.1 jānāty eva ca dīrghāyuḥ kva campā kva daridratā /
BKŚS, 18, 644.1 jānāty eva ca dīrghāyuḥ kva campā kva daridratā /
BKŚS, 18, 680.1 hāryaputra kva yāto 'si hatasneha vihāya mām /
BKŚS, 19, 61.1 kvāsau nalinikā kā vā kasya veti mayodite /
BKŚS, 19, 129.1 sthitāḥ stha divasān etān kva kathaṃ veti coditāḥ /
BKŚS, 19, 136.2 mā vocad dārakaṃ kaścit kva gato 'bhūd bhavān iti //
BKŚS, 20, 244.1 sudevaduhitaḥ kvāsi nanu gopāladārike /
BKŚS, 20, 272.1 pṛcchāmi sma ca taṃ bhadra sa kaniṣṭhaḥ kva tiṣṭhati /
BKŚS, 20, 348.1 mayokteyaṃ kva devasya devī vegavataḥ sutā /
BKŚS, 20, 348.2 kva cāsadṛśam etat te vadanān nirgataṃ vacaḥ //
BKŚS, 20, 364.2 tām apṛcchat kva yāto naḥ sakhā sakhi bhaved iti //
BKŚS, 21, 104.2 yac ca brūtha kva yāsīti tatra vijñāpayāmi vaḥ //
BKŚS, 22, 157.2 dārān āpadgatān muktvā prasthitaḥ kva bhavān iti //
BKŚS, 22, 195.1 kva dharmasaṃhitā kvedam adharmacaritaṃ tava /
BKŚS, 22, 195.1 kva dharmasaṃhitā kvedam adharmacaritaṃ tava /
BKŚS, 22, 238.2 yaj jīvati tad āścaryaṃ kva dharmaḥ kva yaśaḥsukhe //
BKŚS, 22, 238.2 yaj jīvati tad āścaryaṃ kva dharmaḥ kva yaśaḥsukhe //
BKŚS, 24, 8.2 eṣā pravrajitā bhadra kva gacchati gatair iti //
Daśakumāracarita
DKCar, 1, 1, 60.2 kiṃ karomi kva yāmi bhavadbhirna kim adarśi iti //
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 2, 57.1 kva gatastava mayyasādhāraṇo 'nurāgaḥ iti //
DKCar, 2, 2, 72.1 aprākṣaṃ cāntikopaviṣṭaḥ kva tapaḥ kva ca ruditam //
DKCar, 2, 2, 72.1 aprākṣaṃ cāntikopaviṣṭaḥ kva tapaḥ kva ca ruditam //
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 2, 291.1 tadbrūhi kva nihitamasyāṃ bhūṣaṇam iti pādayorapatat //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
DKCar, 2, 6, 287.1 sa tu matsaṃbandhī brahmarākṣasaḥ tiṣṭha tiṣṭha pāpa kvāpaharasi iti bhartsayannutthāya rākṣasena samasṛjyata //
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
Divyāvadāna
Divyāv, 1, 107.0 te kathayanti bhavantaḥ kva sārthavāhaḥ purastād gacchati //
Divyāv, 1, 108.0 purastād gatvā pṛcchanti kva sārthavāhaḥ pṛṣṭhata āgacchati //
Divyāv, 1, 109.0 pṛṣṭhato gatvā pṛcchanti kva sārthavāhaḥ madhye gacchati //
Divyāv, 1, 121.0 pṛṣṭhato gatvā pṛcchataḥ kva sārthavāhaḥ purastād gacchatīti //
Divyāv, 18, 180.1 tasya tena gṛhapatinoktam ārya kva gatā bhikṣavaḥ sa kathayaty antargṛhe upanimantritāḥ praviṣṭāḥ //
Harivaṃśa
HV, 9, 92.1 pitaraṃ so 'bravīt tyaktaḥ kva gacchāmīti vai muhuḥ /
Harṣacarita
Harṣacarita, 1, 43.1 kva mahātapobhāravaivadhikatā kva purobhāgitvam atiroṣaṇaścakṣuṣmānandha eva janaḥ //
Harṣacarita, 1, 43.1 kva mahātapobhāravaivadhikatā kva purobhāgitvam atiroṣaṇaścakṣuṣmānandha eva janaḥ //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Kirātārjunīya
Kir, 1, 6.1 nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ /
Kir, 1, 6.1 nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ /
Kir, 2, 39.1 kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā /
Kir, 2, 39.1 kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā /
Kir, 6, 37.2 asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ //
Kir, 6, 37.2 asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ //
Kir, 6, 44.2 bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ //
Kir, 6, 44.2 bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ //
Kir, 11, 18.2 krodhalakṣma kṣamāvantaḥ kvāyudhaṃ kva tapodhanāḥ //
Kir, 11, 18.2 krodhalakṣma kṣamāvantaḥ kvāyudhaṃ kva tapodhanāḥ //
Kir, 14, 22.1 vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ /
Kir, 14, 22.1 vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 6.1 kva nu māṃ tvadadhīnajīvitāṃ vinikīrya kṣaṇabhinnasauhṛdaḥ /
KumSaṃ, 4, 24.1 kva nu te hṛdayaṃgamaḥ sakhā kusumāyojitakārmuko madhuḥ /
KumSaṃ, 5, 4.1 manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ /
KumSaṃ, 5, 4.1 manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ /
KumSaṃ, 5, 57.2 kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā //
KumSaṃ, 5, 73.1 nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā /
KumSaṃ, 5, 73.1 nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā /
Kāmasūtra
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
