Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Rājanighaṇṭu
Śivasūtravārtika

Aitareyabrāhmaṇa
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 5, 1, 5.2 yat samyañcāv abhiyantāv abhi kṣām atrā mahī rodhacakre vāvṛdhete //
AVŚ, 18, 1, 39.1 stego na kṣām aty eṣi pṛthivīṃ mahī no vātā iha vāntu bhūmau /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 3, 3.1 tasmād etad ṛṣiṇābhyanūktaṃ na te mahitvam anubhūd adha dyaur yad anyayā sphigyā kṣām avasthā iti /
Ṛgveda
ṚV, 1, 67, 5.1 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ //
ṚV, 1, 95, 10.1 dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām /
ṚV, 1, 96, 7.1 nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām /
ṚV, 1, 127, 10.2 prati yad īṃ haviṣmān viśvāsu kṣāsu joguve /
ṚV, 1, 133, 6.1 avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṁ adrivo ghṛṇān na bhīṣāṁ adrivaḥ /
ṚV, 1, 158, 4.2 mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām //
ṚV, 1, 174, 7.1 rapat kavir indrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ /
ṚV, 1, 183, 2.1 suvṛd ratho vartate yann abhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe /
ṚV, 1, 189, 3.2 punar asmabhyaṃ suvitāya deva kṣāṃ viśvebhir amṛtebhir yajatra //
ṚV, 2, 20, 7.2 ajanayan manave kṣām apaś ca satrā śaṃsaṃ yajamānasya tūtot //
ṚV, 3, 32, 11.2 na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ //
ṚV, 4, 3, 6.2 parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne //
ṚV, 4, 17, 1.1 tvam mahāṁ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ /
ṚV, 4, 22, 4.1 viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ /
ṚV, 4, 28, 5.2 ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā //
ṚV, 5, 64, 2.2 śevaṃ hi jāryaṃ vāṃ viśvāsu kṣāsu joguve //
ṚV, 6, 6, 4.1 ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ /
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 18, 13.2 purū sahasrā ni śiśā abhi kṣām ut tūrvayāṇaṃ dhṛṣatā ninetha //
ṚV, 6, 22, 8.2 tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca //
ṚV, 7, 18, 16.1 ardhaṃ vīrasya śṛtapām anindram parā śardhantaṃ nunude abhi kṣām /
ṚV, 9, 71, 9.2 divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ //
ṚV, 10, 2, 6.2 sa ā yajasva nṛvatīr anu kṣā spārhā iṣaḥ kṣumatīr viśvajanyāḥ //
ṚV, 10, 22, 14.1 ahastā yad apadī vardhata kṣāḥ śacībhir vedyānām /
ṚV, 10, 31, 5.1 iyaṃ sā bhūyā uṣasām iva kṣā yaddha kṣumantaḥ śavasā samāyan /
ṚV, 10, 31, 9.1 stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma /
ṚV, 10, 74, 2.1 hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām /
Ṛgvedakhilāni
ṚVKh, 1, 2, 4.1 ā no yātaṃ trivṛtā somapeyaṃ rathena dyukṣāsavanaṃ madāya /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 1.2 avanirudadhivastrā gauḥ kṣamā kṣauṇir urvī kurapi vasumatīrā kāśyapī ratnagarbhā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 9.0 amūlā tatkramāj jñeyā kṣāntā sṛṣṭir udāhṛtā //