Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Vaikhānasadharmasūtra
Yājñavalkyasmṛti

Mahābhārata
MBh, 1, 155, 43.1 nīlotpalasamo gandho yasyāḥ krośāt pravāyati /
MBh, 1, 175, 10.2 nīlotpalasamo gandho yasyāḥ krośāt pravāyati //
MBh, 13, 90, 30.1 krośād ardhatṛtīyāt tu pāvayed eka eva hi /
Rāmāyaṇa
Rām, Ay, 84, 1.1 bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ /
Kūrmapurāṇa
KūPur, 2, 16, 26.1 ardhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 272.2 pañcagrāmī bahiḥ krośād daśagrāmy athavā punaḥ //