KāSū, 6, 5, 21.1 arthaḥ parimitāvacchedaḥ anarthaḥ punaḥ sakṛtprasṛto na jñāyate kvāvatiṣṭhata iti vātsyāyanaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 44.1 akhaṇḍamaṇḍalaḥ kvenduḥ kva kāntānanam adyuti /
KāvyAl, 2, 44.1 akhaṇḍamaṇḍalaḥ kvenduḥ kva kāntānanam adyuti /
KāvyAl, 5, 7.2 jātyādyapohe vṛttiḥ kva kva viśeṣaḥ kutaśca saḥ //
KāvyAl, 5, 7.2 jātyādyapohe vṛttiḥ kva kva viśeṣaḥ kutaśca saḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Laṅkāvatārasūtra
LAS, 1, 38.2 kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ //
LAS, 1, 39.1 tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ /
Liṅgapurāṇa
LiPur, 1, 20, 16.1 kva vā bhūyaś ca gantavyaṃ kaś ca vā te pratiśrayaḥ /
LiPur, 1, 29, 58.2 ehyehi kva gatā bhadre tamuvācātithiḥ svayam //
LiPur, 1, 30, 17.1 kva śarvastava bhaktiś ca kva pūjā pūjayā phalam /
LiPur, 1, 30, 17.1 kva śarvastava bhaktiś ca kva pūjā pūjayā phalam /
LiPur, 1, 30, 17.2 kva cāhaṃ kva ca me bhītiḥ śveta baddho'si vai mayā //
LiPur, 1, 30, 17.2 kva cāhaṃ kva ca me bhītiḥ śveta baddho'si vai mayā //
LiPur, 1, 66, 5.1 pitaraṃ so'bravīt tyaktaḥ kva gacchāmīti vai dvijāḥ /
LiPur, 1, 72, 165.1 divyaḥ kva deveśa bhavatprabhāvo vayaṃ kva bhaktiḥ kva ca te stutiś ca /
LiPur, 1, 72, 165.1 divyaḥ kva deveśa bhavatprabhāvo vayaṃ kva bhaktiḥ kva ca te stutiś ca /
LiPur, 1, 72, 165.1 divyaḥ kva deveśa bhavatprabhāvo vayaṃ kva bhaktiḥ kva ca te stutiś ca /
Matsyapurāṇa
MPur, 11, 58.2 tyaktvāgnihotraśuśrūṣāṃ kva gatā mandirānmama //
MPur, 48, 48.1 evamukto'bravīdenaṃ jīvanme tvaṃ kva yāsyasi /
MPur, 100, 9.2 no lakṣyate kva gatamambaramadhya industārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ //
MPur, 120, 28.2 pītvā papraccha ramaṇaṃ kva gate te mamotpale //
MPur, 133, 1.3 prajāpatimuvācedaṃ devānāṃ kva bhayaṃ mahat //
MPur, 135, 24.2 ehi āyudham ādāya kva me pṛcchā bhaviṣyati //
MPur, 135, 32.1 mṛtāḥ stha kva nu yāsyadhvaṃ haniṣyāmo nivartatām /
MPur, 136, 19.1 kva nandī saha rudreṇa vṛtaḥ pramathajambukaiḥ /
MPur, 138, 12.1 āhuśca yuddhe mā bhaiṣīḥ kva yāsyasi mṛto hyasi /
MPur, 154, 3.2 sa vijñāpayati stheyaṃ kva bandibhiriti prabho //
MPur, 154, 342.2 asadgrahasya kā prītirvyasanasya kva yantraṇā /
MPur, 154, 375.2 kvādityasya prabhā yāti ratnebhyaḥ kva dyutiḥ pṛthak //
MPur, 154, 375.2 kvādityasya prabhā yāti ratnebhyaḥ kva dyutiḥ pṛthak //
MPur, 155, 25.2 kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ //
MPur, 155, 26.2 provāca mātaḥ kiṃtvetatkva yāsi kupitāntarā //
MPur, 156, 2.2 kva putri gacchasītyuccairāliṅgyovāca devatā //
Meghadūta
Megh, Pūrvameghaḥ, 5.1 dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ /
Megh, Pūrvameghaḥ, 5.1 dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 144.2 kva tad vadatu sākṣitvam ity asākṣī mṛtāntaraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 5, 6.0 āha bhasmanirmālyena tasya liṅgaṃ vyaktaṃ bhavatīti kva siddham //
PABh zu PāśupSūtra, 1, 6, 10.0 āha athaite snānaśayanānusnānādayo 'rthāḥ kva kartavyāḥ //
PABh zu PāśupSūtra, 1, 6, 13.0 kṛtaliṅgena vā kva vastavyam //
PABh zu PāśupSūtra, 1, 8, 29.0 kva copastheyam iti //
PABh zu PāśupSūtra, 1, 9, 56.0 ucyate yady anyatra prasiddhā iti kva //
PABh zu PāśupSūtra, 3, 24, 6.0 āha rūpakaraṇe karaṇeṣvasyāpratighāta iti kva siddham //
PABh zu PāśupSūtra, 4, 6, 18.0 āha kva vihartavyamiti //
PABh zu PāśupSūtra, 4, 9, 29.0 āha asanmānaḥ sarvayantrāṇāmuttama iti kva siddham //
PABh zu PāśupSūtra, 4, 15, 3.0 āha nindyamānasyācarato 'ninditaṃ karma bhavatīti kva siddham //
PABh zu PāśupSūtra, 4, 18, 11.0 āha ayameva satpathaḥ śeṣāḥ kupathā iti kva siddham //
PABh zu PāśupSūtra, 5, 7, 35.0 nirabhilapyā muktā ityucyante mukta eva na yukta iti kva siddham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 34.0 kva punaritthaṃbhūtā malāḥ prasiddhā ityāha //
Saṃvitsiddhi
SaṃSi, 1, 116.2 vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 41.2, 1.5 vaiśeṣiṇā śarīreṇa vinā kva liṅgasthānaṃ ceti /
SKBh zu SāṃKār, 43.2, 1.14 aṣṭau bhāvāḥ kva vartante dṛṣṭāḥ karaṇāśrayiṇaḥ /
Tantrākhyāyikā
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 40.1 kvāsāv āṣāḍhabhūtiḥ //
TAkhy, 1, 154.1 bhrātaḥ kvāsau māma iti //
TAkhy, 1, 480.1 māma kva taj jaṭharapiśitam //
TAkhy, 1, 531.1 kva tad brahmahṛdayam dharmabuddhe //
TAkhy, 1, 622.1 kvāsau dārakas tavānupadapreṣitaḥ //
TAkhy, 2, 227.1 kva sāmprataṃ gamiṣyāmi viprakṛṣṭataraṃ grāmasyeti //
TAkhy, 2, 330.1 aham aputravatī kva me putra iti //
TAkhy, 2, 344.1 āvignahṛdayaś ca kva te gatā iti vilokitavān //
TAkhy, 2, 388.1 tat kva śaṅkhaḥ kva kadalī kva bherī kva vimānam iti //
TAkhy, 2, 388.1 tat kva śaṅkhaḥ kva kadalī kva bherī kva vimānam iti //
TAkhy, 2, 388.1 tat kva śaṅkhaḥ kva kadalī kva bherī kva vimānam iti //
TAkhy, 2, 388.1 tat kva śaṅkhaḥ kva kadalī kva bherī kva vimānam iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 17.1 kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ /
ViPur, 1, 12, 17.1 kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ /
ViPur, 1, 17, 62.1 kva śarīram aśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ /
ViPur, 1, 17, 62.2 kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ //
ViPur, 2, 3, 26.1 jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham /
ViPur, 2, 6, 44.1 kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam /
ViPur, 2, 6, 44.2 kva japo vāsudeveti muktibījam anuttamam //
ViPur, 2, 13, 26.1 prītaye mama yāto 'sau kva mamaiṇakabālakaḥ /
ViPur, 2, 13, 89.2 kva vṛkṣasaṃjñā yātā syāddārusaṃjñāthavā nṛpa //
ViPur, 2, 13, 92.2 kva yātaṃ chatram ityeṣa nyāyastvayi tathā mayi //
ViPur, 2, 15, 18.1 kvanivāso bhavānvipra kva ca gantuṃ samudyataḥ /
ViPur, 2, 15, 23.1 kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā /
ViPur, 2, 15, 23.1 kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā /
ViPur, 2, 15, 24.2 kutaḥ kutra kva gantāsītyetadapyarthavatkatham //
ViPur, 3, 7, 23.1 sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ /
ViPur, 3, 7, 23.1 sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ /
ViPur, 4, 3, 39.1 amba kathayātra vayaṃ kva tāto 'smākam ity evamādi pṛcchantaṃ mātā sarvam evāvocat //
ViPur, 4, 24, 148.2 yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ //
ViPur, 5, 7, 21.1 hā hā kvāsāviti jano gopīnām ativihvalaḥ /
ViPur, 5, 7, 56.1 kva pannago 'lpavīryo 'yaṃ kva bhavānbhuvanāśrayaḥ /
ViPur, 5, 7, 56.1 kva pannago 'lpavīryo 'yaṃ kva bhavānbhuvanāśrayaḥ /
ViPur, 5, 20, 48.1 kva yauvanonmukhībhūtasukumāratanurhariḥ /
ViPur, 5, 20, 48.2 kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ //
ViPur, 5, 20, 87.1 kva kartā sarvabhūtānām anādinidhano bhavān /
ViPur, 5, 20, 87.2 kva me manuṣyakasyaiṣā jihvā putreti vakṣyati //
ViPur, 5, 32, 16.2 kva gato 'sīti nirlajjā maitreyoktavatī sakhīm //
ViPur, 5, 33, 10.1 dvāravatyāṃ kva yāto 'sāvaniruddheti jalpatām /
ViPur, 6, 5, 21.2 na jānāti kutaḥ ko 'haṃ kvāhaṃ gantā kimātmakaḥ //
Śatakatraya
ŚTr, 2, 94.2 kṣitir api kandaladhavalā dṛṣṭiṃ pathikaḥ kva pātayati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 21.2 araṇyam iva saṃvṛttaṃ kva ratiṃ karavāṇy aham //
Aṣṭāvakragīta, 14, 2.1 kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ /
Aṣṭāvakragīta, 14, 2.1 kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ /
Aṣṭāvakragīta, 14, 2.1 kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ /
Aṣṭāvakragīta, 14, 2.2 kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā //
Aṣṭāvakragīta, 14, 2.2 kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā //
Aṣṭāvakragīta, 15, 10.2 kva vṛddhiḥ kva ca vā hānis tava cinmātrarūpiṇaḥ //
Aṣṭāvakragīta, 15, 10.2 kva vṛddhiḥ kva ca vā hānis tava cinmātrarūpiṇaḥ //
Aṣṭāvakragīta, 18, 12.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 18, 12.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 18, 12.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 18, 12.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 18, 14.1 kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā /
Aṣṭāvakragīta, 18, 14.1 kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā /
Aṣṭāvakragīta, 18, 14.1 kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā /
Aṣṭāvakragīta, 18, 14.1 kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā /
Aṣṭāvakragīta, 18, 40.1 kvātmano darśanaṃ tasya yad dṛṣṭam avalambate /
