Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 24.1 vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /
RRS, 2, 64.1 kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
RRS, 2, 78.3 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //
RRS, 2, 160.2 aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam //
RRS, 3, 80.1 kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam /
RRS, 3, 125.1 barburīmūlikākvāthajīrasaubhāgyakaṃ samam /
RRS, 4, 38.1 kulatthakvāthasaṃyuktalakucadravapiṣṭayā /
RRS, 4, 61.1 puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /
RRS, 5, 102.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RRS, 5, 105.0 ciñcāphalajalakvāthādayo doṣam udasyati //
RRS, 5, 122.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RRS, 5, 128.1 ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /
RRS, 5, 151.1 gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /
RRS, 5, 241.0 mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //
RRS, 5, 242.0 kvāthai raktāpāmārgasya vākucītailamāharet //
RRS, 9, 60.1 lehavatkṛtababbūlakvāthena parimarditam /
RRS, 11, 36.2 uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye //
RRS, 12, 109.2 cūrṇayitvā triphalākvāthena saṭaṅkaṇaṃ pibet //
RRS, 12, 144.1 kāse śvāse kumāryā ca triphalākvāthayogataḥ /
RRS, 12, 144.2 unmādaṃ ca dhanurvātam amṛtākvāthayogataḥ /
RRS, 13, 20.0 drākṣāvāsāyutaṃ kvāthaṃ śarkarābhāvitaṃ pibet //
RRS, 13, 39.2 ṣaḍuttaraguṇaṃ cūrṇaṃ babbulakvāthabhāvitam //
RRS, 13, 58.1 babbulakvātham ādāya bhāvayed ekaviṃśatiḥ /
RRS, 13, 73.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RRS, 13, 75.0 kvāthaṃ rāsnābṛhatyagnibalādugdhaiś ca pāyayet //
RRS, 13, 85.2 pippalīdaśakaiḥ kvāthaṃ nirguṇḍyāś cānupāyayet /
RRS, 14, 13.3 guḍūcītriphalākvāthaiḥ saṃskṛto guggulurvaraḥ //
RRS, 14, 27.2 guḍūcītriphalākvāthaiḥ saṃskṛtaṃ gugguluṃ tathā //
RRS, 14, 44.2 kṛmikopapraśāntyarthaṃ kvāthaṃ vātaghnamustayoḥ //
RRS, 14, 91.2 etaiḥ pañcapalaiḥ kvāthaṃ ṣoḍaśāṃśāvaśeṣitam //
RRS, 14, 92.1 tena kvāthena saṃsvedya śoṣayetsaptadhā hi tām /
RRS, 15, 26.1 bhājane mṛṇmaye sthāpya varākvāthena bhāvayet /
RRS, 15, 26.2 daśamūlaśatāvaryoḥ kvāthe pācyaḥ krameṇa hi //
RRS, 15, 64.2 guggulutriphalākvāthaistriṃśadvārāṇi yatnataḥ //
RRS, 16, 15.2 vicūrṇya bhāvayedbhūyaḥ śuṇṭhīkvāthena saptadhā //
RRS, 17, 4.3 kulatthakvāthatoyena piṣṭvā tadanupāyayet //
RRS, 17, 6.2 gokaṇṭakasadābhadrāmūlakvāthaṃ pibenniśi /
RRS, 22, 19.2 vandhyākarkoṭakīparṇakvāthena parimardayet //