Occurrences

Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasataraṅgiṇī
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 11, 71.1 piṇḍakvāthadhūmasaham avirāgi yogānuvidhāyi ca //
ArthaŚ, 2, 15, 17.1 ikṣurasaguḍamadhuphāṇitajāmbavapanasānām anyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho vā śuktavargaḥ //
ArthaŚ, 2, 25, 22.1 meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto vā maireyaḥ //
ArthaŚ, 14, 1, 16.1 yavakaśālimūlamadanaphalajātīpattranaramūtrayogaḥ plakṣavidārīmūlayukto mūkodumbaramadanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 1, 16.1 yavakaśālimūlamadanaphalajātīpattranaramūtrayogaḥ plakṣavidārīmūlayukto mūkodumbaramadanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 1, 17.1 śṛṅgigautamavṛkakaṇṭakāramayūrapadīyogo guñjālāṅgalīviṣamūlikeṅgudīyogaḥ karavīrākṣipīlukārkamṛgamāraṇīyogo madanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 1, 17.1 śṛṅgigautamavṛkakaṇṭakāramayūrapadīyogo guñjālāṅgalīviṣamūlikeṅgudīyogaḥ karavīrākṣipīlukārkamṛgamāraṇīyogo madanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 1, 27.1 bhaṅgakvāthopanayanam auṣadhānām cūrṇaṃ prāṇabhṛtām sarveṣāṃ vā kvāthopanayanam evaṃ vīryavattaraṃ bhavati //
ArthaŚ, 14, 1, 27.1 bhaṅgakvāthopanayanam auṣadhānām cūrṇaṃ prāṇabhṛtām sarveṣāṃ vā kvāthopanayanam evaṃ vīryavattaraṃ bhavati //
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Carakasaṃhitā
Ca, Sū., 14, 56.1 kumbhīṃ vātaharakvāthapūrṇāṃ bhūmau nikhānayet /
Ca, Vim., 7, 19.2 tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet /
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Ca, Cik., 4, 65.1 aṭarūṣakamṛdvīkāpathyākvāthaḥ saśarkaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 31.1 yaś cāgneyauṣadhakvāthasādhito bhṛṣṭataṇḍulaḥ /
AHS, Sū., 7, 5.1 vyañjanāny āśu śuṣyanti dhyāmakvāthāni tatra ca /
AHS, Sū., 15, 46.1 ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ /
AHS, Sū., 20, 5.2 kalkakvāthādibhiś cādyaṃ madhupaṭvāsavair api //
AHS, Śār., 1, 97.2 tryahād ūrdhvaṃ vidāryādivargakvāthena sādhitā //
AHS, Śār., 2, 11.2 bilvādipañcakakvāthe tiloddālakataṇḍulaiḥ //
AHS, Śār., 2, 41.2 cūrṇaṃ snehena kalkaṃ vā kvāthaṃ vā pāyayet tataḥ //
AHS, Śār., 2, 44.1 śirīṣakakubhakvāthapicūn yonau vinikṣipet /
AHS, Cikitsitasthāna, 1, 60.2 pippalīcūrṇayukto vā kvāthaśchinnodbhavodbhavaḥ //
AHS, Cikitsitasthāna, 1, 61.1 vyāghrīśuṇṭhyamṛtākvāthaḥ pippalīcūrṇasaṃyutaḥ /
AHS, Cikitsitasthāna, 1, 74.1 doṣadūṣyādibalato jvaraghnakvāthasādhitaḥ /
AHS, Cikitsitasthāna, 1, 89.2 samasūradalaṃ kvāthaḥ saghṛto jvarakāsahā //
AHS, Cikitsitasthāna, 1, 120.1 payasyardhodake kvāthaṃ kṣīraśeṣaṃ vimiśritam /
AHS, Cikitsitasthāna, 1, 132.1 śītavīryair himasparśaiḥ kvāthakalkīkṛtaiḥ pacet /
AHS, Cikitsitasthāna, 1, 133.2 tatkvāthena parīṣekam avagāhaṃ ca yojayet //
AHS, Cikitsitasthāna, 1, 153.2 tricatuḥpañcaśaḥ kvāthā viṣamajvaranāśanāḥ //
AHS, Cikitsitasthāna, 1, 157.1 triphalākolatarkārīkvāthe dadhnā śṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 2, 28.2 raktapittaharāḥ kvāthās trayaḥ samadhuśarkarāḥ //
AHS, Cikitsitasthāna, 2, 29.1 palāśavalkakvātho vā suśītaḥ śarkarānvitaḥ /
AHS, Cikitsitasthāna, 3, 10.1 vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit /
AHS, Cikitsitasthāna, 3, 93.2 yaṣṭyāhvanāgabalayoḥ kvāthe kṣīrasame ghṛtam //
AHS, Cikitsitasthāna, 3, 106.1 madhukāṣṭapaladrākṣāprasthakvāthe paced ghṛtam /
AHS, Cikitsitasthāna, 3, 121.1 tena kvāthena tulyāṃśaṃ ghṛtaṃ kṣīraṃ ca sādhayet /
AHS, Cikitsitasthāna, 3, 167.2 prasthonmite yavakvāthe viṃśatiṃ vijayāḥ pacet //
AHS, Cikitsitasthāna, 4, 20.1 kulatthadaśamūlānāṃ kvāthe syur jāṅgalā rasāḥ /
AHS, Cikitsitasthāna, 4, 28.2 daśamūlasya vā kvātham athavā devadāruṇaḥ //
AHS, Cikitsitasthāna, 4, 32.2 svakvāthapiṣṭāṃ lulitāṃ bāṣpikāṃ pāyayeta vā //
AHS, Cikitsitasthāna, 5, 40.1 kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam /
AHS, Cikitsitasthāna, 6, 15.1 kvāthaḥ kṣaudrayutaḥ pītaḥ śīto vā viniyacchati /
AHS, Cikitsitasthāna, 6, 32.2 vikartikāśūlaharāḥ kvāthaḥ koṣṇaśca tadguṇaḥ //
AHS, Cikitsitasthāna, 6, 52.2 kvāthaṃ tathābhayāśuṇṭhīmādrīpītadrukaṭphalāt //
AHS, Cikitsitasthāna, 6, 53.1 kvāthe rohītakāśvatthakhadirodumbarārjune /
AHS, Cikitsitasthāna, 6, 69.2 tatkvātho vā himas tadvacchārivādigaṇāmbu vā //
AHS, Cikitsitasthāna, 7, 16.2 svaraso dāḍimāt kvāthaḥ pañcamūlāt kanīyasaḥ //
AHS, Cikitsitasthāna, 7, 107.1 dhātrīphalarase siddhaṃ pathyākvāthena vā ghṛtam /
AHS, Cikitsitasthāna, 8, 13.1 suṣavīsurabhībhyāṃ ca kvātham uṣṇaṃ prayojayet /
AHS, Cikitsitasthāna, 8, 105.1 nīrasāyāṃ tvaci kvāthe dadyāt sūkṣmarajīkṛtān /
AHS, Cikitsitasthāna, 9, 53.2 pañcamūlasya mahataḥ kvāthaṃ kṣīre vipācayet //
AHS, Cikitsitasthāna, 9, 58.2 kvāthaṃ vātiviṣābilvavatsakodīcyamustajam //
AHS, Cikitsitasthāna, 9, 64.2 niśendrayavalodhrailākvāthaḥ pakvātisārajit //
AHS, Cikitsitasthāna, 9, 97.1 paced yavāṃśca sa kvāthe ghṛtakṣīrasamanvitaḥ /
AHS, Cikitsitasthāna, 10, 78.1 snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ /
AHS, Cikitsitasthāna, 11, 20.1 ūṣakādipratīvāpam eṣāṃ kvāthe śṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 11, 23.2 punarnave śirīṣaśca teṣāṃ kvāthe paced ghṛtam //
AHS, Cikitsitasthāna, 11, 31.1 kvāthaśca śigrumūlotthaḥ kaduṣṇo 'śmarīpātanaḥ /
AHS, Cikitsitasthāna, 11, 38.1 vyāghrīgokṣurakakvāthe yavāgūṃ vā saphāṇitām /
AHS, Cikitsitasthāna, 11, 38.2 kvāthe vīratarāder vā tāmracūḍarase 'pi vā //
AHS, Cikitsitasthāna, 12, 15.1 vāsiteṣu varākvāthe śarvarīṃ śoṣiteṣvahaḥ /
AHS, Cikitsitasthāna, 13, 8.1 varuṇādigaṇakvātham apakve 'bhyantarotthite /
AHS, Cikitsitasthāna, 13, 12.1 masūrān nistuṣād aṣṭau tatkvāthaḥ saghṛto jayet /
AHS, Cikitsitasthāna, 13, 16.2 parūṣakāṇi triphalā tatkvāthe pācayed ghṛtam //
AHS, Cikitsitasthāna, 14, 15.2 kvāthe 'smin dadhipātre ca ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 14, 48.2 citrakagranthikairaṇḍaśuṇṭhīkvāthaḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 14, 63.1 tṛṇākhyapañcakakvāthe jīvanīyagaṇena vā /