Aṣṭāvakragīta, 18, 41.1 kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai /
Aṣṭāvakragīta, 18, 62.2 dehe vigalitāśasya kva rāgaḥ kva virāgatā //
Aṣṭāvakragīta, 18, 62.2 dehe vigalitāśasya kva rāgaḥ kva virāgatā //
Aṣṭāvakragīta, 18, 66.1 kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam /
Aṣṭāvakragīta, 18, 66.1 kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam /
Aṣṭāvakragīta, 18, 66.1 kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam /
Aṣṭāvakragīta, 18, 66.1 kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam /
Aṣṭāvakragīta, 18, 71.2 kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā //
Aṣṭāvakragīta, 18, 71.2 kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā //
Aṣṭāvakragīta, 18, 71.2 kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā //
Aṣṭāvakragīta, 18, 71.2 kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā //
Aṣṭāvakragīta, 18, 72.2 kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā //
Aṣṭāvakragīta, 18, 72.2 kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā //
Aṣṭāvakragīta, 18, 72.2 kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā //
Aṣṭāvakragīta, 18, 72.2 kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā //
Aṣṭāvakragīta, 18, 74.2 kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti vā //
Aṣṭāvakragīta, 18, 74.2 kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti vā //
Aṣṭāvakragīta, 18, 74.2 kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti vā //
Aṣṭāvakragīta, 18, 78.1 kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana /
Aṣṭāvakragīta, 18, 78.1 kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana /
Aṣṭāvakragīta, 18, 78.1 kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana /
Aṣṭāvakragīta, 18, 79.1 kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi vā /
Aṣṭāvakragīta, 18, 79.1 kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi vā /
Aṣṭāvakragīta, 18, 79.1 kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi vā /
Aṣṭāvakragīta, 18, 92.1 kva svācchandyaṃ kva saṅkocaḥ kva vā tattvaviniścayaḥ /
Aṣṭāvakragīta, 18, 92.1 kva svācchandyaṃ kva saṅkocaḥ kva vā tattvaviniścayaḥ /
Aṣṭāvakragīta, 18, 92.1 kva svācchandyaṃ kva saṅkocaḥ kva vā tattvaviniścayaḥ /
Aṣṭāvakragīta, 19, 3.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 19, 3.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 19, 3.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 19, 3.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 19, 3.2 kva dvaitaṃ kva ca vādvaitaṃ svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 3.2 kva dvaitaṃ kva ca vādvaitaṃ svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 4.1 kva bhūtaṃ kva bhaviṣyad vā vartamānam api kva vā /
Aṣṭāvakragīta, 19, 4.1 kva bhūtaṃ kva bhaviṣyad vā vartamānam api kva vā /
Aṣṭāvakragīta, 19, 4.1 kva bhūtaṃ kva bhaviṣyad vā vartamānam api kva vā /
Aṣṭāvakragīta, 19, 4.2 kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 4.2 kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 5.1 kva cātmā kva ca vānātmā kva śubhaṃ kvāśubhaṃ yathā /
Aṣṭāvakragīta, 19, 5.1 kva cātmā kva ca vānātmā kva śubhaṃ kvāśubhaṃ yathā /
Aṣṭāvakragīta, 19, 5.1 kva cātmā kva ca vānātmā kva śubhaṃ kvāśubhaṃ yathā /
Aṣṭāvakragīta, 19, 5.1 kva cātmā kva ca vānātmā kva śubhaṃ kvāśubhaṃ yathā /
Aṣṭāvakragīta, 19, 5.2 kva cintā kva ca vācintā svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 5.2 kva cintā kva ca vācintā svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 6.1 kva svapnaḥ kva suṣuptir vā kva ca jāgaraṇaṃ tathā /
Aṣṭāvakragīta, 19, 6.1 kva svapnaḥ kva suṣuptir vā kva ca jāgaraṇaṃ tathā /
Aṣṭāvakragīta, 19, 6.1 kva svapnaḥ kva suṣuptir vā kva ca jāgaraṇaṃ tathā /
Aṣṭāvakragīta, 19, 6.2 kva turiyaṃ bhayaṃ vāpi svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 7.1 kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva vā /
Aṣṭāvakragīta, 19, 7.1 kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva vā /
Aṣṭāvakragīta, 19, 7.1 kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva vā /
Aṣṭāvakragīta, 19, 7.1 kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva vā /
Aṣṭāvakragīta, 19, 7.2 kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 7.2 kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 8.1 kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikam /
Aṣṭāvakragīta, 19, 8.1 kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikam /
Aṣṭāvakragīta, 19, 8.1 kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikam /
Aṣṭāvakragīta, 19, 8.1 kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikam /
Aṣṭāvakragīta, 19, 8.2 kva layaḥ kva samādhir vā svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 8.2 kva layaḥ kva samādhir vā svamahimni sthitasya me //
Aṣṭāvakragīta, 20, 1.2 kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ /
Aṣṭāvakragīta, 20, 1.2 kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ /
Aṣṭāvakragīta, 20, 1.2 kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ /
Aṣṭāvakragīta, 20, 1.2 kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ /
Aṣṭāvakragīta, 20, 1.3 kva śūnyaṃ kva ca nairāśyaṃ matsvarūpe nirañjane //
Aṣṭāvakragīta, 20, 1.3 kva śūnyaṃ kva ca nairāśyaṃ matsvarūpe nirañjane //
Aṣṭāvakragīta, 20, 2.1 kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ /
Aṣṭāvakragīta, 20, 2.1 kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ /
Aṣṭāvakragīta, 20, 2.1 kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ /
Aṣṭāvakragīta, 20, 2.2 kva tṛptiḥ kva vitṛṣṇatvaṃ gatadvandvasya me sadā //
Aṣṭāvakragīta, 20, 2.2 kva tṛptiḥ kva vitṛṣṇatvaṃ gatadvandvasya me sadā //
Aṣṭāvakragīta, 20, 3.1 kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā /
Aṣṭāvakragīta, 20, 3.1 kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā /
Aṣṭāvakragīta, 20, 3.1 kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā /
Aṣṭāvakragīta, 20, 3.1 kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā /
Aṣṭāvakragīta, 20, 3.1 kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā /
Aṣṭāvakragīta, 20, 3.2 kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpitā //
Aṣṭāvakragīta, 20, 3.2 kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpitā //
Aṣṭāvakragīta, 20, 3.2 kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpitā //
Aṣṭāvakragīta, 20, 4.1 kva prārabdhāni karmāṇi jīvanmuktir api kva vā /
Aṣṭāvakragīta, 20, 4.1 kva prārabdhāni karmāṇi jīvanmuktir api kva vā /
Aṣṭāvakragīta, 20, 4.2 kva tad videhakaivalyaṃ nirviśeṣasya sarvadā //
Aṣṭāvakragīta, 20, 5.1 kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā /
Aṣṭāvakragīta, 20, 5.1 kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā /
Aṣṭāvakragīta, 20, 5.1 kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā /
Aṣṭāvakragīta, 20, 5.2 kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā //
Aṣṭāvakragīta, 20, 5.2 kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā //
Aṣṭāvakragīta, 20, 6.1 kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā /
Aṣṭāvakragīta, 20, 6.1 kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā /
Aṣṭāvakragīta, 20, 6.1 kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā /
Aṣṭāvakragīta, 20, 6.1 kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā /
Aṣṭāvakragīta, 20, 6.2 kva baddhaḥ kva ca vā muktaḥ svasvarūpe 'ham advaye //
Aṣṭāvakragīta, 20, 6.2 kva baddhaḥ kva ca vā muktaḥ svasvarūpe 'ham advaye //
Aṣṭāvakragīta, 20, 7.1 kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam /
Aṣṭāvakragīta, 20, 7.1 kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam /
Aṣṭāvakragīta, 20, 7.1 kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam /
Aṣṭāvakragīta, 20, 7.1 kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam /
Aṣṭāvakragīta, 20, 7.2 kva sādhakaḥ kva siddhir vā svasvarūpe 'ham advaye //
Aṣṭāvakragīta, 20, 7.2 kva sādhakaḥ kva siddhir vā svasvarūpe 'ham advaye //
Aṣṭāvakragīta, 20, 8.1 kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā /
Aṣṭāvakragīta, 20, 8.1 kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā /
Aṣṭāvakragīta, 20, 8.1 kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā /
Aṣṭāvakragīta, 20, 8.2 kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me //
Aṣṭāvakragīta, 20, 8.2 kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me //
