Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Amarakośa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 3, 24, 7.1 upohaś ca samūhaś ca kṣattārau te prajāpate /
AVŚ, 5, 17, 14.1 nāsya kṣattā niṣkagrīvaḥ sūnānām ety agrataḥ /
AVŚ, 9, 6, 49.1 yat kṣattāraṃ hvayaty ā śrāvayaty eva tat //
Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 8.1 pratilomāsv āyogavamāgadhavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaḥ //
BaudhDhS, 1, 17, 1.0 rathakārāmbaṣṭhasūtogramāgadhāyogavavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaśvapākaprabhṛtayaḥ //
BaudhDhS, 1, 17, 7.0 śūdrād vaiśyāyāṃ māgadhaḥ kṣatriyāyāṃ kṣattā brāhmaṇyāṃ caṇḍālaḥ //
BaudhDhS, 1, 17, 10.0 kṣattṛvaidehakayoḥ pratilomaḥ //
Chāndogyopaniṣad
ChU, 4, 1, 5.2 sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti /
ChU, 4, 1, 7.1 sa ha kṣattānviṣya nāvidam iti pratyeyāya /
ChU, 4, 1, 8.4 sa ha kṣattāvidam iti pratyeyāya //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 9.0 sāvitraḥ kṣattuḥ //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
Kāṭhakasaṃhitā
KS, 15, 4, 13.0 sāvitro 'ṣṭākapālaḥ kṣattur gṛhe //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 5, 13.0 sāvitro 'ṣṭākapālaḥ kṣattur gṛhe //
MS, 2, 9, 4, 19.0 namaḥ kṣattṛbhyaḥ saṃgrahītṛbhyaś ca vo namaḥ //
Taittirīyasaṃhitā
TS, 1, 8, 9, 15.1 sāvitraṃ dvādaśakapālaṃ kṣattur gṛhe //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 17.1 śataiḥ saha prokṣati purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata udgātābhiṣekyāṇāṃ rājaputrāṇāṃ śataiḥ sahādhvaryū rājñāṃ brahmā sūtagrāmaṇīnāṃ hotā kṣattṛsaṃgṛhītṝṇām udgātā //
Āpastambaśrautasūtra
ĀpŚS, 18, 19, 6.4 satyarājā3n iti kṣattāram //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
Ṛgveda
ṚV, 6, 13, 2.2 agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 11.0 aptṛntṛcsvasṛnaptṛneṣṭṛtvaṣṭṛkṣattṛhotṛpotṛpraśāstṝṇām //
Mahābhārata
MBh, 1, 1, 60.2 kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt //
MBh, 1, 2, 88.3 kṣattuśca dhṛtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati //
MBh, 1, 2, 105.7 hitaṃ ca bruvataḥ kṣattuḥ parityāgo 'mbikāsutāt /
MBh, 1, 47, 16.2 kṣattāraṃ neha me kaścid ajñātaḥ praviśed iti //
MBh, 1, 55, 21.6 prasthāne cābhavan mantrī kṣattā teṣāṃ mahātmanām /
MBh, 1, 110, 23.1 kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ /
MBh, 1, 117, 13.2 prajñācakṣuśca rājarṣiḥ kṣattā ca viduraḥ svayam //
MBh, 1, 117, 29.7 kṣattuśca dhṛtarāṣṭrasya gāndhāryāśca viśeṣataḥ /
MBh, 1, 119, 1.2 tataḥ kṣattā ca rājā ca bhīṣmaśca saha bandhubhiḥ /
MBh, 1, 119, 38.55 kṣattāram ānāyya tadā kuntī vacanam abravīt /
MBh, 1, 119, 38.56 kva gato bhagavan kṣattar bhīmaseno na dṛśyate /
MBh, 1, 119, 43.112 uvāca kṣattar balavān bhīmaseno na dṛśyate /
MBh, 1, 124, 7.1 kṣattar yad gurur ācāryo bravīti kuru tat tathā /
MBh, 1, 125, 15.1 kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ /
MBh, 1, 129, 18.53 kṣattārthabaddhastvasmāsu pracchannastu yataḥ pare /
