Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 46.2 sa kṣapāḥ kṣapayan kṣīṇaḥ saṃvatsaraśatāyatāḥ //
BKŚS, 1, 53.2 kūjan prakāśayāmāsa kṣīṇāṃ tāmraśikhaḥ kṣapām //
BKŚS, 3, 96.2 harṣāśrusiktatanavaḥ kṛcchrād akṣapayan kṣapām //
BKŚS, 5, 187.2 nyastaḥ piṣṭamayo viṣṇuḥ kṣapāyāṃ kṣapitas tayā //
BKŚS, 5, 326.1 sīmantonnayanāntakarmaviratāv autsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām /
BKŚS, 15, 59.2 sa kathaṃ paravṛttāntaiḥ kṣapāṃ kṣapitavān iti //
BKŚS, 18, 169.1 so 'haṃ katham api kṣiptvā varṣalakṣāyatāṃ kṣapām /
BKŚS, 18, 207.1 kṛṣṇapakṣakṣapākālī praṇādaparihāriṇī /
BKŚS, 18, 431.2 ity asmān anuśāsti sma sārthavāhaḥ kṣapākṣaye //
BKŚS, 18, 438.2 nirupya ca jalaṃ tasmai tatraivāneṣmahi kṣapām //
BKŚS, 18, 644.2 paurṇamāsī kṣapā kena dṛṣṭā dhvāntamalīmasā //
BKŚS, 19, 33.2 dīptasaudāmanīcakrāṃ prāvṛṣeṇyām iva kṣapām //
BKŚS, 28, 97.1 ityādyā kathayā tasyāḥ kṣapāyāḥ praharadvayam /