AHS, Cikitsitasthāna, 14, 120.2 tilakvāthe ghṛtaguḍavyoṣabhārgīrajo'nvitaḥ //
AHS, Cikitsitasthāna, 14, 122.1 cūrṇaṃ tilānāṃ kvāthena pītaṃ gulmarujāpaham /
AHS, Cikitsitasthāna, 15, 30.1 harītakīnāṃ kvāthena dadhnā cāmlena saṃyutam /
AHS, Cikitsitasthāna, 15, 49.2 varṣābhūdhānyakuṣṭhācca kvāthair mūtraiśca secayet //
AHS, Cikitsitasthāna, 15, 87.2 śaubhāñjanasya vā kvāthaṃ saindhavāgnikaṇānvitam //
AHS, Cikitsitasthāna, 16, 13.2 kvāthaḥ kṣaudrayuto hanti pāṇḍupittāsrakāmalāḥ //
AHS, Cikitsitasthāna, 17, 3.2 varākvāthena kaṭukākumbhāyastryūṣaṇāni ca //
AHS, Cikitsitasthāna, 17, 32.2 taiḥ kvāthaḥ saghṛtaḥ pīto hantyantastāpatṛḍbhramān //
AHS, Cikitsitasthāna, 19, 37.3 dārvīkhadiranimbānāṃ tvakkvāthaḥ kuṣṭhasūdanaḥ //
AHS, Cikitsitasthāna, 19, 61.2 mūtre darvīlepī kvātho lepena kuṣṭhaghnaḥ //
AHS, Cikitsitasthāna, 20, 27.2 śatakṛtvo 'śvaviṭcūrṇaṃ viḍaṅgakvāthabhāvitam //
AHS, Cikitsitasthāna, 21, 27.1 vidāryādigaṇakvāthadadhikṣīrarasaiḥ śṛtam /
AHS, Cikitsitasthāna, 21, 36.2 yavakvāthāmbunā peyaṃ hṛtpārśvārtyapatantrake //
AHS, Cikitsitasthāna, 21, 64.1 jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām /
AHS, Cikitsitasthāna, 21, 65.1 prasāriṇītulākvāthe tailaprasthaṃ payaḥsamam /
AHS, Cikitsitasthāna, 22, 14.2 mustādhātrīharidrāṇāṃ pibet kvāthaṃ kapholbaṇe //
AHS, Kalpasiddhisthāna, 1, 10.2 phalapippalīcūrṇaṃ vā kvāthena svena bhāvitam //
AHS, Kalpasiddhisthāna, 1, 14.1 phalādikvāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam /
AHS, Kalpasiddhisthāna, 1, 17.1 nimbārkānyatarakvāthasamāyukto niyacchati /
AHS, Kalpasiddhisthāna, 1, 24.2 dve vā trīṇyapi vāpothya kvāthe tiktottamasya vā //
AHS, Kalpasiddhisthāna, 1, 25.2 vimṛdya pūtaṃ taṃ kvāthaṃ pittaśleṣmajvarī pibet //
AHS, Kalpasiddhisthāna, 1, 42.1 pṛthak phalādiṣaṭkasya kvāthe māṃsam anūpajam /
AHS, Kalpasiddhisthāna, 1, 43.2 kṣveḍakvāthaṃ pibet siddhaṃ miśram ikṣurasena vā //
AHS, Kalpasiddhisthāna, 2, 46.1 bilvādīnāṃ bṛhatyor vā kvāthena samam ekaśaḥ /
AHS, Kalpasiddhisthāna, 2, 55.2 siddhaṃ tat kvāthakalkābhyāṃ daśamūlarasena ca //
AHS, Kalpasiddhisthāna, 4, 22.2 bilvādimūlakvāthād dvau kaulatthād dvau sa vātajit //
AHS, Kalpasiddhisthāna, 4, 28.1 eraṇḍamūlakvāthena nirūho mādhutailikaḥ /
AHS, Kalpasiddhisthāna, 4, 32.2 sa kvātho madhuṣaḍgranthāśatāhvāhiṅgusaindhavam //
AHS, Kalpasiddhisthāna, 5, 4.1 kvāthadvayaṃ prāgvihitaṃ madhyadoṣe 'tisāriṇi /
AHS, Kalpasiddhisthāna, 5, 37.2 kaṭūnāṃ lavaṇānāṃ ca kvāthaiścūrṇaiśca pācanam //
AHS, Kalpasiddhisthāna, 6, 10.2 cūrṇo 'plutaḥ śṛtaḥ kvāthaḥ śīto rātriṃ drave sthitaḥ //
AHS, Kalpasiddhisthāna, 6, 14.1 kvāthaṃ dravyapale kuryāt prasthārdhaṃ pādaśeṣitam /
AHS, Utt., 2, 72.2 triphalābadarīplakṣatvakkvāthapariṣecitam //
AHS, Utt., 3, 52.2 kvāthe sarpiḥ pacet piṣṭaiḥ śārivāvyoṣacitrakaiḥ //
AHS, Utt., 5, 7.2 pralepe kalkam eteṣāṃ kvāthaṃ ca pariṣecane //
AHS, Utt., 5, 38.2 gāyatrīviṃśatipalakvāthe 'rdhapalikaiḥ pacet //
AHS, Utt., 7, 28.1 tadvat kāśavidārīkṣukuśakvāthaśṛtaṃ payaḥ /
AHS, Utt., 9, 2.2 yaṣṭīdhātrīpaṭolīnāṃ kvāthena pariṣecayet //
AHS, Utt., 9, 25.2 abhayāpippalīdrākṣākvāthenaināṃ virecayet //
AHS, Utt., 9, 26.2 dhūpayet sarṣapaiḥ sājyaiḥ śuddhāṃ kvāthaṃ ca pāyayet //
AHS, Utt., 9, 28.1 dhātryaśmantakajambūtthapattrakvāthena secayet /
AHS, Utt., 11, 2.2 paṭolapattrāmalakakvāthenāścotayecca tam //
AHS, Utt., 11, 43.2 harṣaṇaṃ triphalākvāthapītena lavaṇena vā //
AHS, Utt., 13, 2.2 tatkvāthe dviguṇakṣīraṃ ghṛtaprasthaṃ vipācayet //
AHS, Utt., 13, 17.2 saghṛtaṃ vā varākvāthaṃ śīlayet timirāmayī //
AHS, Utt., 13, 68.1 śleṣmodbhave 'mṛtākvāthavarākaṇaśṛtaṃ ghṛtam /
AHS, Utt., 13, 69.1 kvāthaṃ pūgābhayāśuṇṭhīkṛṣṇākumbhanikumbhajam /
AHS, Utt., 14, 21.1 vilepīṃ vā tryahāccāsya kvāthair muktvākṣi secayet /
AHS, Utt., 16, 11.1 āścyotanaṃ mārutaje kvātho bilvādibhir hitaḥ /
AHS, Utt., 16, 13.2 kvāthaḥ saśarkaraḥ śītaḥ secanaṃ raktapittajit //
AHS, Utt., 16, 32.1 rekaḥ snigdhe punar drākṣāpathyākvāthatrivṛdghṛtaiḥ /
AHS, Utt., 16, 33.2 dārvīprapauṇḍarīkasya kvātho vāścyotane hitaḥ //
AHS, Utt., 16, 51.1 saṃkṣudya sādhayet kvāthe pūte tatra rasakriyā /
AHS, Utt., 18, 19.1 surasādigaṇakvāthaphāṇitāktāṃ ca yojayet /
AHS, Utt., 18, 41.2 ānūpamāṃsakvāthe ca pālīpoṣaṇavardhanam //
AHS, Utt., 18, 46.2 durviddhe 'śmantajambvāmrapattrakvāthena secitām //
AHS, Utt., 22, 13.1 kavaḍaḥ kṣīriṇāṃ kvāthairaṇutailaṃ ca nāvanam /
AHS, Utt., 22, 22.2 kvāthair vā yuktam eraṇḍadvivyāghrībhūkadambajaiḥ //
AHS, Utt., 22, 28.2 tatkvāthaḥ kavaḍo nasyaṃ tailaṃ madhurasādhitam //
AHS, Utt., 22, 55.1 kvāthaḥ pānaṃ ca dārvītvaṅnimbatārkṣyakaliṅgajaḥ /
AHS, Utt., 22, 61.1 drākṣāparūṣakakvātho hitaśca kavaḍagrahe /
AHS, Utt., 22, 78.1 svarjikānāgarakṣaudraiḥ kvātho gaṇḍūṣa iṣyate /
AHS, Utt., 22, 82.2 kvāthena teṣāṃ ghanatāṃ gatena taccūrṇayuktā guṭikā vidheyāḥ //
AHS, Utt., 22, 103.2 yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya //
AHS, Utt., 25, 42.1 athavā kṣālanaṃ kvāthaḥ paṭolīnimbapattrajaḥ /
AHS, Utt., 28, 41.2 kvāthena daśamūlasya viśeṣād vātarogajit //
AHS, Utt., 32, 24.2 yathādoṣartukān snehān madhukakvāthasaṃyutaiḥ //
AHS, Utt., 34, 4.1 sa kvāthaḥ kṣālanaṃ tena pakvaṃ tailaṃ ca ropaṇam /
AHS, Utt., 34, 33.2 guḍūcītriphalādantīkvāthaiśca pariṣecanam //
AHS, Utt., 34, 42.1 balādroṇadvayakvāthe ghṛtatailāḍhakaṃ pacet /
AHS, Utt., 35, 19.2 pañcame madhukakvāthamākṣikābhyāṃ yutaṃ hitam //
AHS, Utt., 38, 21.1 chardanaṃ nīlinīkvāthaiḥ śukākhyāṅkollayorapi /
AHS, Utt., 38, 27.2 vacāśvadaṃṣṭrājīmūtam eṣāṃ kvāthaṃ samākṣikam //
AHS, Utt., 39, 67.2 aṣṭāṃśaśiṣṭaṃ tatkvāthaṃ sakṣīraṃ śītalaṃ pibet //
AHS, Utt., 39, 79.1 droṇe 'mbhaso vraṇakṛtāṃ triśatād vipakvāt kvāthāḍhake palasamais tilatailapātram /
AHS, Utt., 39, 92.1 tad eva khadirakvāthe triguṇe sādhu sādhitam /
AHS, Utt., 39, 118.2 kvāthena vā yathāvyādhi rasaṃ kevalam eva vā //
AHS, Utt., 39, 133.2 prāk kevalajaladhautaṃ śuṣkaṃ kvāthais tato bhāvyam //
AHS, Utt., 39, 135.2 svaiḥ svair evaṃ kvāthair bhāvyaṃ vārān bhavet sapta //
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 47.2 triphalākvāthavaddveṣān mamāṅgāni vyadhūnayat //
Divyāvadāna
Divyāv, 10, 11.1 tatastatkvāthaṃ pibanti //
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 39, 14.1 vyādhyādiṣu tu madhyeṣu kvāthasyāñjaliriṣyate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 44, 12.1 vairekīyadravyacūrṇasya bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiścaturbhiḥ /
Su, Sū., 44, 12.2 āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca //
Su, Sū., 44, 31.1 vairecanikamūlāṇāṃ kvāthe māṣān subhāvitān /
Su, Sū., 44, 33.2 maṇḍodakārthe kvāthaṃ ca dadyāttatsarvamekataḥ //
Su, Sū., 44, 76.2 eraṇḍatailaṃ triphalākvāthena triguṇena tu //
Su, Śār., 2, 15.1 pibedbhadraśriyaḥ kvāthaṃ candanakvātham eva ca /
Su, Śār., 2, 15.1 pibedbhadraśriyaḥ kvāthaṃ candanakvātham eva ca /
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 13.2 kvāthaṃ pītvā jayatyāśu vātaśoṇitajāṃ rujam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 7, 7.2 ūṣakādipratīvāpameṣāṃ kvāthair ghṛtaṃ kṛtam //
Su, Cik., 9, 51.2 nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vārkālarkasaptacchadānām //
Su, Cik., 9, 51.2 nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vārkālarkasaptacchadānām //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Cik., 10, 13.4 khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ //
Su, Cik., 10, 13.4 khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ //
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 13, 29.2 tadeva khadirakvāthe triguṇe sādhu sādhitam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 22.1 kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ vā snehavarjitam /
Su, Cik., 15, 30.1 yavakolakulatthānāṃ kvāthasya payasastathā /
Su, Cik., 15, 40.2 tailamutpādya tatkvāthaśatapākaṃ kṛtaṃ śubham //
Su, Cik., 16, 28.1 varuṇādigaṇakvāthamapakve 'bhyantarotthite /
Su, Cik., 16, 32.2 yathādoṣagaṇakvāthaiḥ pibedvāpi śilājatu //
Su, Cik., 16, 38.1 trivṛtādigaṇakvāthasiddhaṃ vāpyupaśāntaye /
Su, Cik., 19, 6.2 tataḥ kāle 'nilaghnānāṃ kvāthaiḥ kalkaiśca buddhimān //
Su, Cik., 19, 35.2 surasāragvadhādyośca kvāthābhyāṃ pariṣecayet //
Su, Cik., 19, 43.1 kṣīriṇāṃ ca tvaco yojyāḥ kvāthe triphalayā saha /
Su, Cik., 19, 43.2 tena kvāthena niyataṃ vraṇaṃ prakṣālayedbhiṣak //
Su, Cik., 19, 65.1 madanācca phalāt kvāthaṃ śukākhyasvarasaṃ tathā /
Su, Cik., 19, 69.1 dadyācca triphalākvāthameṣa kṣārastu sādhitaḥ /
Su, Cik., 22, 62.1 drākṣāparūṣakakvātho hitaśca kavalagrahe /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 25, 19.2 tathāśmantakajambvāmrapatrakvāthena secanam //
Su, Cik., 25, 40.1 medo majjā sikthakaṃ goghṛtaṃ ca dugdhaṃ kvāthaḥ kṣīriṇāṃ ca drumāṇām /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 28, 11.2 tvacaṃ vihāya bilvasya mūlakvāthaṃ dine dine //
Su, Cik., 28, 13.1 hutvā bisānāṃ kvāthaṃ tu madhulājaiś ca saṃyutam /
Su, Cik., 28, 15.1 nīlotpaladalakvātho gavyena payasā śṛtaḥ /
Su, Cik., 28, 18.1 vāsāmūlatulākvāthe tailam āvāpya sādhitam /
Su, Cik., 28, 23.1 padmanīlotpalakvāthe yaṣṭīmadhukasaṃyute /
Su, Cik., 31, 10.2 kalkakvāthāvanirdeśe gaṇāttasmāt prayojayet //
Su, Cik., 31, 43.1 yavakolakulatthānāṃ kvātho māgadhikānvitaḥ /
Su, Cik., 32, 5.2 māṃsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṃ vā kumbhīmanutaptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt /
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 37, 28.2 nyagrodhādigaṇakvāthayuktaṃ bastiṣu yojitam //
Su, Cik., 37, 38.1 vallīkaṇṭakamūlābhyāṃ kvāthena dviguṇena ca /
Su, Cik., 37, 116.2 kvāthapramāṇaṃ prasṛtaṃ striyā dviprasṛtaṃ bhavet //
Su, Cik., 38, 24.1 kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasāstathā /
Su, Cik., 38, 29.1 svasthe kvāthasya catvāro bhāgāḥ snehasya pañcamaḥ /
Su, Cik., 38, 56.1 sthirāditṛṇamūlaiśca kvāthaḥ karṣatrayonmitaiḥ /
Su, Cik., 38, 61.1 kvāthaḥ kalkastu kartavyo vacāmadanasarṣapaiḥ /
Su, Cik., 38, 72.1 sabalaiḥ pālikaiḥ kvāthaḥ kalkastu madanānvitaiḥ /
Su, Cik., 38, 78.1 nyagrodhādigaṇakvāthāḥ kākolyādisamāyutāḥ /
Su, Cik., 38, 82.1 triphalākvāthagomūtrakṣaudrakṣārasamāyutāḥ /
Su, Cik., 38, 84.1 caṭakāṇḍoccaṭākvāthāḥ sakṣīraghṛtaśarkarāḥ /
Su, Cik., 38, 87.1 priyaṅgvādigaṇakvāthā ambaṣṭhādyena saṃyutāḥ /
Su, Cik., 38, 100.1 madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ /
Su, Cik., 38, 102.1 vacāmadhukatailaṃ ca kvāthaḥ sarasasaindhavaḥ /
Su, Cik., 38, 105.1 yavakolakulatthānāṃ kvātho māgadhikā madhu /
Su, Cik., 38, 107.2 jalāḍhake pacet kvāthaṃ pādaśeṣaṃ punaḥ pacet //
Su, Ka., 2, 42.2 pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet //
Su, Ka., 5, 81.1 samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ /
Su, Ka., 7, 25.1 varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃ pibet /
Su, Ka., 7, 29.1 niṣkvāthya caiṣāṃ kvāthasya caturtho 'ṃśaḥ punarbhavet /
Su, Ka., 7, 34.1 chardanaṃ jālinīkvāthaiḥ śukākhyāṅkoṭhayor api /
Su, Utt., 9, 5.2 vātaghnānūpajalajamāṃsāmlakvāthasecanaiḥ //
Su, Utt., 9, 9.1 triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇam eva vā /
Su, Utt., 17, 32.2 gavāṃ śakṛtkvāthavipakvamuttamaṃ hitaṃ tu tailaṃ timireṣu nāvanam //
Su, Utt., 17, 42.2 vanaspatikvāthavipācitaṃ ghṛtaṃ hitaṃ haridrānalade ca tarpaṇam //
Su, Utt., 21, 30.2 kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ //
Su, Utt., 21, 37.1 bimbīkvāthe vimathyoṣṇaṃ śītībhūtaṃ taduddhṛtam /
Su, Utt., 21, 42.2 kvāthaṃ pañcakaṣāyaṃ tu kapittharasayojitam //
Su, Utt., 33, 3.1 tiktakadrumapatrāṇāṃ kāryaḥ kvātho 'vasecane /
Su, Utt., 36, 5.1 pañcamūladvayakvāthe kṣīre madhurakeṣu ca /
Su, Utt., 39, 172.2 kṣaudreṇa sitayā cāpi yuktaḥ kvātho 'nilādhike //
Su, Utt., 39, 173.2 niṣkvāthya saguḍaṃ kvāthaṃ pibedvātakṛte jvare //
Su, Utt., 39, 178.2 śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ //
Su, Utt., 39, 187.1 kvāthayitvā pibet kvāthaṃ sakṣaudraṃ kaphaje jvare /
Su, Utt., 39, 190.2 mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram //
Su, Utt., 39, 191.2 parūṣakāṇi ca kvāthaḥ kaphajvaravināśanaḥ //
Su, Utt., 39, 196.1 kvātho madhuyutaḥ pīto hanti pittakaphajvaram /
Su, Utt., 39, 198.1 kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje /
Su, Utt., 39, 200.1 niṣkvāthya vātapittotthe taṃ kvāthaṃ saguḍaṃ pibet /
Su, Utt., 39, 207.2 traiphalo vā sasarpiṣkaḥ kvāthaḥ peyastridoṣaje //
Su, Utt., 39, 214.1 tricaturbhiḥ pibet kvāthaṃ pañcabhir vā samanvitaiḥ /
Su, Utt., 39, 217.2 kolāgnimanthatriphalākvāthe dadhnā ghṛtaṃ pacet //
Su, Utt., 39, 274.1 avagāhaḥ sukhoṣṇaśca vātaghnakvāthayojitaḥ /
Su, Utt., 39, 313.1 āragvadhagaṇakvāthāḥ pippalyādisamāyutāḥ /
Su, Utt., 40, 62.2 etaiḥ ślokārdhanirdiṣṭaiḥ kvāthāḥ syuḥ pittapācanāḥ //
Su, Utt., 40, 67.2 kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ //
Su, Utt., 41, 44.2 śakṛdrasā go'śvagajāvyajānāṃ kvāthā mitāścāpi tathaiva bhāgaiḥ //
Su, Utt., 42, 34.1 dadhi sauvīrakaṃ sarpiḥ kvāthau mudgakulatthajau /
Su, Utt., 42, 121.1 pārśvahṛdbastiśūleṣu yavakvāthena saṃyutam /
Su, Utt., 42, 128.1 bṛhatyāḥ kaṇṭakāryāśca kvāthaṃ śūlaharaṃ pibet /
Su, Utt., 43, 11.2 dvipañcamūlakvāthena sasnehalavaṇena tu //
Su, Utt., 46, 19.1 harītakīkvāthaśṛtaṃ ghṛtaṃ vā dhātrīphalānāṃ svarasaiḥ kṛtaṃ vā /
Su, Utt., 47, 52.2 kvāthena bilvayavayoḥ sarvagandhaiśca peṣitaiḥ //
Su, Utt., 47, 53.1 pakvamabhyañjane śreṣṭhaṃ seke kvāthaśca śītalaḥ /
Su, Utt., 52, 43.2 droṇe jalasyāḍhakasaṃyute ca kvāthe kṛte pūtacaturthabhāge //
Su, Utt., 54, 22.2 viḍaṅgasnehayuktena kvāthena lavaṇena ca //
Su, Utt., 56, 26.2 kvāthena tenāśu nirūhayecca mūtrārdhayuktena samākṣikeṇa //
Su, Utt., 57, 14.2 mustādirājataruvargadaśāṅgasiddhaiḥ kvāthair jayenmadhuyutair vividhaiśca lehaiḥ //
Su, Utt., 61, 40.1 maṇḍodakārthe deyaśca bhārgīkvāthaḥ suśītalaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 9.0 rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vā vātāditraye kramāt pācanam //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 9.0 rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vā vātāditraye kramāt pācanam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 142.3 rasagarbhaṃ rasāgryaṃ ca dārvīkvāthasamudbhavam //
Garuḍapurāṇa
GarPur, 1, 168, 50.2 kvāthāccaturguṇaṃ vāri pādasthaṃ syāccaturguṇam //
Rasahṛdayatantra
RHT, 2, 7.2 sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt //
RHT, 19, 2.2 tadanu kvāthaṃ tridinaṃ yuñjīyāt ketakītanujam //
Rasamañjarī
RMañj, 3, 23.2 saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //
RMañj, 3, 43.1 athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /
RMañj, 3, 47.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
RMañj, 3, 48.2 dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye //
RMañj, 3, 50.1 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ /
RMañj, 3, 99.1 puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ /
RMañj, 5, 2.1 taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /
RMañj, 5, 50.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RMañj, 5, 59.1 trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /
RMañj, 5, 61.2 triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet //
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
RMañj, 6, 39.3 saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //
RMañj, 6, 51.2 dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //
RMañj, 6, 146.2 tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //
RMañj, 6, 180.2 pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet //
RMañj, 6, 197.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RMañj, 6, 268.2 marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam //
RMañj, 6, 270.2 tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /
RMañj, 9, 10.1 khasapalaṃ śuṇṭhīkvāthaḥ ṣoḍaśāṃśena guḍena niśi pītaḥ /
RMañj, 9, 66.2 udumbaraśiphākvāthe pītaṃ garbhaṃ surakṣati //
Rasaprakāśasudhākara
RPSudh, 2, 95.1 triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ /
RPSudh, 5, 13.2 paścātkulatthaje kvāthe takre mūtre'tha vahninā //
RPSudh, 5, 15.2 varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /
RPSudh, 5, 33.1 śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje /
RPSudh, 5, 62.1 kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam /
RPSudh, 5, 131.2 māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam //
RPSudh, 6, 5.1 kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam /
RPSudh, 6, 62.1 babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam /
RPSudh, 7, 29.1 dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /
RPSudh, 7, 56.2 vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //
RPSudh, 8, 16.1 dattvā caikāṃ jātasadyojvarāya chinnāṅgāyāḥ kvāthapānaṃ vidheyam /
Rasaratnasamuccaya
RRS, 2, 24.1 vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /
RRS, 2, 64.1 kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
RRS, 2, 78.3 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //
RRS, 2, 160.2 aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam //
RRS, 3, 80.1 kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam /
RRS, 3, 125.1 barburīmūlikākvāthajīrasaubhāgyakaṃ samam /
RRS, 4, 38.1 kulatthakvāthasaṃyuktalakucadravapiṣṭayā /
RRS, 4, 61.1 puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /
RRS, 5, 102.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RRS, 5, 105.0 ciñcāphalajalakvāthādayo doṣam udasyati //
RRS, 5, 122.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RRS, 5, 128.1 ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /
RRS, 5, 151.1 gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /
RRS, 5, 241.0 mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //
RRS, 5, 242.0 kvāthai raktāpāmārgasya vākucītailamāharet //
RRS, 9, 60.1 lehavatkṛtababbūlakvāthena parimarditam /
RRS, 11, 36.2 uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye //
RRS, 12, 109.2 cūrṇayitvā triphalākvāthena saṭaṅkaṇaṃ pibet //
RRS, 12, 144.1 kāse śvāse kumāryā ca triphalākvāthayogataḥ /
RRS, 12, 144.2 unmādaṃ ca dhanurvātam amṛtākvāthayogataḥ /
RRS, 13, 20.0 drākṣāvāsāyutaṃ kvāthaṃ śarkarābhāvitaṃ pibet //
RRS, 13, 39.2 ṣaḍuttaraguṇaṃ cūrṇaṃ babbulakvāthabhāvitam //
RRS, 13, 58.1 babbulakvātham ādāya bhāvayed ekaviṃśatiḥ /
RRS, 13, 73.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RRS, 13, 75.0 kvāthaṃ rāsnābṛhatyagnibalādugdhaiś ca pāyayet //
RRS, 13, 85.2 pippalīdaśakaiḥ kvāthaṃ nirguṇḍyāś cānupāyayet /
RRS, 14, 13.3 guḍūcītriphalākvāthaiḥ saṃskṛto guggulurvaraḥ //
RRS, 14, 27.2 guḍūcītriphalākvāthaiḥ saṃskṛtaṃ gugguluṃ tathā //
RRS, 14, 44.2 kṛmikopapraśāntyarthaṃ kvāthaṃ vātaghnamustayoḥ //
RRS, 14, 91.2 etaiḥ pañcapalaiḥ kvāthaṃ ṣoḍaśāṃśāvaśeṣitam //
RRS, 14, 92.1 tena kvāthena saṃsvedya śoṣayetsaptadhā hi tām /
RRS, 15, 26.1 bhājane mṛṇmaye sthāpya varākvāthena bhāvayet /
RRS, 15, 26.2 daśamūlaśatāvaryoḥ kvāthe pācyaḥ krameṇa hi //
RRS, 15, 64.2 guggulutriphalākvāthaistriṃśadvārāṇi yatnataḥ //
RRS, 16, 15.2 vicūrṇya bhāvayedbhūyaḥ śuṇṭhīkvāthena saptadhā //
RRS, 17, 4.3 kulatthakvāthatoyena piṣṭvā tadanupāyayet //
RRS, 17, 6.2 gokaṇṭakasadābhadrāmūlakvāthaṃ pibenniśi /
RRS, 22, 19.2 vandhyākarkoṭakīparṇakvāthena parimardayet //
Rasaratnākara
RRĀ, R.kh., 5, 10.2 saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet //
RRĀ, R.kh., 5, 27.1 eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /
RRĀ, R.kh., 5, 28.1 kulatthakodravakvāthe dolāyantre vipācayet /
RRĀ, R.kh., 6, 13.2 goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //
RRĀ, R.kh., 7, 27.2 tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /
RRĀ, R.kh., 7, 32.2 tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā //
RRĀ, R.kh., 7, 33.1 ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /
RRĀ, R.kh., 7, 35.2 gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //
RRĀ, R.kh., 9, 6.2 tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //
RRĀ, R.kh., 9, 24.1 gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /
RRĀ, R.kh., 9, 28.1 ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet /
RRĀ, R.kh., 9, 30.2 saptadhā triphalākvāthe jalena kṣālayetpunaḥ //
RRĀ, R.kh., 9, 34.2 triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet //
RRĀ, R.kh., 9, 35.2 pācayettriphalākvāthe dinaikaṃ lohacūrṇakam //
RRĀ, R.kh., 9, 38.1 śatāvarī vidāryāśca mūlakvāthe ca traiphale /
RRĀ, R.kh., 9, 40.1 brahmabījas tathāśigrukvāthe gopayasāpi vā /
RRĀ, R.kh., 9, 54.2 ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam //
RRĀ, R.kh., 10, 4.2 yathā dhattūrajaṃ tailaṃ kvāthād gharme samuddhṛtam //
RRĀ, R.kh., 10, 7.1 mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet /
RRĀ, R.kh., 10, 7.2 kvāthena raktamārgasya vākucītailamāharet //
RRĀ, R.kh., 10, 8.1 kvāthena cendravāruṇyāstailamāragvadhaṃ bhavet /
RRĀ, R.kh., 10, 8.2 kākatuṇḍyapāmārgotthakvāthāt tailaṃ samāharet //
RRĀ, R.kh., 10, 69.5 bhadraśilājatu triphalādaśamūloṣṇakvāthe nikṣipya /
RRĀ, R.kh., 10, 73.1 bhaveddravyaṃ samaṃ kvāthyaṃ kvāthaṃ cāṣṭāvaśeṣitam /
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
RRĀ, Ras.kh., 2, 19.1 tridinaṃ triphalākvāthair bhṛṅgadrāvair dinatrayam /
RRĀ, Ras.kh., 2, 70.2 dinaikaṃ triphalākvāthaiḥ kuṣṭhaṃ samyag vipācayet //
RRĀ, Ras.kh., 2, 73.1 tat sarvaṃ triphalākvāthair bhṛṅgaśigrukacitrakaiḥ /
RRĀ, Ras.kh., 2, 74.1 saptadhā kaṭukīkvāthair bhāvitaṃ cūrṇayet punaḥ /
RRĀ, Ras.kh., 3, 44.1 dinaikaṃ triphalācūrṇaṃ kvāthaiḥ khadirabījakaiḥ /
RRĀ, Ras.kh., 6, 3.2 tatkalkaṃ musalīkvāthair vajrārkakṣīrasaṃyutaiḥ //
RRĀ, Ras.kh., 6, 14.2 tridinaṃ musalīkvāthairbhāvitaṃ sitayā yutam //
RRĀ, Ras.kh., 6, 17.1 musalītriphalākvāthair vājigandhākaṣāyakaiḥ /
RRĀ, Ras.kh., 6, 48.2 uddhṛtya musalīkvāthairmardyaṃ yāmacatuṣṭayam //
RRĀ, Ras.kh., 8, 74.1 chāyāśuṣkaṃ tadāmrotthaiḥ kvāthairyāmaṃ vipācayet /
RRĀ, Ras.kh., 8, 75.2 kvāthe vākpatitulyaḥ syājjīvedācandratārakam //
RRĀ, V.kh., 2, 21.2 kulatthakodravakvāthahayamūtrasnuhīpayaḥ //
RRĀ, V.kh., 2, 25.1 pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /
RRĀ, V.kh., 3, 30.1 kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /
RRĀ, V.kh., 3, 35.1 piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /
RRĀ, V.kh., 3, 50.1 kulatthakodravakvāthais traiphale vā kaṣāyake /
RRĀ, V.kh., 3, 100.2 tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet //
RRĀ, V.kh., 6, 86.2 pālāśamūlakvāthena mardayecca dinatrayam //
RRĀ, V.kh., 6, 93.2 brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //
RRĀ, V.kh., 10, 18.2 sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret //
RRĀ, V.kh., 10, 41.1 etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam /
RRĀ, V.kh., 13, 2.1 mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /
RRĀ, V.kh., 19, 73.2 tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet //
RRĀ, V.kh., 19, 117.1 pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /
RRĀ, V.kh., 20, 2.2 mardayettriphalākvāthairnaramūtrairyutaistataḥ //
RRĀ, V.kh., 20, 39.1 pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam /
Rasendracintāmaṇi
RCint, 3, 130.2 kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //
RCint, 3, 184.1 nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /
RCint, 4, 12.2 tīkṣṇasya mahādevi triphalākvāthabhāvitam //
RCint, 4, 20.1 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /
RCint, 4, 24.1 dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
RCint, 4, 25.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RCint, 6, 14.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RCint, 6, 55.1 lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
RCint, 6, 55.1 lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
RCint, 6, 70.1 cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ /
RCint, 7, 60.1 hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet /
RCint, 7, 68.1 puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ /
RCint, 8, 53.1 bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /
RCint, 8, 107.2 pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam //
RCint, 8, 109.1 tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
RCint, 8, 185.2 koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam //
RCint, 8, 229.2 tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /
Rasendracūḍāmaṇi
RCūM, 5, 57.2 lehavat kṛtabarbūrakvāthena parimarditam //
RCūM, 10, 32.1 vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /
RCūM, 10, 65.1 kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
RCūM, 10, 126.1 aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /
RCūM, 10, 133.1 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /
RCūM, 11, 36.1 kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam /
RCūM, 11, 77.1 barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam /
RCūM, 12, 32.2 kulatthakvāthasaṃyuktalakucadravapiṣṭayā //
RCūM, 12, 55.1 puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /
RCūM, 14, 54.1 tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /
RCūM, 14, 65.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet //
RCūM, 14, 98.1 ciñcāphaladalakvāthādayo doṣamudasyati /
RCūM, 14, 110.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RCūM, 14, 127.1 kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /
RCūM, 14, 147.1 sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet /
RCūM, 15, 45.1 guḍaguggulunimbānāṃ kvāthena kvathitastryaham /
Rasendrasārasaṃgraha
RSS, 1, 35.2 tathā citrakajaiḥ kvāthairmardayed ekavāsaram /
RSS, 1, 36.2 triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ //
RSS, 1, 127.2 saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //
RSS, 1, 149.1 triphalākvāthagomūtrakṣīrakāñjikasecitam /
RSS, 1, 150.1 athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /
RSS, 1, 154.1 dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
RSS, 1, 155.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RSS, 1, 164.2 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
RSS, 1, 202.2 kaulatthe kodravakvāthe mākṣikaṃ vimalaṃ tathā //
RSS, 1, 208.2 kālamāriṣaśāliṃ ca kvāthe dolāvidhānataḥ /
RSS, 1, 297.2 tatkvāthe pādaśeṣe tu lauhasya palapañcakam //
RSS, 1, 303.1 evamuktaṃ phalakvāthajalaṃ dattvā punaḥ punaḥ /
RSS, 1, 304.1 athavā tatra tatkvāthaṃ dattvā dattvā bhiṣagvaraḥ /
RSS, 1, 308.2 sthālyāṃ kvāthādikaṃ dattvā yathāvidhi vinirmitam /
RSS, 1, 317.1 puṭapākauṣadhasyāpi kvātho vā svaraso'pi vā /
RSS, 1, 318.1 rasābhāve tu sarveṣāṃ kvātho grāhyo manīṣibhiḥ /
RSS, 1, 318.2 abhāve svarasasyāpi kvātha eva phalatrikāt //
RSS, 1, 362.2 tasminpādāvaśeṣe ca kvāthe'ṣṭau maṇayaḥ śilāḥ //
RSS, 1, 363.1 ātape tridinaṃ śodhyāḥ kvāthasiktāḥ punaḥ punaḥ /
RSS, 1, 365.1 athavā traiphale kvāthe viṣaṃ śudhyati pācitam /
RSS, 1, 365.2 dolāyāṃ triphalākvāthe chāgīkṣīre ca pācitam //
RSS, 1, 379.2 mūlakvāthaiḥ kumāryāśca jaipālabījaśodhanam //
RSS, 1, 380.1 indravāruṇikakvāthai rājavṛkṣasya bījakam /
RSS, 1, 386.1 guḍūcītriphalākvāthe kṣīre caiva viśeṣataḥ /
Rasādhyāya
RAdhy, 1, 36.1 citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā /
RAdhy, 1, 38.2 triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //
RAdhy, 1, 39.1 citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati /
RAdhy, 1, 43.1 kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam /
RAdhy, 1, 187.1 sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam /
RAdhy, 1, 187.2 kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake //
RAdhy, 1, 315.2 suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 12.0 citrakakvāthaḥ //
RAdhyṬ zu RAdhy, 42.2, 16.0 triphalākvāthaḥ //
RAdhyṬ zu RAdhy, 42.2, 17.0 punaścitrakakvāthaḥ //
RAdhyṬ zu RAdhy, 42.2, 21.0 atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ //
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 316.2, 3.0 līhālakair agnisamānaṃ dhmātvā kulathyāḥ kvāthamadhye kṣiptvā vidhyāpayet anayā yuktyā hīrakāḥ sukhenāpi bhasmībhavanti //
Rasārṇava
RArṇ, 6, 113.2 kvāthayet kodravakvāthe krameṇānena tu tryaham /
RArṇ, 6, 132.2 kulatthakodravakvāthe svedayet sapta vāsarān //
RArṇ, 7, 6.2 kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /
RArṇ, 7, 83.2 raktavargarasakvāthapittaistadbhāvayet pṛthak //
RArṇ, 7, 143.2 tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //
RArṇ, 7, 144.1 ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /
RArṇ, 8, 82.2 kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //
RArṇ, 12, 276.1 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /
RArṇ, 12, 378.1 abhrapattradrave kvāthamahorātraṃ śilodake /
RArṇ, 15, 66.2 palāśamūlakvāthena mardayet tridinaṃ tataḥ //
RArṇ, 18, 3.2 ketakyāḥ stanajaṃ kvāthaṃ tadanu tridinaṃ pibet //
RArṇ, 18, 4.2 tryahaṃ pibedvarākvāthaṃ sadevāsuravandite //
RArṇ, 18, 5.1 kvāthaṃ kaṭukarohiṇyāḥ samyak jāte virecane /
RArṇ, 18, 16.2 tīkṣṇasya vā mahādevi triphalākvāthabhāvitam //
Rājanighaṇṭu
RājNigh, Pipp., 137.1 dolāyāṃ gomayakvāthe paced ativiṣāṃ tataḥ /
RājNigh, 13, 95.2 tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam //
RājNigh, Pānīyādivarga, 63.1 uṣṇaṃ kvāpi kvāpi śītaṃ kavoṣṇaṃ kvāpi kvāpi kvāthaśītaṃ ca pāthaḥ /
RājNigh, Rogādivarga, 42.2 śoṣaṇaḥ ṣoḍaśāṃśaśca kvāthabhedā itīritāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 2.0 tathā pañcānāṃ pañcamūlānāṃ palaśatadvayaṃ sārdhaṃ salile daśaguṇe paktvā daśāṃśasthite rasa āpothya mṛditvā harītakyāmalakāni vyasthīni kṛtvā tasmin kvāthe prakṣipya kuḍavapramāṇaṃ tvagelādikaṃ cūrṇitaṃ yojayet //
SarvSund zu AHS, Utt., 39, 71.2, 3.0 tatkvāthamaṣṭāṃśaśeṣaṃ kṣīrasahitaṃ śītaṃ pibet //
SarvSund zu AHS, Utt., 39, 79.2, 1.0 jaladroṇe vraṇakṛtāṃ bhallātakānāṃ śatatrayādvipakvāt kvāthasyāḍhake 'vaśiṣṭe tilatailāḍhakaṃ tiktādibhiḥ pālikaiḥ kalkitaiḥ pakvaṃ niḥśeṣakuṣṭhaniṣūdanāya paraṃ śreṣṭham //
SarvSund zu AHS, Utt., 39, 93.2, 1.0 tad eva tuvarāsthitailaṃ khadirakvāthena triguṇena samyak pakvaṃ pūrvavatkarīṣe pakṣaṃ nihitaṃ māsaṃ suyantritaḥ pibet //
SarvSund zu AHS, Utt., 39, 107.2, 1.0 asanādikvāthena bhāvitāṃ vākucīṃ mākṣikādibhir yuktāṃ varṣam avalihan pāriṇāmān vayaḥpariṇatijān vikārān jahāti //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Ānandakanda
ĀK, 1, 4, 483.2 ekāṃśaṃ tailam ekāṃśā vasā kvāthaścaturguṇaḥ //
ĀK, 1, 6, 6.2 anantaraṃ varākvāthaṃ pūrvavat tridinaṃ pibet //
ĀK, 1, 6, 112.2 nikṣipet tat pibet kvāthaṃ rasājīrṇe hitaṃkaram //
ĀK, 1, 7, 119.2 punaḥ prātaḥ samādāya varākvāthena mardayet //
ĀK, 1, 7, 123.1 aṣṭāvaśeṣaṃ kvāthayet kvāthasya sadṛśaṃ ghṛtam /
ĀK, 1, 7, 132.2 tadasātmye varākvāthaṃ guḍūcyā vā kaṣāyakam //
ĀK, 1, 9, 54.2 guḍūcītriphalākvāthaṃ palaṃ cānupibetsudhīḥ //
ĀK, 1, 9, 57.1 daśamūlavarābhṛṅgīkvāthair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 58.1 palaṃ guḍūcītriphalākvāthaṃ tadanu pārvati /
ĀK, 1, 9, 114.2 pibedanu varākvāthaṃ palaṃ niyatamānasaḥ //
ĀK, 1, 9, 136.1 nīlīpatrarase mardyaṃ varākvāthe dinaṃ priye /
ĀK, 1, 9, 137.1 nīlīrasavarākvāthair bhāvayettaṃ trisaptadhā /
ĀK, 1, 9, 138.1 palamātraṃ varākvāthaṃ vṛddhiḥ ṣoḍaśaguñjikā /
ĀK, 1, 9, 148.2 etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam //
ĀK, 1, 9, 159.1 varākvāthe rasairdinaṃ saṃpuṭake pacet /
ĀK, 1, 9, 174.1 tayoḥ samaṃ mṛtaṃ hema varākvāthena mardayet /
ĀK, 1, 9, 175.1 tamādāya varākvāthairbhāvayecca trisaptadhā /
ĀK, 1, 15, 217.2 khaṇḍitāṃ nāgarakvāthasusvinnāṃ kṣīrapeṣitām //
ĀK, 1, 16, 86.2 kṣālayet triphalākvāthaiḥ kuryāt saptadinaṃ priye //
ĀK, 1, 16, 100.2 varākvāthaḥ sarvamidaṃ mandavahnau vipācayet //
ĀK, 1, 23, 478.2 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet //
ĀK, 1, 23, 578.1 abhrapatrabhavāt kvāthād ahorātraṃ śilodake /
ĀK, 1, 26, 56.1 lehavat kṛtabarbūrakvāthena parimiśritam /
ĀK, 2, 1, 94.1 mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ /
ĀK, 2, 1, 105.1 kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe /
ĀK, 2, 1, 106.2 kulutthakodravakvāthanaramūtrāmlavetasaiḥ //
ĀK, 2, 1, 144.1 nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /
ĀK, 2, 1, 147.2 tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet //
ĀK, 2, 1, 152.2 mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet //
ĀK, 2, 1, 153.1 gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari /
ĀK, 2, 1, 277.1 tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam /
ĀK, 2, 1, 325.1 pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum /
ĀK, 2, 1, 356.1 godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /
ĀK, 2, 4, 55.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet //
ĀK, 2, 5, 19.1 tatkvāthapādaśeṣaṃ ca kāntasya palapañcakam /
ĀK, 2, 5, 35.2 gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham //
ĀK, 2, 5, 37.2 pācayettriphalākvāthair dinaṃ lohacūrṇakam //
ĀK, 2, 5, 41.1 pācyaṃ tataḥ punarnavyāḥ kvāthaiśca daśamūlataḥ /
ĀK, 2, 5, 42.1 brahmabījarasaiḥ śigrukvāthair gopayasāpi ca /
ĀK, 2, 5, 54.2 ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet //
ĀK, 2, 5, 57.1 saptadhā traiphale kvāthe jalena kṣālayetpunaḥ /
ĀK, 2, 5, 61.1 triphalākvāthasaṃyuktaṃ dinaikena mṛto bhavet /
ĀK, 2, 5, 62.1 ghṛtaṃ kvāthasya tulyaṃ syādghṛtatulyaṃ mṛtāyasam /
ĀK, 2, 7, 63.2 mardayet triphalākvāthair yāmaṃ gharme viśoṣayet //
ĀK, 2, 7, 72.1 mardayellohadaṇḍena varākvāthasamanvitam /
ĀK, 2, 7, 75.1 meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ /
ĀK, 2, 7, 83.2 tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ //
ĀK, 2, 7, 101.2 gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ //
ĀK, 2, 8, 62.1 kulutthakodravakvāthairḍolāyantre vipācayet /
ĀK, 2, 8, 63.1 kulatthakodravakvāthaṃ hayamūtraṃ snuhīpayaḥ /
ĀK, 2, 8, 94.2 kvāthaiḥ kaulutthakaiḥ piṣṭvā tasminkvāthe vinikṣipet //
ĀK, 2, 8, 94.2 kvāthaiḥ kaulutthakaiḥ piṣṭvā tasminkvāthe vinikṣipet //
ĀK, 2, 8, 99.2 piṣṭvā kaulutthakaiḥ kvāthaistasminvajraṃ sutāpitam //
ĀK, 2, 8, 118.1 kulutthakodravakvāthe traiphale vā kaṣāyake /
ĀK, 2, 8, 180.1 kulutthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 76, 2.0 atra harītakyādikvāthasya tv eko bhāgaḥ kṣīrasyāṣṭau bhāgāḥ sarpiṣa eko bhāgaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 38.1, 1.0 dvitīyaprayoge rase iti kvāthe //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 63.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
ŚdhSaṃh, 2, 11, 79.1 kulatthakodravakvāthair dolāyantre vipācayet /
ŚdhSaṃh, 2, 11, 83.2 hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet //
ŚdhSaṃh, 2, 11, 93.1 godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /
ŚdhSaṃh, 2, 11, 100.2 cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ //
ŚdhSaṃh, 2, 11, 104.1 cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ /
ŚdhSaṃh, 2, 12, 6.1 tathā citrakajaiḥ kvāthairmardayedekavāsaram /
ŚdhSaṃh, 2, 12, 7.1 triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ /
ŚdhSaṃh, 2, 12, 52.2 kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ //
ŚdhSaṃh, 2, 12, 76.2 dadyāttathā jvare dhānyaguḍūcīkvāthamāharet //
ŚdhSaṃh, 2, 12, 77.1 uśīravāsakakvāthaṃ dadyātsamadhuśarkaram /
ŚdhSaṃh, 2, 12, 190.1 triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /
ŚdhSaṃh, 2, 12, 229.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
ŚdhSaṃh, 2, 12, 232.2 pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet //
ŚdhSaṃh, 2, 12, 280.1 saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /
ŚdhSaṃh, 2, 12, 285.1 palamātraṃ varākvāthaṃ pibedasyānupānakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 9.0 tataḥ paścādvaṭajaṭākvāthaiḥ kṛtvā puṭatrayameva deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 7.0 triphalāvāriṇā triphalākvāthenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 9.0 evaṃ puṭais tribhiriti triphalākvāthena puṭatrayaṃ dadyād ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 6.0 kūṣmāṇḍajairdravair iti kūṣmāṇḍaphalasya sadyorasaiḥ kvāthairvā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 17.0 kvāthena kṛtvā dolāyantre vipācayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 21.2 kulatthakodravakvāthe dolāyantreṇa pācayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 yathā vajraṃ pūrvaṃ śodhitaṃ kulatthādikvāthena tathā vaikrāntamapi saṃśodhya paścānmārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 14.0 evaṃ saptavāraṃ kuryāt triphalākvāthasya dviguṇitātra //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 8.0 yaḥ kvāthavat sthitaḥ peyaḥ sa pānīya iti saṃjñā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 4.0 triphalāmbubhiriti triphalā harītakyādikaṃ tasyāḥ kvāthenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 10.0 vajrī sehuṇḍabhedaḥ dantīmūlasvarasabhāve kvātho grāhyaḥ śyāmā niśothaḥ tasyā mūlasvarasabhāve kvāthaṃ vā evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 10.0 vajrī sehuṇḍabhedaḥ dantīmūlasvarasabhāve kvātho grāhyaḥ śyāmā niśothaḥ tasyā mūlasvarasabhāve kvāthaṃ vā evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 21.0 anupāne varākvāthaṃ triphalākvātham chinnāsatvaṃ guḍūcīsatvaṃ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 21.0 anupāne varākvāthaṃ triphalākvātham chinnāsatvaṃ guḍūcīsatvaṃ //
Abhinavacintāmaṇi
ACint, 1, 10.1 adhamā mūlikākhyātāḥ kvāthakhyātāś ca madhyamā /
ACint, 1, 63.1 kvāthaś ca kalkaś ca rasaś ca yāmaṃ yāmatrayaṃ modakavarticūrṇam /
ACint, 1, 71.1 athātaḥ svarasaḥ kalkaḥ kvāthaś ca himaphāṇṭakau /
ACint, 1, 75.2 śṛtaṃ tad dvipalaṃ grāhyaṃ kvātho niryūha ucyate //
ACint, 1, 80.1 kvāthaṃ caturguṇaṃ vāri kalkam aṣṭaguṇaṃ tathā /
ACint, 1, 127.1 divālpatvena doṣāṇāṃ kvāthasya prasṛtārdhakam /
ACint, 1, 128.2 tṛṣite gaṇḍūṣatoyasya pāne kvātheṣv ayaṃ kramaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 205.1 dārvīkvāthasamaṃ kṣīraṃ pādaṃ paktvā yadā ghanam /
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
BhPr, 7, 3, 134.3 prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam //
BhPr, 7, 3, 135.2 tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //
BhPr, 7, 3, 136.2 svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //
BhPr, 7, 3, 213.1 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
BhPr, 7, 3, 241.1 kulatthakodravakvāthe dolāyantre vipācayet /
BhPr, 7, 3, 244.1 hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 17.3 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 33.2 grahaṇīṣu mustakānāṃ kuṭajakvāthātisāreṣu //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 34.2 varṣābhūnāgarayoḥ kvāthaḥ śvayathupraśāntyartham //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 35.2 astreṣu māṇakando gulme rohītakaḥ kvāthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 36.2 eraṇḍanāgarayoḥ kvāthaḥ sāme'tiśastaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.1 gomūtratriphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 101.1, 1.0 aṅgārair vibhītakāṅgārais triphalākvāthair maṇḍūradviguṇaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 130.2, 2.0 pañcakolaśṛto vā kvātho deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 tāpyaṃ svarṇamākṣikaṃ śuddhaṃ pathyā harītakī agnimanthaḥ araṇī nirguṇḍī prasiddhā ṭaṅkaṇaṃ saubhāgyaṃ tacca bharjitaṃ viṣaṃ śuddhaṃ dviguñjaṃ bhakṣayet rāsnādikvāthānupānaṃ vā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 4.0 māṣamātraṃ kṣaudrairlihet upari nimbapatrakvāthaṃ pibet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 110.1 raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam /
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 3.0 kasmāt kāñjikaṃ sauvīraṃ pūrvavarṇitaṃ tatkvāthasaṃyogād ityarthaḥ //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 142.1 lehavatkṛtababbūlakvāthena paribhāvitam /
RKDh, 1, 1, 162.2 pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam //
RKDh, 1, 1, 163.2 saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //
RKDh, 1, 1, 205.2 lehavatkṛtababbūlakvāthena parimarditam //
RKDh, 1, 2, 47.2 pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam //
RKDh, 1, 2, 49.1 tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 63.2, 2.0 uditairauṣadhaiḥ tatra tatroktabheṣajadravyāṇāṃ svarasaiḥ kvāthairvā ityarthaḥ //
RRSBoṬ zu RRS, 10, 16.3, 3.0 raktavargānusādhitā vakṣyamāṇakusumbhādimākṣikāntavargakvāthena bhāvitā śṛtā vā //
Rasasaṃketakalikā
RSK, 2, 26.2 athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā //
RSK, 2, 28.2 brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet //
RSK, 2, 41.1 lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ /
RSK, 2, 47.1 varākvāthe 'vaśeṣo tu tattulyaṃ ghṛtamāyasam /
RSK, 2, 50.1 gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
RSK, 4, 46.1 bījapūrajaṭākvāthaṃ sasitaṃ pāyayedanu /
RSK, 4, 48.2 kākodumbarikādroṇatvacāṃ kvāthe trisaptakam //
RSK, 4, 62.2 laghurāsnāhvayaṃ kvāthaṃ sapuraṃ hyanupānakam //
RSK, 4, 63.1 śuddhaṃ sūtaṃ vacākvāthaistridinaṃ mardayettataḥ /
RSK, 5, 7.2 tatsamaṃ khādiraṃ sāraṃ babbūlakvāthabhāvitam //
Rasataraṅgiṇī
RTar, 2, 51.2 vasvaṃśuśoṣitaḥ kvātho deyaḥ kvāthena bhāvane //
RTar, 2, 51.2 vasvaṃśuśoṣitaḥ kvātho deyaḥ kvāthena bhāvane //
RTar, 4, 35.2 pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam //
RTar, 4, 36.2 saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
Yogaratnākara
YRā, Dh., 55.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
YRā, Dh., 92.1 cūrṇayitvā tataḥ kvāthair dviguṇais triphalodbhavaiḥ /
YRā, Dh., 126.1 tato vaṭajaṭākvāthais tadvad deyaṃ puṭatrayam /
YRā, Dh., 131.1 dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
YRā, Dh., 132.2 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
YRā, Dh., 161.3 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //
YRā, Dh., 214.1 sūtaṃ kṛtena kvāthena vārān sapta vimardayet /
YRā, Dh., 303.2 saptāhaṃ kodravakvāthaiḥ kuliśaṃ vimalaṃ bhavet //
YRā, Dh., 308.1 hiṅgusaindhavasaṃyuktakvāthe kaulatthaje kṣipet /
YRā, Dh., 315.1 puṣparāgaṃ ca kaulatthakvāthayogena śudhyati /
YRā, Dh., 349.1 godugdhe triphalākvāthe bhṛṅgadrāve samāṃśake /
YRā, Dh., 406.2 cūrṇābhaḥ pratisāryaḥ syāttaijasaḥ kvāthavat sthitaḥ /