MBh, 1, 130, 14.1 na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ /
MBh, 1, 130, 19.1 kṣattārthabaddhastvasmākaṃ pracchannaṃ tu yataḥ pare /
MBh, 1, 133, 26.1 kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva /
MBh, 1, 135, 15.1 seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā /
MBh, 1, 136, 19.20 bhūyaścaivāha māṃ kṣattā viduraḥ sarvato 'rthavit /
MBh, 1, 137, 16.59 kṣattāram anusaṃgṛhya bāṣpotpīḍakalasvaraḥ /
MBh, 1, 151, 25.50 adya pāṇḍur mṛtaḥ kṣattaḥ pāṇḍavānāṃ vināśane /
MBh, 1, 192, 15.3 mukhāni dhārtarāṣṭrāṇāṃ dṛṣṭvā kṣattā mudānvitaḥ /
MBh, 1, 192, 17.1 tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate /
MBh, 1, 192, 21.16 āliṅgasveti māṃ kṣattaḥ punaḥ punar abhāṣata /
MBh, 1, 192, 22.5 nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape /
MBh, 1, 192, 22.13 tattvataḥ śṛṇu me kṣattaḥ susahāyāḥ sutā mama /
MBh, 1, 192, 23.1 ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam /
MBh, 1, 192, 24.7 ityuktvā niragāt kṣattā svagṛhāya mahāmate //
MBh, 1, 192, 27.2 abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara //
MBh, 1, 198, 4.1 kṣattar ānaya gacchaitān saha mātrā susatkṛtān /
MBh, 1, 198, 7.2 evam uktastataḥ kṣattā ratham āruhya śīghragam /
MBh, 1, 199, 9.20 praṇipatyābravīt kṣattā mā śoca iti bhārata /
MBh, 1, 199, 22.13 kuntīṃ rājasutāṃ kṣattaḥ savadhūṃ saparicchadām /
MBh, 1, 199, 22.17 tathetyeva tadā kṣattā kārayāmāsa tat tadā /
MBh, 1, 199, 25.11 abhiṣekasya saṃbhārān kṣattar ānaya māciram /
MBh, 1, 199, 25.17 aṅgade mukuṭaṃ kṣattar hastābharaṇam eva ca /
MBh, 1, 199, 25.30 bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhvityabhāṣata /
MBh, 2, 32, 8.1 kṣattā vyayakarastvāsīd viduraḥ sarvadharmavit /
MBh, 2, 45, 41.2 kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane /
MBh, 2, 45, 43.2 nivartayiṣyati tvāsau yadi kṣattā sameṣyati /
MBh, 2, 45, 53.2 kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati /
MBh, 2, 51, 25.2 neha kṣattaḥ kalahastapsyate māṃ na ced daivaṃ pratilomaṃ bhaviṣyat /
MBh, 2, 52, 5.2 vijñāyate te manaso na praharṣaḥ kaccit kṣattaḥ kuśalenāgato 'si /
MBh, 2, 52, 10.2 dyūte kṣattaḥ kalaho vidyate naḥ ko vai dyūtaṃ rocayed budhyamānaḥ /
MBh, 2, 52, 19.1 ityuktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ /
MBh, 2, 57, 3.2 bhartṛghnatvānna hi pāpīya āhus tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt //
MBh, 2, 57, 4.1 jitvā śatrūn phalam āptaṃ mahanno māsmān kṣattaḥ paruṣāṇīha vocaḥ /
MBh, 2, 57, 7.2 na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattar mā titikṣūn kṣiṇu tvam //
MBh, 2, 57, 12.1 na vāsayet pāravargyaṃ dviṣantaṃ viśeṣataḥ kṣattar ahitaṃ manuṣyam /
MBh, 2, 59, 1.2 ehi kṣattar draupadīm ānayasva priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām /
MBh, 2, 60, 1.2 dhig astu kṣattāram iti bruvāṇo darpeṇa matto dhṛtarāṣṭrasya putraḥ /
MBh, 2, 60, 2.2 kṣattā hyayaṃ vivadatyeva bhīrur na cāsmākaṃ vṛddhikāmaḥ sadaiva //
MBh, 2, 66, 29.1 jāte duryodhane kṣattā mahāmatir abhāṣata /
MBh, 2, 70, 22.2 prāveśayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ śanaiḥ //
MBh, 2, 70, 23.2 kṣattuḥ saṃpreṣayāmāsa śīghram āgamyatām iti //
MBh, 2, 71, 2.1 dhaumyaścaiva kathaṃ kṣattar draupadī vā tapasvinī /
MBh, 2, 71, 46.3 samyag āha guruḥ kṣattar upāvartaya pāṇḍavān //
MBh, 2, 72, 36.1 evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ /
MBh, 3, 6, 7.2 athābravīd bhrātaraṃ bhīmasenaṃ kiṃ nu kṣattā vakṣyati naḥ sametya //
MBh, 3, 7, 15.1 rājā smarati te kṣattar dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 3, 12, 1.2 kirmīrasya vadhaṃ kṣattaḥ śrotum icchāmi kathyatām /
MBh, 3, 30, 45.2 ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ /
MBh, 3, 48, 41.1 manye tathā tad bhaviteti sūta yathā kṣattā prāha vacaḥ purā mām /
MBh, 3, 127, 9.2 tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati //
MBh, 3, 227, 6.1 jānāsi hi yathā kṣattā dyūtakāla upasthite /
MBh, 3, 242, 20.1 yathā sukhī janaḥ sarvaḥ kṣattaḥ syād annasaṃyutaḥ /
MBh, 4, 63, 51.1 tato hṛṣṭo matsyarājaḥ kṣattāram idam abravīt /
MBh, 4, 63, 52.1 kṣattāraṃ kururājastu śanaiḥ karṇa upājapat /
MBh, 5, 26, 16.1 kṣattur yadā anvavartanta buddhiṃ kṛcchraṃ kurūnna tadābhyājagāma /
MBh, 5, 29, 33.2 sā tatra nītā karuṇānyavocan nānyaṃ kṣattur nātham adṛṣṭa kaṃcit //
MBh, 5, 29, 34.2 ekaḥ kṣattā dharmyam arthaṃ bruvāṇo dharmaṃ buddhvā pratyuvācālpabuddhim //
MBh, 5, 32, 3.2 jāgarti ced abhivadestvaṃ hi kṣattaḥ praviśeyaṃ vidito bhūmipasya //
MBh, 5, 32, 5.3 na cāham etasya bhavāmyakālyaḥ sa me kasmād dvāri tiṣṭheta kṣattaḥ //
MBh, 5, 33, 2.1 prahito dhṛtarāṣṭreṇa dūtaḥ kṣattāram abravīt /
MBh, 5, 33, 6.2 praviśāntaḥpuraṃ kṣattar mahārājasya dhīmataḥ /
MBh, 5, 84, 1.2 upaplavyād iha kṣattar upayāto janārdanaḥ /
MBh, 5, 87, 26.2 kṣattur ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān //
MBh, 5, 88, 52.1 tasyāṃ saṃsadi sarvasyāṃ kṣattāraṃ pūjayāmyaham /
MBh, 5, 88, 53.2 kṣattuḥ śīlam alaṃkāro lokān viṣṭabhya tiṣṭhati //
MBh, 5, 89, 32.2 kṣattur ekasya bhoktavyam iti me dhīyate matiḥ //
MBh, 5, 89, 38.1 yāteṣu kuruṣu kṣattā dāśārham aparājitam /
MBh, 5, 89, 39.1 tataḥ kṣattānnapānāni śucīni guṇavanti ca /
MBh, 5, 91, 4.2 sarvam etad ahaṃ jānan kṣattaḥ prāpto 'dya kauravān //
MBh, 5, 91, 8.1 so 'haṃ yatiṣye praśamaṃ kṣattaḥ kartum amāyayā /
MBh, 5, 123, 18.1 tasmin vākyāntare vākyaṃ kṣattāpi viduro 'bravīt /
MBh, 5, 125, 4.1 bhavān kṣattā ca rājā ca ācāryo vā pitāmahaḥ /
MBh, 5, 127, 16.2 mātuśca vacanāt kṣattā sabhāṃ prāveśayat punaḥ //
MBh, 5, 128, 32.1 tato duryodhanaṃ kṣattā punaḥ prāveśayat sabhām /
MBh, 5, 128, 40.1 ityukte dhṛtarāṣṭreṇa kṣattāpi viduro 'bravīt /
MBh, 5, 129, 29.2 droṇaṃ pitāmahaṃ bhīṣmaṃ kṣattāraṃ bāhlikaṃ kṛpam //
MBh, 5, 129, 33.1 bhīṣmo droṇaḥ kṛpaḥ kṣattā dhṛtarāṣṭro 'tha bāhlikaḥ /
MBh, 5, 142, 1.3 abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravīt //
MBh, 5, 145, 8.1 pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ /
MBh, 5, 146, 4.2 yavīyasastathā kṣattuḥ kuruvaṃśavivardhanaḥ //