Aṣṭāvakragīta, 20, 9.1 kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā /
Aṣṭāvakragīta, 20, 9.1 kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā /
Aṣṭāvakragīta, 20, 9.1 kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā /
Aṣṭāvakragīta, 20, 9.1 kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā /
Aṣṭāvakragīta, 20, 9.2 kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me //
Aṣṭāvakragīta, 20, 9.2 kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me //
Aṣṭāvakragīta, 20, 10.1 kva caiṣa vyavahāro vā kva ca sā paramārthatā /
Aṣṭāvakragīta, 20, 10.1 kva caiṣa vyavahāro vā kva ca sā paramārthatā /
Aṣṭāvakragīta, 20, 10.2 kva sukhaṃ kva ca vā duḥkhaṃ nirvimarśasya me sadā //
Aṣṭāvakragīta, 20, 10.2 kva sukhaṃ kva ca vā duḥkhaṃ nirvimarśasya me sadā //
Aṣṭāvakragīta, 20, 11.1 kva māyā kva ca saṃsāraḥ kva prītir viratiḥ kva vā /
Aṣṭāvakragīta, 20, 11.1 kva māyā kva ca saṃsāraḥ kva prītir viratiḥ kva vā /
Aṣṭāvakragīta, 20, 11.1 kva māyā kva ca saṃsāraḥ kva prītir viratiḥ kva vā /
Aṣṭāvakragīta, 20, 11.1 kva māyā kva ca saṃsāraḥ kva prītir viratiḥ kva vā /
Aṣṭāvakragīta, 20, 11.2 kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me //
Aṣṭāvakragīta, 20, 11.2 kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me //
Aṣṭāvakragīta, 20, 12.1 kva pravṛttir nirvṛttir vā kva muktiḥ kva ca bandhanam /
Aṣṭāvakragīta, 20, 12.1 kva pravṛttir nirvṛttir vā kva muktiḥ kva ca bandhanam /
Aṣṭāvakragīta, 20, 12.1 kva pravṛttir nirvṛttir vā kva muktiḥ kva ca bandhanam /
Aṣṭāvakragīta, 20, 13.1 kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ /
Aṣṭāvakragīta, 20, 13.1 kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ /
Aṣṭāvakragīta, 20, 13.1 kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ /
Aṣṭāvakragīta, 20, 13.1 kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ /
Aṣṭāvakragīta, 20, 13.2 kva cāsti puruṣārtho vā nirupādheḥ śivasya me //
Aṣṭāvakragīta, 20, 14.1 kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam /
Aṣṭāvakragīta, 20, 14.1 kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam /
Aṣṭāvakragīta, 20, 14.1 kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam /
Aṣṭāvakragīta, 20, 14.1 kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 17.2 yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ //
BhāgPur, 1, 17, 36.2 yatra kva vātha vatsyāmi sārvabhauma tavājñayā /
BhāgPur, 3, 18, 11.2 tiṣṭhāmahe 'thāpi kathaṃcid ājau stheyaṃ kva yāmo balinotpādya vairam //
BhāgPur, 4, 25, 28.2 tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt //
BhāgPur, 4, 26, 16.1 kva vartate sā lalanā majjantaṃ vyasanārṇave /
BhāgPur, 10, 1, 9.2 kva vāsaṃ jñātibhiḥ sārdhaṃ kṛtavānsātvatāṃ patiḥ //
BhāgPur, 10, 4, 12.2 yatra kva vā pūrvaśatrurmā hiṃsīḥ kṛpaṇānvṛthā //
BhāgPur, 11, 9, 27.2 ghrāṇo 'nyataś capaladṛk kva ca karmaśaktir bahvyaḥ sapatnya iva gehapatiṃ lunanti //
BhāgPur, 11, 13, 35.2 saṃdṛśyate kva ca yadīdam avastubuddhyā tyaktaṃ bhramāya na bhavet smṛtir ānipātāt //
Bhāratamañjarī
BhāMañj, 1, 235.1 kva sthito bhagavānkaṇvo muniḥ subhrūr mahāyaśāḥ /
BhāMañj, 1, 973.2 oṃkārakavalīkāracaturo 'haṃ kva yāsyasi //
BhāMañj, 5, 12.2 tadeva matamasmākaṃ kva vinā sāma siddhayaḥ //
BhāMañj, 5, 430.3 kva te mahyaṃ pratijñātāḥ śyāmakarṇā hayāstvayā //
BhāMañj, 6, 272.2 kva nu mānadhanā yūyamapārayaśaso raṇe /
BhāMañj, 6, 343.1 madāndha kvādhunā jīvanmayi jīvati yāsyasi /
BhāMañj, 7, 232.1 drakṣyāmi kva punaḥ kāntaṃ svapnalabdhamivepsitam /
BhāMañj, 7, 235.2 pariṣvajasva hā putra kva yāto 'si vihāya mām //
BhāMañj, 7, 253.2 kva nu te padmapattrākṣaṃ drakṣyāmi vadanaṃ punaḥ //
BhāMañj, 8, 60.1 kvāsau jayadrathārātirvīro vānaraketanaḥ /
BhāMañj, 8, 98.1 iti madrādhipenokte kva yāsyati dhanaṃjayaḥ /
BhāMañj, 8, 151.2 vidrutāndhanikānpṛṣṭo dasyubhiḥ kva gatā iti //
BhāMañj, 9, 54.1 kva drauṇiḥ kva ca gāndhāraḥ kva ca rājā suyodhanaḥ /
BhāMañj, 9, 54.1 kva drauṇiḥ kva ca gāndhāraḥ kva ca rājā suyodhanaḥ /
BhāMañj, 9, 54.1 kva drauṇiḥ kva ca gāndhāraḥ kva ca rājā suyodhanaḥ /
BhāMañj, 11, 50.1 kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilīmukhāḥ /
BhāMañj, 11, 50.1 kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilīmukhāḥ /
BhāMañj, 11, 50.1 kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilīmukhāḥ /
BhāMañj, 11, 50.1 kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilīmukhāḥ /
BhāMañj, 11, 50.1 kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilīmukhāḥ /
BhāMañj, 12, 44.1 kva nu sarvaguṇagrāmagaṇanīyasya te gatam /
BhāMañj, 13, 424.2 kva māṃsamiti te pṛṣṭā vyāghreṇa kṣudrakāriṇaḥ /
BhāMañj, 13, 775.2 jīvaśca kīdṛśo dehe sa ca yātaḥ kva tiṣṭhati //
BhāMañj, 13, 868.2 yo babhūva jagannāthaḥ sa baliḥ kvādya vartate //
BhāMañj, 13, 873.1 lakṣmīvilāsahāsācchaṃ kva tacchatraṃ kva cāmaram /
BhāMañj, 13, 873.1 lakṣmīvilāsahāsācchaṃ kva tacchatraṃ kva cāmaram /
BhāMañj, 13, 873.2 tālavyālolavalayaṃ gītamapsarasāṃ kva tat //
BhāMañj, 13, 874.1 brahmadattā kva sā hemamālā maulimatastava /
BhāMañj, 13, 896.1 śokadagdhaśarīrāṇāṃ prarohaḥ kva punaḥ śriyaḥ /
BhāMañj, 13, 1652.3 nāhaṃ kvacidgamiṣyāmi kva nu dāsyāmi te gajam //
BhāMañj, 14, 40.2 asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam //
BhāMañj, 14, 78.2 yogīndro brāhmaṇaḥ ko 'sau kvāste vā sā ca tadvadhūḥ //
BhāMañj, 15, 41.2 viduraḥ kveti papraccha sa ca pṛṣṭastamabravīt //
BhāMañj, 16, 38.1 kva rāmaḥ kva ca govindaḥ kva pradyumnaḥ kva sātyakiḥ /
BhāMañj, 16, 38.1 kva rāmaḥ kva ca govindaḥ kva pradyumnaḥ kva sātyakiḥ /
BhāMañj, 16, 38.1 kva rāmaḥ kva ca govindaḥ kva pradyumnaḥ kva sātyakiḥ /
BhāMañj, 16, 38.1 kva rāmaḥ kva ca govindaḥ kva pradyumnaḥ kva sātyakiḥ /
Garuḍapurāṇa
GarPur, 1, 33, 12.1 namaścakṣuḥ kvarūpāya saṃsārabhayabhedine /
GarPur, 1, 89, 3.1 kiṃ karomi kva gacchāmi kathaṃ me dārasaṃgrahaḥ /
Hitopadeśa
Hitop, 1, 76.2 sa vañcakaḥ kvāste /
Hitop, 1, 106.1 hiraṇyako brūte mitra kva gantavyam tathā coktam /
Hitop, 2, 90.21 atrāntare saṃjīvako vadati deva adya hatamṛgāṇāṃ māṃsāni kva /
Hitop, 2, 124.7 kva sa durātmā tiṣṭhati /
Hitop, 2, 155.3 kiṃ karomi kva gacchāmi patito duḥkhasāgare //
Hitop, 3, 15.4 andhā iva kiṃ kurmaḥ kva yāmaḥ /
Hitop, 4, 70.2 kva gatāḥ pṛthivīpālāḥ sasainyabalavāhanāḥ /
Kathāsaritsāgara
KSS, 1, 2, 71.2 kva sa varṣa upādhyāyo bhaved iti divāniśam //
KSS, 2, 2, 61.1 śrīdattaḥ kva sa te putra iti cāmarṣanirbharaḥ /
KSS, 2, 4, 93.1 kvānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham /
KSS, 2, 4, 93.1 kvānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham /
KSS, 2, 4, 129.1 kvāhaṃ vibhīṣaṇaḥ kveti mayokte sa punaḥ prabhuḥ /
KSS, 2, 4, 129.1 kvāhaṃ vibhīṣaṇaḥ kveti mayokte sa punaḥ prabhuḥ /
KSS, 3, 6, 191.1 tacchrutvā kva mahāmāṃsabhojanaṃ ḍākinīnaye /
KSS, 3, 6, 191.2 kva ca rājatvam ityuktvā sa rājā niṣiṣedha tat //
KSS, 4, 2, 94.2 kva sa te suhṛd ānīya tāvan me darśyatām iti //
KSS, 5, 2, 17.2 kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti //
KSS, 5, 2, 19.1 na jāne kva bhavet sā tu bhagavān vaktu vetti cet /
KSS, 5, 2, 28.2 prasthito 'haṃ na jānāmi bhagavan kvāsti sā purī //
KSS, 5, 3, 89.1 vardhamānapuraṃ kvedaṃ kva sā vaidyādharī purī /
KSS, 5, 3, 89.1 vardhamānapuraṃ kvedaṃ kva sā vaidyādharī purī /
KSS, 6, 2, 6.2 śokakandaḥ kva kanyā hi kvānandaḥ kāyavān sutaḥ //
KSS, 6, 2, 6.2 śokakandaḥ kva kanyā hi kvānandaḥ kāyavān sutaḥ //
KSS, 6, 2, 58.2 kiṃtu sā ratiretasya kva gatā sahacāriṇī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 66.1 kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam /
KAM, 1, 66.2 kva japo vāsudeveti muktibījam anuttamam //
Mātṛkābhedatantra
MBhT, 8, 11.3 tava vākyaṃ vinā deva kva muktiḥ kva ca sādhutā //
MBhT, 8, 11.3 tava vākyaṃ vinā deva kva muktiḥ kva ca sādhutā //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 9.2 vākyaṃ tad anyathāsiddhaṃ lokavādāḥ kva sādhavaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 7.0 yad apy uktaṃ lokavādāḥ kva sādhavaḥ iti tad ayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 8.2 kva tadvaktraṃ kva tadadharamadhu kvāyatākṣyāḥ kaṭākṣaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 8.2 kva tadvaktraṃ kva tadadharamadhu kvāyatākṣyāḥ kaṭākṣaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 8.2 kva tadvaktraṃ kva tadadharamadhu kvāyatākṣyāḥ kaṭākṣaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 120.0 tadanukāre'pi ca kva nāmāntaraṃ kāntaveṣagatyanukaraṇādau //
Rasaratnākara
RRĀ, R.kh., 2, 2.6 tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //
Rasendracūḍāmaṇi
RCūM, 16, 8.2 etayor melanān nṝṇāṃ kva mṛtyuḥ kva daridratā //
RCūM, 16, 8.2 etayor melanān nṝṇāṃ kva mṛtyuḥ kva daridratā //
Rājanighaṇṭu
RājNigh, 2, 34.2 strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
Skandapurāṇa
SkPur, 8, 11.2 na ca taṃ vedmi kenāsau kva vā nīta iti prabhuḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.3 kiṃ na bhaktimatāṃ kṣetraṃ mantraḥ kvaiṣāṃ na sidhyati //
Sūryaśatakaṭīkā
Tantrāloka
TĀ, 2, 12.1 tyajāvadhānāni nanu kva nāma dhatse 'vadhānaṃ vicinu svayaṃ tat /
Āryāsaptaśatī
Āsapt, 2, 4.2 vyasanadivaseṣu dūti kva punas tvaṃ darśanīyāsi //
Āsapt, 2, 153.1 kva sa nirmokadukūlaḥ kvālaṃkaraṇāya phaṇimaṇiśreṇī /
Āsapt, 2, 153.1 kva sa nirmokadukūlaḥ kvālaṃkaraṇāya phaṇimaṇiśreṇī /
Āsapt, 2, 261.1 te śreṣṭhinaḥ kva samprati śakradhvaja yaiḥ kṛtas tavocchrāyaḥ /
Āsapt, 2, 282.2 vyathayati virahe bakulaḥ kva paricayaḥ prakṛtikaṭhinānām //
Āsapt, 2, 448.2 jātaṃ kva cāntarikṣe smitasaṃvṛtinamitakandharayoḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 42.2, 2.0 āhārasya vidhau vidhāne'ṣṭau viśeṣāḥ prakṛtikaraṇasaṃyogādayo rasavimāne vaktavyā hetusaṃjñakāḥ kva hetusaṃjñakā ityāha śubhetyādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 137.2, 1.0 kva caitā vedanāḥ sarvā ityādipraśnasyottaraṃ yoga ityādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 4.0 atha vyādhiharatvāccikitsite vaktavyatvācca rasāyanavājīkaraṇe kva nu vaktavye ityāha rasāyanetyādi //
Śukasaptati
Śusa, 1, 8.5 kva gantavyam ityādivākyaiḥ pṛṣṭā /
Śyainikaśāstra
Śyainikaśāstra, 1, 9.2 punnāmno narakāt trātrī bhavet kva janiraurasī //
Śyainikaśāstra, 1, 10.2 kva māṃsājinaśṛṅgādi labhyate vidhinoditam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 9.3 kva gato 'si bhavān pūrvaṃ kim uddiśya prayojanam //
Haribhaktivilāsa
HBhVil, 4, 231.2 śrīkhaṇḍe kva sa āmodaḥ svarovarṇaḥ kva tādṛśaḥ /
HBhVil, 4, 231.2 śrīkhaṇḍe kva sa āmodaḥ svarovarṇaḥ kva tādṛśaḥ /
HBhVil, 4, 231.3 tat pāvitryaṃ kva vai tīrthe śrīgopīcandane yathā //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 4.0 kva sati sthire dehe sati //
MuA zu RHT, 3, 16.2, 5.0 kva sati tailādikataptarase sati //
MuA zu RHT, 3, 17.2, 4.0 kva sati cārayanti āśitagrāse sati bhuktakavale sati punaś cāryam ityarthaḥ //
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 10, 1.3, 5.0 kva dvandve ubhayamelāpe //
MuA zu RHT, 12, 6.2, 2.0 evaṃvidhaṃ bījaṃ śastaṃ kva sarvadvandve //
MuA zu RHT, 12, 10.1, 7.0 kva vajramūṣāyām //
MuA zu RHT, 14, 8.1, 12.0 kva sati nirdhūme sati rase dhūmaniḥsaraṇavarjite sati //
MuA zu RHT, 18, 50.2, 3.0 kva sthālyāṃ mṛdbhājane ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 11.2 kā tvaṃ bhramasi padmākṣi kva gatāsi ca na kṣayam //
SkPur (Rkh), Revākhaṇḍa, 8, 37.2 tāścāgatāḥ striyaḥ sarvāḥ kva gatāste gaṇeśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 60.2 unmattavad bhāvavivarjitastvaṃ kva yāsi re mūḍha digantarāṇi //
SkPur (Rkh), Revākhaṇḍa, 11, 85.2 kiṃ kāryaṃ kva nu yāsyāmaḥ ko 'smākaṃ śaraṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 18, 11.2 tato'hamityeva vicintayānaḥ śaraṇyam ekaṃ kva nu yāmi śāntam //
SkPur (Rkh), Revākhaṇḍa, 19, 56.1 kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva /
SkPur (Rkh), Revākhaṇḍa, 48, 45.1 tiṣṭha tiṣṭhetyuvācātha kva prayāsyasi durmate /
SkPur (Rkh), Revākhaṇḍa, 53, 16.2 kāṃ diśaṃ nu gamiṣyāmi kva me sainyasamāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 10.2 vilalāpāturā mātā kva gato māṃ vihāya vai /
SkPur (Rkh), Revākhaṇḍa, 55, 1.3 kiṃ cakāra kva vā vāsaṃ kimāhāro babhūva ha //
SkPur (Rkh), Revākhaṇḍa, 60, 52.1 kva te kasya kuto yātāḥ kimuktaṃ tairbhayāvahaiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 48.3 gaccha tvaṃ pṛcchatāṃ tāṃ kvāgatā kvaca gamiṣyasi /
SkPur (Rkh), Revākhaṇḍa, 85, 48.3 gaccha tvaṃ pṛcchatāṃ tāṃ kvāgatā kvaca gamiṣyasi /
SkPur (Rkh), Revākhaṇḍa, 85, 49.2 mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 209, 44.1 yadi pṛcchanti te bālān kva gatān kathayāmyaham /