Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Kāṭhakagṛhyasūtra
Ṛgveda
Ṛgvedavedāṅgajyotiṣa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
Baudhāyanadharmasūtra
BaudhDhS, 4, 2, 7.2 japed aghamarṣaṇaṃ sūktaṃ payasā dvādaśa kṣapāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 7.0 kṣapāśayaḥ //
Ṛgveda
ṚV, 4, 53, 7.2 sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 7.1 gharmavṛddhir apāṃ prasthaḥ kṣapāhrāsa udaggatau /
Buddhacarita
BCar, 4, 33.2 ālakṣyaraśanā reje sphuradvidyudiva kṣapā //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 13, 62.1 uṣṇodakopacārī syādbrahmacārī kṣapāśayaḥ /
Mahābhārata
MBh, 1, 20, 15.35 na tāvad dṛśyate sūryaḥ kṣapeyaṃ na prabhāti ca /
MBh, 1, 118, 31.2 babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ //
MBh, 1, 135, 19.1 tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa /
MBh, 1, 142, 21.3 kṣapā vyuṣṭā na cedānīṃ samāpto 'si mahāraṇam /
MBh, 1, 213, 13.1 uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ /
MBh, 2, 26, 16.1 tato bhīmastatra rājann uṣitvā tridaśāḥ kṣapāḥ /
MBh, 3, 1, 43.2 āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan //
MBh, 3, 62, 33.1 taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ /
MBh, 3, 118, 17.1 sa dvādaśāhaṃ jalavāyubhakṣaḥ kurvan kṣapāhaḥsu tadābhiṣekam /
MBh, 3, 129, 11.1 atrādyāho nivatsyāmaḥ kṣapāṃ bharatasattama /
MBh, 3, 159, 35.1 pāṇḍavās tu mahātmānas teṣu veśmasu tāṃ kṣapām /
MBh, 3, 179, 12.1 paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ /
MBh, 3, 225, 25.2 dhruvaṃ dinādau rajanīpraṇāśas tathā kṣapādau ca dinapraṇāśaḥ //
MBh, 3, 281, 79.2 vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha //
MBh, 4, 18, 29.2 sa te 'raṇyeṣu boddhavyo yājñaseni kṣapāsvapi //
MBh, 4, 18, 30.1 taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam /
MBh, 4, 47, 4.1 teṣām abhyadhikā māsāḥ pañca dvādaśa ca kṣapāḥ /
MBh, 5, 82, 23.2 yudhiṣṭhirasya kāryārtham iha vatsyāmahe kṣapām //
MBh, 5, 82, 29.2 bhuktvā ca saha taiḥ sarvair avasat tāṃ kṣapāṃ sukham //
MBh, 6, 2, 22.1 jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam /
MBh, 7, 164, 119.1 tasya tvahāni catvāri kṣapā caikāsyato gatā /
MBh, 9, 19, 4.1 tam āsthito rājavaro babhūva yathodayasthaḥ savitā kṣapānte /
MBh, 9, 51, 18.2 uvāsa ca kṣapām ekāṃ prabhāte sābravīcca tam //
MBh, 12, 28, 33.1 vāyum ākāśam agniṃ ca candrādityāvahaḥkṣape /
MBh, 12, 28, 48.2 jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ //
MBh, 12, 136, 32.2 ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram //
MBh, 12, 224, 17.2 tayoḥ saṃkhyāya varṣāgraṃ brāhme vakṣyāmyahaḥkṣape //
MBh, 12, 224, 31.1 pratibuddho vikurute brahmākṣayyaṃ kṣapākṣaye /
MBh, 12, 307, 7.1 na hyahāni nivartante na māsā na punaḥ kṣapāḥ /
MBh, 13, 14, 22.2 sāvitrī brahmavidyā ca ṛtavo vatsarāḥ kṣapāḥ //
MBh, 13, 17, 138.2 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ //
Manusmṛti
ManuS, 1, 68.1 brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ /
Rāmāyaṇa
Rām, Ay, 16, 58.2 lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā //
Rām, Ay, 22, 3.1 ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ /
Rām, Ay, 74, 21.1 sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate /
Rām, Su, 7, 34.1 prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye /
Rām, Yu, 4, 78.1 caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye /
Rām, Yu, 29, 17.2 pūrṇacandrapradīpā ca kṣapā samabhivartate //
Saundarānanda
SaundĀ, 5, 53.2 pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivābabhāse //
Amarakośa
AKośa, 1, 129.2 niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 27, 36.1 kṛṣṇāṃstilān virajaso dṛḍhavastrabaddhān sapta kṣapā vahati vāriṇi vāsayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 46.2 sa kṣapāḥ kṣapayan kṣīṇaḥ saṃvatsaraśatāyatāḥ //
BKŚS, 1, 53.2 kūjan prakāśayāmāsa kṣīṇāṃ tāmraśikhaḥ kṣapām //
BKŚS, 3, 96.2 harṣāśrusiktatanavaḥ kṛcchrād akṣapayan kṣapām //
BKŚS, 5, 187.2 nyastaḥ piṣṭamayo viṣṇuḥ kṣapāyāṃ kṣapitas tayā //
BKŚS, 5, 326.1 sīmantonnayanāntakarmaviratāv autsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām /
BKŚS, 15, 59.2 sa kathaṃ paravṛttāntaiḥ kṣapāṃ kṣapitavān iti //
BKŚS, 18, 169.1 so 'haṃ katham api kṣiptvā varṣalakṣāyatāṃ kṣapām /
BKŚS, 18, 207.1 kṛṣṇapakṣakṣapākālī praṇādaparihāriṇī /
BKŚS, 18, 431.2 ity asmān anuśāsti sma sārthavāhaḥ kṣapākṣaye //
BKŚS, 18, 438.2 nirupya ca jalaṃ tasmai tatraivāneṣmahi kṣapām //
BKŚS, 18, 644.2 paurṇamāsī kṣapā kena dṛṣṭā dhvāntamalīmasā //
BKŚS, 19, 33.2 dīptasaudāmanīcakrāṃ prāvṛṣeṇyām iva kṣapām //
BKŚS, 28, 97.1 ityādyā kathayā tasyāḥ kṣapāyāḥ praharadvayam /
Daśakumāracarita
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 2, 1, 31.1 ajīgaṇacca gaṇakasaṃghaiḥ adyaiva kṣapāvasāne vivāhanīyā rājaduhitā iti //
DKCar, 2, 2, 373.1 kautukaṃ ca sa kila kṣapāvasāne vivāha ityabadhnāt //
DKCar, 2, 6, 72.1 mama ca kośadāsasya ca taduktānusāreṇa bahuvikalpayatoḥ kathañcid akṣīyata kṣapā //
DKCar, 2, 6, 73.1 kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagam udyānoddeśam upāgato 'smi //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
Kirātārjunīya
Kir, 17, 20.2 pravarṣataḥ saṃtatavepathūni kṣapāghanasyeva gavāṃ kulāni //
Kumārasaṃbhava
KumSaṃ, 5, 25.2 vyalokayann unmiṣitais taḍinmayair mahātapaḥsākṣya iva sthitāḥ kṣapāḥ //
Kūrmapurāṇa
KūPur, 1, 7, 32.1 lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ /
KūPur, 2, 6, 40.1 kalākāṣṭhānimeṣāśca muhūrtā divasāḥ kṣapāḥ /
Liṅgapurāṇa
LiPur, 1, 65, 157.1 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapā kṣaṇaḥ /
LiPur, 2, 10, 39.1 kalāḥ kāṣṭhā nimeṣāścamuhūrtā divasāḥ kṣapāḥ /
Matsyapurāṇa
MPur, 58, 40.2 evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā //
MPur, 69, 46.2 evaṃ kṣapātivāhyā ca gītamaṅgalaniḥsvanaiḥ //
MPur, 139, 28.2 svayaṃ drutaṃ yānti madābhibhūtāḥ kṣapā yathā cārkadināvasāne //
MPur, 154, 95.1 āviveśāntaraṃ janma manyamānā kṣapā tu vai /
MPur, 154, 495.1 avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ /
Meghadūta
Megh, Uttarameghaḥ, 51.2 paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu //
Suśrutasaṃhitā
Su, Sū., 46, 468.2 atīvāyatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ //
Su, Nid., 10, 11.1 tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāyām /
Su, Utt., 17, 25.2 prayojitaṃ pūrvavadāśvasaṃśayaṃ jayet kṣapāndhyaṃ sakṛd añjanānnṝṇām //
Sūryasiddhānta
SūrSiddh, 1, 66.1 vārapravṛttiḥ prāgdeśe kṣapārdhe 'bhyadhike bhavet /
SūrSiddh, 2, 63.1 yāmyakrāntau viparyaste dviguṇe tu dinakṣape /
Tantrākhyāyikā
TAkhy, 1, 244.1 sa kadācid āhāram anveṣamāṇaḥ kṣapām āsādya kṣutkṣāmagalaḥ saṃmīlitalocanaḥ paribhraman nagaraṃ praviṣṭaḥ //
Viṣṇupurāṇa
ViPur, 5, 13, 59.2 reme tābhirameyātmā kṣapāsu kṣapitāhitaḥ //
Śatakatraya
ŚTr, 2, 85.2 goṣṭhī satkavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ //
ŚTr, 3, 84.2 kintu bhrāntapataṅgakṣapavanavyāloladīpāṅkuracchāyā cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 7.2 bhramanti mandaṃ śramakheditoravaḥ kṣapāvasāne navayauvanāḥ striyaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 55.2 niśā niśīthinī rātriḥ śarvarī kṣaṇadā kṣapā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 152.2 niśā kṣapā ca rātriś ca varā lomaśamūlikā //
AṣṭNigh, 1, 390.1 uḍu nakṣatramṛkṣaṃ bhaṃ doṣā naktaṃ niśā kṣapā /
Bhāgavatapurāṇa
BhāgPur, 11, 12, 11.1 tās tāḥ kṣapāḥ preṣṭhatamena nītā mayaiva vṛndāvanagocareṇa /
Bhāratamañjarī
BhāMañj, 1, 788.1 jīrṇatālīvanaśyāmā yato jarjaritā kṣapā /
BhāMañj, 1, 795.1 kṣapāyāṃ kṣīyamāṇāyāmatha saṃdhyāruṇaṃ nabhaḥ /
BhāMañj, 1, 1226.2 draupadyā sahitaṃ jñātvā kṣapāṃ cintākulo 'bhavat //
BhāMañj, 7, 708.1 tataḥ kṣīṇe kṣapākāle dhvajinī rājayakṣmaṇi /
BhāMañj, 11, 66.1 atrāntare prayātāyāṃ kṣapāyāṃ kṣapitārayaḥ /
BhāMañj, 13, 874.2 kṣapāsvapi yayā dikṣu babhurbālātapaśriyaḥ /
BhāMañj, 13, 1097.2 nivasāmi kṣapāmekāṃ kā nu te nṛpate kṣatiḥ //
BhāMañj, 13, 1513.2 ekapārśvena suptasya kṣapāstasyaikaviṃśatim /
Garuḍapurāṇa
GarPur, 1, 147, 56.1 viṣamo viṣamārambhaḥ kṣapākālena saṅgavān /
GarPur, 1, 147, 66.1 viṣamo viṣamārambhaḥ kṣapākālānusāravān /
Kathāsaritsāgara
KSS, 3, 4, 325.1 yo hi tatra praviśati kṣapāyāṃ na sa jīvati /
Narmamālā
KṣNarm, 2, 103.2 kṣobhiṇe sarvabhakṣāya yakṣāyeva kṣapāśine //
Rasendracintāmaṇi
RCint, 3, 226.2 kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 46.2 tamī triyāmā śayanī kṣapā yāmavatī tamā //
Tantrasāra
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
Tantrāloka
TĀ, 6, 24.2 kṣapā śaśī tathāpāno nāda ekatra tiṣṭhati //
TĀ, 6, 74.2 sitāsitau dīrghahrasvau dharmādharmau dinakṣape //
TĀ, 6, 78.1 prakāśaviśramavaśāttāveva hi dinakṣape /
TĀ, 6, 79.1 tau kᄆptau yāvati tayā tāvatyeva dinakṣape /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 44.1 kṣapājāgaraṇaṃ kuryāt paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 56, 107.1 kṣapājāgaraṇaṃ cakre śrutvā paurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 57, 4.2 kṣapājāgaraṇaṃ kṛtvā śrutvā paurāṇikīṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 57, 7.2 kṣapājāgaraṇaṃ kṛtvā prabhūtajanasaṃkulam //