Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 5, 10.2 saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet //
RRĀ, R.kh., 5, 27.1 eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /
RRĀ, R.kh., 5, 28.1 kulatthakodravakvāthe dolāyantre vipācayet /
RRĀ, R.kh., 6, 13.2 goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //
RRĀ, R.kh., 7, 27.2 tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /
RRĀ, R.kh., 7, 32.2 tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā //
RRĀ, R.kh., 7, 33.1 ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /
RRĀ, R.kh., 7, 35.2 gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //
RRĀ, R.kh., 9, 6.2 tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //
RRĀ, R.kh., 9, 24.1 gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /
RRĀ, R.kh., 9, 28.1 ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet /
RRĀ, R.kh., 9, 30.2 saptadhā triphalākvāthe jalena kṣālayetpunaḥ //
RRĀ, R.kh., 9, 34.2 triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet //
RRĀ, R.kh., 9, 35.2 pācayettriphalākvāthe dinaikaṃ lohacūrṇakam //
RRĀ, R.kh., 9, 38.1 śatāvarī vidāryāśca mūlakvāthe ca traiphale /
RRĀ, R.kh., 9, 40.1 brahmabījas tathāśigrukvāthe gopayasāpi vā /
RRĀ, R.kh., 9, 54.2 ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam //
RRĀ, R.kh., 10, 4.2 yathā dhattūrajaṃ tailaṃ kvāthād gharme samuddhṛtam //
RRĀ, R.kh., 10, 7.1 mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet /
RRĀ, R.kh., 10, 7.2 kvāthena raktamārgasya vākucītailamāharet //
RRĀ, R.kh., 10, 8.1 kvāthena cendravāruṇyāstailamāragvadhaṃ bhavet /
RRĀ, R.kh., 10, 8.2 kākatuṇḍyapāmārgotthakvāthāt tailaṃ samāharet //
RRĀ, R.kh., 10, 69.5 bhadraśilājatu triphalādaśamūloṣṇakvāthe nikṣipya /
RRĀ, R.kh., 10, 73.1 bhaveddravyaṃ samaṃ kvāthyaṃ kvāthaṃ cāṣṭāvaśeṣitam /
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
RRĀ, Ras.kh., 2, 19.1 tridinaṃ triphalākvāthair bhṛṅgadrāvair dinatrayam /
RRĀ, Ras.kh., 2, 70.2 dinaikaṃ triphalākvāthaiḥ kuṣṭhaṃ samyag vipācayet //
RRĀ, Ras.kh., 2, 73.1 tat sarvaṃ triphalākvāthair bhṛṅgaśigrukacitrakaiḥ /
RRĀ, Ras.kh., 2, 74.1 saptadhā kaṭukīkvāthair bhāvitaṃ cūrṇayet punaḥ /
RRĀ, Ras.kh., 3, 44.1 dinaikaṃ triphalācūrṇaṃ kvāthaiḥ khadirabījakaiḥ /
RRĀ, Ras.kh., 6, 3.2 tatkalkaṃ musalīkvāthair vajrārkakṣīrasaṃyutaiḥ //
RRĀ, Ras.kh., 6, 14.2 tridinaṃ musalīkvāthairbhāvitaṃ sitayā yutam //
RRĀ, Ras.kh., 6, 17.1 musalītriphalākvāthair vājigandhākaṣāyakaiḥ /
RRĀ, Ras.kh., 6, 48.2 uddhṛtya musalīkvāthairmardyaṃ yāmacatuṣṭayam //
RRĀ, Ras.kh., 8, 74.1 chāyāśuṣkaṃ tadāmrotthaiḥ kvāthairyāmaṃ vipācayet /
RRĀ, Ras.kh., 8, 75.2 kvāthe vākpatitulyaḥ syājjīvedācandratārakam //
RRĀ, V.kh., 2, 21.2 kulatthakodravakvāthahayamūtrasnuhīpayaḥ //
RRĀ, V.kh., 2, 25.1 pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /
RRĀ, V.kh., 3, 30.1 kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /
RRĀ, V.kh., 3, 35.1 piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /
RRĀ, V.kh., 3, 50.1 kulatthakodravakvāthais traiphale vā kaṣāyake /
RRĀ, V.kh., 3, 100.2 tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet //
RRĀ, V.kh., 6, 86.2 pālāśamūlakvāthena mardayecca dinatrayam //
RRĀ, V.kh., 6, 93.2 brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //
RRĀ, V.kh., 10, 18.2 sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret //
RRĀ, V.kh., 10, 41.1 etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam /
RRĀ, V.kh., 13, 2.1 mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /
RRĀ, V.kh., 19, 73.2 tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet //
RRĀ, V.kh., 19, 117.1 pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /
RRĀ, V.kh., 20, 2.2 mardayettriphalākvāthairnaramūtrairyutaistataḥ //
RRĀ, V.kh., 20, 39.1 pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam /