Occurrences

Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 9.0 sāvitraḥ kṣattuḥ //
Kāṭhakasaṃhitā
KS, 15, 4, 13.0 sāvitro 'ṣṭākapālaḥ kṣattur gṛhe //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 5, 13.0 sāvitro 'ṣṭākapālaḥ kṣattur gṛhe //
Taittirīyasaṃhitā
TS, 1, 8, 9, 15.1 sāvitraṃ dvādaśakapālaṃ kṣattur gṛhe //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
Mahābhārata
MBh, 1, 1, 60.2 kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt //
MBh, 1, 2, 88.3 kṣattuśca dhṛtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati //
MBh, 1, 2, 105.7 hitaṃ ca bruvataḥ kṣattuḥ parityāgo 'mbikāsutāt /
MBh, 1, 117, 29.7 kṣattuśca dhṛtarāṣṭrasya gāndhāryāśca viśeṣataḥ /
MBh, 1, 192, 27.2 abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara //
MBh, 2, 70, 22.2 prāveśayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ śanaiḥ //
MBh, 2, 70, 23.2 kṣattuḥ saṃpreṣayāmāsa śīghram āgamyatām iti //
MBh, 5, 26, 16.1 kṣattur yadā anvavartanta buddhiṃ kṛcchraṃ kurūnna tadābhyājagāma /
MBh, 5, 87, 26.2 kṣattur ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān //
MBh, 5, 88, 53.2 kṣattuḥ śīlam alaṃkāro lokān viṣṭabhya tiṣṭhati //
MBh, 5, 89, 32.2 kṣattur ekasya bhoktavyam iti me dhīyate matiḥ //
MBh, 5, 146, 4.2 yavīyasastathā kṣattuḥ kuruvaṃśavivardhanaḥ //
MBh, 6, 85, 9.2 idaṃ tat samanuprāptaṃ kṣattur vacanam uttamam /
MBh, 7, 112, 36.2 hatān duryodhano dṛṣṭvā kṣattuḥ sasmāra tad vacaḥ //
MBh, 7, 112, 37.1 tad idaṃ samanuprāptaṃ kṣattur hitakaraṃ vacaḥ /
MBh, 7, 126, 19.2 kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ //
MBh, 9, 18, 16.3 adya kṣattur vacaḥ satyaṃ smaratāṃ bruvato hitam //
MBh, 9, 27, 31.2 sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran //
MBh, 9, 28, 26.2 sasmāra vacanaṃ kṣattur dharmaśīlasya dhīmataḥ //
Viṣṇupurāṇa
ViPur, 2, 13, 51.1 uvāha śibikāṃ tasya kṣatturvacanacoditaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 49.1 kṣattuḥ kauśāraves tasya saṃvādo 'dhyātmasaṃśritaḥ /
BhāgPur, 3, 1, 3.2 kutra kṣattur bhagavatā maitreyeṇāsa saṃgamaḥ /
Bhāratamañjarī
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 15, 49.1 dagdhumabhyudyataṃ kṣatturatha tatra kalevaram /
BhāMañj, 15, 53.2 yatidharmeṇa tāṃ siddhiṃ ślāghyāṃ kṣatturapūjayat //