Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 1, 5.2 yat samyañcāv abhiyantāv abhi kṣām atrā mahī rodhacakre vāvṛdhete //
AVŚ, 18, 1, 39.1 stego na kṣām aty eṣi pṛthivīṃ mahī no vātā iha vāntu bhūmau /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 3, 3.1 tasmād etad ṛṣiṇābhyanūktaṃ na te mahitvam anubhūd adha dyaur yad anyayā sphigyā kṣām avasthā iti /
Ṛgveda
ṚV, 1, 67, 5.1 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ //
ṚV, 1, 95, 10.1 dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām /
ṚV, 1, 96, 7.1 nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām /
ṚV, 1, 158, 4.2 mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām //
ṚV, 1, 174, 7.1 rapat kavir indrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ /
ṚV, 1, 183, 2.1 suvṛd ratho vartate yann abhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe /
ṚV, 1, 189, 3.2 punar asmabhyaṃ suvitāya deva kṣāṃ viśvebhir amṛtebhir yajatra //
ṚV, 2, 20, 7.2 ajanayan manave kṣām apaś ca satrā śaṃsaṃ yajamānasya tūtot //
ṚV, 3, 32, 11.2 na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ //
ṚV, 6, 6, 4.1 ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ /
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 18, 13.2 purū sahasrā ni śiśā abhi kṣām ut tūrvayāṇaṃ dhṛṣatā ninetha //
ṚV, 6, 22, 8.2 tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca //
ṚV, 7, 18, 16.1 ardhaṃ vīrasya śṛtapām anindram parā śardhantaṃ nunude abhi kṣām /
ṚV, 9, 71, 9.2 divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ //
ṚV, 10, 31, 9.1 stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma /
ṚV, 10, 74, 2.1 hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām /