Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Mahābhārata
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Caurapañcaśikā
Haṃsadūta
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.2 viśrabdhaiḥ kriyatāṃ varāhapatibhirmustākṣatiḥ palvale viśrāmaṃ labhatāmidaṃ ca śithilajyābandhamasmaddhanuḥ //
Mahābhārata
MBh, 3, 169, 19.1 na hayānāṃ kṣatiḥ kācin na rathasya na mātaleḥ /
MBh, 4, 4, 15.2 evaṃ vicarato rājño na kṣatir jāyate kvacit //
MBh, 13, 107, 139.2 prajāpālanayuktaśca na kṣatiṃ labhate kvacit //
Bhallaṭaśataka
BhallŚ, 1, 9.2 ravir asāv iyatāsya guṇeṣu kā sakalalokacamatkṛtiṣu kṣatiḥ //
Daśakumāracarita
DKCar, 1, 1, 36.1 vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta //
Divyāvadāna
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Kirātārjunīya
Kir, 3, 58.1 yaśaseva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ /
Kir, 6, 7.1 dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ /
Kir, 14, 55.1 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire /
Kir, 18, 3.1 śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 24.1 amī ca katham ādityāḥ pratāpakṣatiśītalāḥ /
Viṣṇupurāṇa
ViPur, 5, 33, 33.2 parasparaṃ kṣatiparau paramāmarṣiṇau dvija //
Aṣṭāvakragīta
Aṣṭāvakragīta, 7, 2.2 udetu vastam āyātu na me vṛddhir na ca kṣatiḥ //
Aṣṭāvakragīta, 15, 11.2 udetu vāstam āyātu na te vṛddhir na vā kṣatiḥ //
Bhāratamañjarī
BhāMañj, 13, 1097.2 nivasāmi kṣapāmekāṃ kā nu te nṛpate kṣatiḥ //
Kathāsaritsāgara
KSS, 1, 2, 72.2 tadenaṃ nayataṃ bhrātā yuvayoreṣa kā kṣatiḥ //
KSS, 1, 5, 133.2 tatsamakṣaṃ ca tasyarṣeḥ kuśenābhūtkarakṣatiḥ //
KSS, 4, 2, 216.1 na kācasya kṛte jātu yuktā muktāmaṇeḥ kṣatiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.3 kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam //
Tantrāloka
TĀ, 11, 36.2 tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ //
TĀ, 19, 47.1 tacchrutvā ko 'pi dhanyaścenmucyate nāsya sā kṣatiḥ /
TĀ, 19, 50.1 pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ /
Āryāsaptaśatī
Āsapt, 2, 629.1 snehakṣatir jigīṣā samaraḥ prāṇavyayāvadhiḥ kariṇām /
Caurapañcaśikā
CauP, 1, 32.2 lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
Haṃsadūta
Haṃsadūta, 1, 20.1 mama syādarthānāṃ kṣatiriha vilambādyadapi te vilokethāḥ sarvaṃ tadapi harikelisthalamidam /
Janmamaraṇavicāra
JanMVic, 1, 10.0 na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparispandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 17.1 amī ca kathamādityāḥ pratāpakṣatiśītalāḥ /