MBh, 5, 146, 31.1 rājā ca kṣattā ca mahānubhāvau bhīṣme sthite paravantau bhavetām /
MBh, 5, 191, 9.1 sa tadā dūtam ājñāya punaḥ kṣattāram īśvaraḥ /
MBh, 6, 84, 32.1 yad uktavānmahāprājñaḥ kṣattā hitam anāmayam /
MBh, 6, 85, 9.2 idaṃ tat samanuprāptaṃ kṣattur vacanam uttamam /
MBh, 7, 23, 12.1 yanmā kṣattābravīt tāta prapaśyan putragṛddhinam /
MBh, 7, 59, 2.3 tataḥ kṣattā prakṛtayo nyavedayad upasthitāḥ //
MBh, 7, 112, 36.2 hatān duryodhano dṛṣṭvā kṣattuḥ sasmāra tad vacaḥ //
MBh, 7, 112, 37.1 tad idaṃ samanuprāptaṃ kṣattur hitakaraṃ vacaḥ /
MBh, 7, 112, 43.1 vilapaṃśca bahu kṣattā śamaṃ nālabhata tvayi /
MBh, 7, 122, 13.1 paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān /
MBh, 7, 126, 19.2 kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ //
MBh, 8, 49, 26.1 viduro vā tathā kṣattā kuntī vāpi yaśasvinī /
MBh, 9, 1, 42.2 udīkṣya ca diśaḥ sarvāḥ kṣattāraṃ vākyam abravīt //
MBh, 9, 1, 43.1 vidvan kṣattar mahāprājña tvaṃ gatir bharatarṣabha /
MBh, 9, 1, 49.1 evam uktastataḥ kṣattā tāḥ striyo bharatarṣabha /
MBh, 9, 1, 52.2 samāśvāsayata kṣattā vacasā madhureṇa ha //
MBh, 9, 18, 16.3 adya kṣattur vacaḥ satyaṃ smaratāṃ bruvato hitam //
MBh, 9, 27, 31.2 sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran //
MBh, 9, 28, 26.2 sasmāra vacanaṃ kṣattur dharmaśīlasya dhīmataḥ //
MBh, 11, 8, 2.2 kṛṣṇadvaipāyanaścaiva kṣattā ca vidurastathā //
MBh, 11, 9, 7.1 tāḥ samāśvāsayat kṣattā tābhyaścārtataraḥ svayam /
MBh, 11, 26, 27.1 śāsanād dharmarājasya kṣattā sūtaśca saṃjayaḥ /
MBh, 12, 116, 9.2 kṣattā caiva paṭuprajño yo naḥ śaṃsati sarvadā //
MBh, 14, 51, 30.1 kṣattāraṃ cāpi sampūjya pṛṣṭvā kuśalam avyayam /
MBh, 15, 18, 3.1 idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam /
MBh, 15, 18, 12.2 dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ //
MBh, 15, 25, 18.1 kṣattā ca dharmārthavid agryabuddhiḥ sasaṃjayastaṃ nṛpatiṃ sadāram /
MBh, 15, 33, 18.1 dūrād ālakṣitaḥ kṣattā tatrākhyāto mahīpateḥ /
MBh, 15, 39, 9.2 dharmasyāṃśo 'bhavat kṣattā rājā cāyaṃ yudhiṣṭhiraḥ //
MBh, 18, 5, 19.3 dharmam evāviśat kṣattā rājā caiva yudhiṣṭhiraḥ //
Manusmṛti
ManuS, 10, 12.1 śūdrād āyogavaḥ kṣattā caṇḍālaś cādhamo nṛṇām /
ManuS, 10, 13.2 kṣattṛvaidehakau tadvat prātilomye 'pi janmani //
ManuS, 10, 16.1 āyogavaś ca kṣattā ca caṇḍālaś cādhamo nṛṇām /
ManuS, 10, 19.1 kṣattur jātas tathogrāyāṃ śvapāka iti kīrtyate /
ManuS, 10, 49.1 kṣattrugrapukkasānāṃ tu bilaukovadhabandhanam /
Amarakośa
AKośa, 2, 526.1 niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 107.1 ambaṣṭho māgadhaś caiva kṣattā ca kṣatriyāsutāḥ /
NāSmṛ, 2, 12, 115.2 kṣattāraṃ kṣatriyā śūdrāt putram ekāntaraṃ tathā //
Viṣṇupurāṇa
ViPur, 2, 13, 48.2 kṣattā sauvīrarājasya viṣṭiyogyam amanyata //
ViPur, 2, 13, 51.1 uvāha śibikāṃ tasya kṣatturvacanacoditaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 94.1 kṣatriyā māgadhaṃ vaiśyācchūdrāt kṣattāram eva ca /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 2.1 yāvataḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ /
BhāgPur, 2, 10, 48.2 yadāha no bhavān sūta kṣattā bhāgavatottamaḥ /
BhāgPur, 2, 10, 49.1 kṣattuḥ kauśāraves tasya saṃvādo 'dhyātmasaṃśritaḥ /
BhāgPur, 3, 1, 1.3 kṣattrā vanaṃ praviṣṭena tyaktvā svagṛham ṛddhimat //
BhāgPur, 3, 1, 3.2 kutra kṣattur bhagavatā maitreyeṇāsa saṃgamaḥ /
BhāgPur, 3, 1, 14.2 asatkṛtaḥ satspṛhaṇīyaśīlaḥ kṣattā sakarṇānujasaubalena //
BhāgPur, 3, 2, 1.2 iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārttāṃ priyāśrayām /
BhāgPur, 3, 4, 23.3 jñānenāśamayat kṣattā śokam utpatitaṃ budhaḥ //
BhāgPur, 3, 5, 1.3 kṣattopasṛtyācyutabhāvasiddhaḥ papraccha sauśīlyaguṇābhitṛptaḥ //
BhāgPur, 3, 5, 17.2 sa evaṃ bhagavān pṛṣṭaḥ kṣattrā kauṣāravo muniḥ /
BhāgPur, 3, 5, 19.1 naitac citraṃ tvayi kṣattar bādarāyaṇavīryaje /
BhāgPur, 3, 7, 8.2 sa itthaṃ coditaḥ kṣattrā tattvajijñāsunā muniḥ /
BhāgPur, 3, 10, 3.2 evaṃ saṃcoditas tena kṣattrā kauṣāravir muniḥ /
BhāgPur, 3, 10, 22.2 ete caikaśaphāḥ kṣattaḥ śṛṇu pañcanakhān paśūn //
BhāgPur, 3, 12, 1.2 iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ /
BhāgPur, 3, 12, 28.2 akāmāṃ cakame kṣattaḥ sakāma iti naḥ śrutam //
BhāgPur, 3, 17, 11.1 kharāś ca karkaśaiḥ kṣattaḥ khurair ghnanto dharātalam /
BhāgPur, 3, 19, 33.3 kṣattānandaṃ paraṃ lebhe mahābhāgavato dvija //
BhāgPur, 3, 20, 2.1 kṣattā mahābhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt /
BhāgPur, 3, 21, 8.2 darśayāmāsa taṃ kṣattaḥ śābdaṃ brahma dadhad vapuḥ //
BhāgPur, 3, 23, 12.3 vimānaṃ kāmagaṃ kṣattas tarhy evāviracīkarat //
BhāgPur, 3, 24, 21.1 gate śatadhṛtau kṣattaḥ kardamas tena coditaḥ /
BhāgPur, 3, 24, 25.1 tatas ta ṛṣayaḥ kṣattaḥ kṛtadārā nimantrya tam /
BhāgPur, 4, 1, 46.1 ta ete munayaḥ kṣattar lokān sargair abhāvayan /
BhāgPur, 4, 6, 25.1 yayoḥ surastriyaḥ kṣattar avaruhya svadhiṣṇyataḥ /
BhāgPur, 4, 10, 6.2 yenodvignadṛśaḥ kṣattarupadevyo 'trasanbhṛśam //
BhāgPur, 4, 19, 41.2 āśiṣo yuyujuḥ kṣattarādirājāya satkṛtāḥ //
BhāgPur, 4, 21, 8.3 kṣattā mahābhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantamarcayan //
BhāgPur, 4, 25, 3.1 prācīnabarhiṣaṃ kṣattaḥ karmasvāsaktamānasam /
Bhāratamañjarī
BhāMañj, 1, 1153.1 punastamabhyadhātkṣattā bhrātuḥ putraistava prabho /
BhāMañj, 5, 138.1 etacchrutvāvadatkṣattā rājankiṃ paritapyase /
BhāMañj, 5, 175.2 kathaṃ tadapi me kṣattaḥ saṃśayaṃ chettumarhati //
BhāMañj, 5, 178.1 abhidhāyeti taṃ kṣattā sasmāra dhyānamāsthitaḥ /
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 15, 49.1 dagdhumabhyudyataṃ kṣatturatha tatra kalevaram /
BhāMañj, 15, 53.2 yatidharmeṇa tāṃ siddhiṃ ślāghyāṃ kṣatturapūjayat //
Garuḍapurāṇa
GarPur, 1, 96, 4.2 kṣatriyā māgadhaṃ vaiśyācchūdrā kṣattārameva ca //
Kathāsaritsāgara
KSS, 6, 1, 28.2 mṛṣāracitakopaḥ sann evaṃ kṣattāram ādiśat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 67.2 dvāradeśaṃ samāsādya kṣattāraṃ vākyamabravīt //
SkPur (Rkh), Revākhaṇḍa, 26, 68.1 bhobhoḥ kṣattarmahābuddhe rājakāryaviśārada /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 16.2 āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsadaḥ /