Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Narmamālā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Tantrāloka
Ānandakanda
Śukasaptati
Śyainikaśāstra
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 3, 8, 4.2 yac cāsyāḥ krūraṃ yad u colbaṇiṣṇu /
Aitareyabrāhmaṇa
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
Atharvaveda (Paippalāda)
AVP, 10, 4, 5.1 yad vaḥ krūraṃ manaso yac ca vāco devainasād yadi vā pitryeṇa /
Atharvaveda (Śaunaka)
AVŚ, 5, 19, 5.1 krūram asyā āśasanaṃ tṛṣṭaṃ piśitam asyate /
AVŚ, 12, 5, 14.0 sarvāṇy asyāṃ krūrāṇi sarve puruṣavadhāḥ //
AVŚ, 16, 7, 2.0 devānām enaṃ ghoraiḥ krūraiḥ praiṣair abhipreṣyāmi //
AVŚ, 18, 4, 83.1 namo vaḥ pitaro yad ghoraṃ tasmai namo vaḥ pitaro yat krūraṃ tasmai //
Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 7.2 yad apāṃ krūraṃ yad amedhyaṃ yad aśāntaṃ tad apagacchatād iti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 4, 3, 6.0 yad eva tatra krūraṃ tat tena śamayatīti brāhmaṇam //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 16, 20, 8.0 jaghanenāgnīdhraṃ gartaṃ khānayitvārṣabheṇa krūracarmaṇottaralomnābhivighnanti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 14, 6.0 yat te krūraṃ yadāsthitam iti samastaṃ paśum āpyāyayati //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 15.0 yad apāṃ ghoraṃ yad apāṃ krūraṃ yad apām aśāntam iti ca //
Gopathabrāhmaṇa
GB, 1, 2, 18, 3.0 taṃ ghorāt krūrāt salilāt sarasa udāninyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 73, 6.0 sa bṛhaspatir abravīt sa vā ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti //
JB, 1, 82, 1.0 krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 134, 5.0 te ātmānam eva paryaikṣetāṃ kiṃ nu nāv idaṃ krūram ivātmano yasmād bhīṣā prajāḥ paśava udavepiṣateti //
JB, 1, 347, 5.0 yat purā saṃvatsarād asthāni yājayeyur vācaṃ krūrām aruṣkṛtām ṛccheyuḥ //
JB, 1, 347, 7.0 vācaṃ krūrām aruṣkṛtāṃ ned ṛcchāmeti //
Kauśikasūtra
KauśS, 5, 8, 23.0 yat te krūraṃ yad āsthitam iti samantaṃ rajjudhānam //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 6.0 yat te krūram ity aṅgāni //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 9.1 iha raḍir iti krūraṃ dṛṣṭvā //
Kāṭhakasaṃhitā
KS, 6, 7, 48.0 etāni vai rudrasya krūrāṇi nāmāni //
KS, 7, 11, 14.0 mitreṇa ca vā imāḥ prajā guptāḥ krūreṇa ca //
KS, 7, 11, 15.0 mitraṃ mitraḥ krūraṃ varuṇa iyaṃ pūṣā //
KS, 9, 16, 44.0 etad vai vācaḥ krūram //
KS, 9, 16, 45.0 vāca evainaṃ krūreṇa pravṛścati //
KS, 10, 3, 32.0 eṣā saṃvatsarasya krūrā tanūr yā vaiśvānarī //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 2.1 purā krūrasya visṛpo virapśina udādāya pṛthivīṃ jīradānum /
MS, 1, 2, 16, 1.9 yat te krūraṃ yad āsthitaṃ tad etena śundhasva /
MS, 1, 8, 2, 13.0 tasmād etad ṛtūnām aśāntaṃ krūram //
MS, 1, 8, 5, 24.0 anābho mṛḍa dhūrte namas te astu rudra mṛḍety etā vai rudrasya tanvaḥ krūrā etāni nāmāni //
MS, 1, 8, 6, 7.0 eṣā vā asya jātavedasyā tanūḥ krūrā //
MS, 1, 8, 6, 11.0 eṣā vā asya śṛṇatī tanūḥ krūrā //
Pañcaviṃśabrāhmaṇa
PB, 7, 1, 8.0 aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti //
PB, 7, 1, 8.0 aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti //
PB, 9, 8, 13.0 saṃvatsare 'sthīni yājayeyuḥ saṃvvatsaro vai sarvasya śāntir yat purā saṃvvatsarād yājayeyur vācam aruṣkṛtāṃ krūrām ṛccheyuḥ //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 7.12 yad vācaḥ krūram /
TB, 2, 2, 1, 7.14 vāca evainaṃ krūreṇa pravṛścati /
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.8 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajante //
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 7, 3, 10.1 yad vai yajñasya krūraṃ yad viliṣṭaṃ tad anvāhāryeṇānvāharati //
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 6, 1, 7, 66.0 rudro vai krūro devānām //
TS, 6, 1, 7, 68.0 krūram iva vā etat karoti yad rudrasya kīrtayati //
TS, 6, 2, 3, 7.0 rudra ity abruvan rudro vai krūraḥ so 'syatv iti //
TS, 6, 2, 5, 14.0 krūreva vai yavāgūḥ //
TS, 6, 2, 5, 15.0 krūra iva rājanyaḥ //
TS, 6, 2, 7, 43.0 yad eva tatra krūraṃ tat tena śamayati //
TS, 6, 2, 10, 16.0 krūram iva vā etat karoti yat khanati //
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 4, 8, 9.0 mitraḥ san krūram akar iti //
TS, 6, 4, 8, 10.0 krūram iva khalu vā eṣa karoti yaḥ somena yajate //
TS, 6, 4, 8, 14.0 apa mat krūraṃ cakruṣaḥ paśavaḥ kramiṣyantīti //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 28.1 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīvadānum /
VSM, 6, 15.6 yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu /
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
VārŚS, 1, 6, 5, 16.2 yat te krūraṃ yad āsthitam iti pūrvaś cānuṣajet //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 23.2 yaddhyasyai krūramabhūttaddhyasyā etadahārṣīt tasmātpāṇī avanenikte //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
Ṛgvedakhilāni
ṚVKh, 4, 5, 1.1 yāṃ kalpayanti no 'rayaḥ krūrāṃ kṛtyāṃ vadhūm iva /
Arthaśāstra
ArthaŚ, 1, 12, 3.1 ye bandhuṣu niḥsnehāḥ krūrā alasāśca te rasadāḥ //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
Carakasaṃhitā
Ca, Sū., 13, 7.1 ke mṛdukrūrakoṣṭhāḥ kā vyāpadaḥ siddhayaśca kāḥ /
Ca, Sū., 13, 46.1 kṛmikoṣṭhāḥ krūrakoṣṭhāstathā nāḍībhirarditāḥ /
Ca, Sū., 13, 50.2 vātārtāḥ krūrakoṣṭhāśca snehyā majjānamāpnuyuḥ //
Ca, Sū., 13, 65.2 snihyati krūrakoṣṭhastu saptarātreṇa mānavaḥ //
Ca, Sū., 13, 68.1 virecayanti naitāni krūrakoṣṭhaṃ kadācana /
Ca, Sū., 13, 68.2 bhavati krūrakoṣṭhasya grahaṇyatyulbaṇānilā //
Ca, Sū., 26, 94.2 krūrakoṣṭhasya cātyalpaṃ mandavīryam abhedanam //
Ca, Śār., 4, 38.2 amarṣiṇamanubandhakopaṃ chidraprahāriṇaṃ krūramāhārātimātrarucimāmiṣapriyatamaṃ svapnāyāsabahulamīrṣyuṃ rākṣasaṃ vidyāt /
Ca, Indr., 5, 13.2 svapne gulmastamantāya krūro viśati mānavam //
Ca, Indr., 8, 16.2 bhavatyāyuḥkṣaye krūramathavāpi bhavenmṛdu //
Ca, Indr., 12, 23.2 sparśo vā vipulaḥ krūro yadvānyadaśubhaṃ bhavet //
Ca, Indr., 12, 29.2 mṛgadvijānāṃ krūrāṇāṃ giro dīptāṃ diśaṃ prati //
Ca, Indr., 12, 57.1 nānāprakṛtayaḥ krūrā vikārā vividhauṣadhāḥ /
Mahābhārata
MBh, 1, 2, 150.2 śvobhāvini mahāyuddhe dūtyena krūravādinā /
MBh, 1, 55, 8.1 tato duryodhanaḥ krūraḥ karṇaśca sahasaubalaḥ /
MBh, 1, 55, 8.3 tato duryodhanaḥ krūraḥ karṇasya ca mate sthitaḥ /
MBh, 1, 59, 31.1 krūrasvabhāvaṃ krūrāyāḥ putrapautram anantakam /
MBh, 1, 59, 31.1 krūrasvabhāvaṃ krūrāyāḥ putrapautram anantakam /
MBh, 1, 59, 31.2 gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ //
MBh, 1, 61, 82.2 śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām //
MBh, 1, 75, 3.3 śarmiṣṭhayā devayānī krūram uktā bahu prabho /
MBh, 1, 98, 19.2 karmaṇyatha tataḥ krūre teṣāṃ buddhir ajāyata /
MBh, 1, 98, 19.3 cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān //
MBh, 1, 104, 9.16 saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā /
MBh, 1, 119, 38.60 krūro 'sau durmatiḥ kṣudro rājyalubdho 'napatrapaḥ /
MBh, 1, 136, 11.7 pāṇḍavānāṃ vināśāya vihitaṃ krūrakarmaṇā /
MBh, 1, 138, 6.2 krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ //
MBh, 1, 139, 2.1 krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ /
MBh, 1, 139, 15.1 nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam /
MBh, 1, 142, 7.1 krūrabuddher ahaṃ tasya vacanād āgatā iha /
MBh, 1, 142, 21.2 pūrvarātre prabuddho 'si bhīma krūreṇa rakṣasā /
MBh, 1, 143, 1.7 krūraṃ bhrātṛvaco hitvā sā tvām evānurundhatī /
MBh, 1, 158, 16.2 aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ //
MBh, 1, 167, 18.1 adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇam agrataḥ /
MBh, 1, 181, 25.21 dvāvatra brāhmaṇau krūrau dvāvindrasadṛśau bale /
MBh, 1, 201, 3.2 sundopasundau daityendrau dāruṇau krūramānasau /
MBh, 1, 202, 12.2 krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham //
MBh, 1, 202, 21.2 taistair upāyaistau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ //
MBh, 1, 202, 27.1 evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā /
MBh, 2, 14, 19.2 jarāsaṃdhena rājānastataḥ krūraṃ prapatsyate //
MBh, 2, 20, 7.2 tad āgaḥ krūram utpādya manyase kiṃ tvanāgasam //
MBh, 2, 66, 35.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 2, 68, 16.2 krūra pāpajanair juṣṭam akṛtārthaṃ prabhāṣase /
MBh, 2, 68, 20.2 nṛśaṃsaṃ paruṣaṃ krūraṃ śakyaṃ duḥśāsana tvayā /
MBh, 3, 17, 17.1 tasmin vipradrute krūre śālvasyātha camūpatau /
MBh, 3, 20, 27.1 sa dvārakāṃ parityajya krūro vṛṣṇibhir arditaḥ /
MBh, 3, 31, 40.1 āryaśāstrātige krūre lubdhe dharmāpacāyini /
MBh, 3, 34, 52.2 krūrakarmābhijāto 'si yasmād udvijate janaḥ //
MBh, 3, 36, 19.2 asyāṃ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ //
MBh, 3, 36, 20.2 krūrān nikṛtisaṃyuktān vihitān aśamātmakān //
MBh, 3, 100, 22.2 yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ //
MBh, 3, 103, 14.2 tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ //
MBh, 3, 105, 3.1 te ghorāḥ krūrakarmāṇa ākāśaparisarpiṇaḥ /
MBh, 3, 146, 77.2 krūreṣu karmasu kathaṃ dehavākcittadūṣiṣu /
MBh, 3, 149, 46.2 strīṣu klībān niyuñjīta krūrān krūreṣu karmasu //
MBh, 3, 149, 46.2 strīṣu klībān niyuñjīta krūrān krūreṣu karmasu //
MBh, 3, 164, 25.2 krūraṃ karmāstravit tāta kariṣyasi paraṃtapa /
MBh, 3, 188, 52.1 mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu /
MBh, 3, 188, 55.1 svabhāvāt krūrakarmāṇaś cānyonyam abhiśaṅkinaḥ /
MBh, 3, 188, 59.1 jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṃsakāḥ /
MBh, 3, 188, 77.1 abhīkṣṇaṃ krūravādinyaḥ paruṣā ruditapriyāḥ /
MBh, 3, 193, 21.1 krūrasya svapatas tasya vālukāntarhitasya vai /
MBh, 3, 195, 28.1 brahmāstreṇa tadā rājā daityaṃ krūraparākramam /
MBh, 3, 196, 11.1 ye ca krūreṣu sarveṣu vartamānā jugupsitāḥ /
MBh, 3, 197, 26.2 agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ //
MBh, 3, 198, 66.1 nāstikān bhinnamaryādān krūrān pāpamatau sthitān /
MBh, 3, 199, 17.1 draṣṭavyaṃ tu bhavet prājña krūre karmaṇi vartatā /
MBh, 3, 205, 29.2 vyādhas tvaṃ bhavitā krūra śūdrayonāviti dvija //
MBh, 3, 209, 22.3 svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati //
MBh, 3, 215, 22.1 lohitasyodadheḥ kanyā krūrā lohitabhojanā /
MBh, 3, 240, 32.2 arjunasya vadhe krūrām akarot sa matiṃ tadā //
MBh, 3, 253, 3.1 ādityadīptāṃ diśam abhyupetya mṛgadvijāḥ krūram ime vadanti /
MBh, 3, 281, 73.1 naktaṃcarāś carantyete hṛṣṭāḥ krūrābhibhāṣiṇaḥ /
MBh, 4, 29, 5.1 krūro 'marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ /
MBh, 4, 56, 17.2 abhyavārayad avyagraḥ krūrakarmā dhanaṃjayam //
MBh, 5, 9, 30.2 krūreṇa nāpatrapase kathaṃ śakreha karmaṇā /
MBh, 5, 14, 13.3 upatiṣṭha mām iti krūraḥ kālaṃ ca kṛtavānmama //
MBh, 5, 36, 69.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 5, 38, 4.1 cikitsakaḥ śalyakartāvakīrṇī stenaḥ krūro madyapo bhrūṇahā ca /
MBh, 5, 50, 10.1 sarveṣāṃ mama putrāṇāṃ sa ekaḥ krūravikramaḥ /
MBh, 5, 50, 23.1 amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ /
MBh, 5, 52, 5.1 dhṛṣṭadyumnaśca pāñcālyaḥ krūrakarmā mahārathaḥ /
MBh, 5, 70, 32.2 sa mohavaśam āpannaḥ krūraṃ karma niṣevate //
MBh, 5, 72, 4.1 adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ /
MBh, 5, 73, 4.2 vadhābhinandinaḥ krūrān dhārtarāṣṭrān mimardiṣuḥ //
MBh, 5, 130, 7.3 krūrāya karmaṇe nityaṃ prajānāṃ paripālane //
MBh, 5, 133, 11.2 krūrāya karmaṇe nityaṃ prajānāṃ paripālane /
MBh, 5, 164, 33.1 alāyudho rākṣasendraḥ krūrakarmā mahābalaḥ /
MBh, 6, BhaGī 16, 19.1 tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān /
MBh, 6, 43, 7.1 te manaḥ krūram ādhāya samabhityaktajīvitāḥ /
MBh, 6, 43, 39.1 rākṣasaṃ krūrakarmāṇaṃ krūrakarmā ghaṭotkacaḥ /
MBh, 6, 43, 39.1 rākṣasaṃ krūrakarmāṇaṃ krūrakarmā ghaṭotkacaḥ /
MBh, 6, 48, 4.1 te manaḥ krūram āsthāya samabhityaktajīvitāḥ /
MBh, 6, 55, 125.1 upetakūlāṃ dadṛśuḥ samantāt krūrāṃ mahāvaitaraṇīprakāśām /
MBh, 6, 62, 31.1 manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ /
MBh, 6, 73, 10.2 prajāsaṃharaṇe sūryaḥ krūrair iva mahāgrahaiḥ //
MBh, 6, 78, 36.1 sātyakistu tataḥ kruddho rākṣasaṃ krūram āhave /
MBh, 6, 84, 38.1 etacchrutvā vacaḥ krūraṃ pitā devavratastava /
MBh, 6, 87, 25.1 athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ /
MBh, 6, 91, 17.3 rākṣasaṃ krūrakarmāṇaṃ yathendrastārakaṃ purā //
MBh, 6, 106, 13.1 rākṣasaṃ krūrakarmāṇaṃ bhaimaseniṃ mahābalam /
MBh, 6, 108, 5.2 yogam astrāṇi gacchanti krūre me vartate matiḥ //
MBh, 7, 7, 32.1 pāṇḍavaiḥ saha pāñcālair aśivaiḥ krūrakarmabhiḥ /
MBh, 7, 10, 49.2 krūraḥ sarvavināśāya kālaḥ samativartate //
MBh, 7, 20, 36.2 krūrāṃ śarīrasaṃghāṭāṃ sādinakrāṃ duratyayām /
MBh, 7, 24, 3.1 tāṃstu śūrānmaheṣvāsān krūraṃ karma cikīrṣataḥ /
MBh, 7, 29, 23.2 tasmācca tamaso vācaḥ krūrāḥ pārtham abhartsayan //
MBh, 7, 30, 6.1 droṇaṃ droṇam iti krūrāḥ pāñcālāḥ samacodayan /
MBh, 7, 50, 60.2 adhakṣyaṃ tān ahaṃ sarvāṃstadā krūrānmahārathān //
MBh, 7, 70, 45.1 dhṛṣṭadyumnaṃ ca pāñcālyaṃ krūraiḥ sārdhaṃ prabhadrakaiḥ /
MBh, 7, 70, 46.1 ghaṭotkacaṃ tathā śūraṃ rākṣasaṃ krūrayodhinam /
MBh, 7, 73, 9.1 etaṃ vai brāhmaṇaṃ krūraṃ svakarmaṇyanavasthitam /
MBh, 7, 95, 12.1 daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ /
MBh, 7, 99, 5.1 te 'gacchan yuyudhānasya samīpaṃ krūrakāriṇaḥ /
MBh, 7, 110, 8.2 jānanto vyavasāyaṃ ca krūraṃ mārutatejasaḥ //
MBh, 7, 110, 9.1 kimarthaṃ krūrakarmāṇaṃ yamakālāntakopamam /
MBh, 7, 123, 30.2 darśayāmāsa pārthāya krūram āyodhanaṃ mahat //
MBh, 7, 144, 30.2 anyonyam abhito rājan krūram āyodhanaṃ babhau //
MBh, 7, 150, 64.1 ityuktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam /
MBh, 7, 150, 76.2 vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam /
MBh, 7, 165, 1.2 krūram āyodhanaṃ jajñe tasmin rājasamāgame /
MBh, 7, 165, 118.2 pāñcālarājasya sutaḥ krūrakarmā samādravat //
MBh, 7, 166, 15.1 taṃ nṛśaṃsena pāpena krūreṇātyalpadarśinā /
MBh, 7, 169, 6.2 śrutvā drupadaputrasya tā vācaḥ krūrakarmaṇaḥ /
MBh, 7, 169, 25.2 visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam //
MBh, 7, 169, 40.1 evamādīni vākyāni krūrāṇi paruṣāṇi ca /
MBh, 7, 170, 31.2 samarthair bahubhiḥ krūrair ghātito nābhipālitaḥ //
MBh, 8, 15, 10.1 dākṣiṇātyāṃś ca bhojāṃś ca krūrān saṃgrāmakarkaśān /
MBh, 8, 32, 55.2 putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā //
MBh, 8, 32, 55.2 putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā //
MBh, 8, 39, 38.2 prayayau tāvakaṃ sainyaṃ yuktaḥ krūrāya karmaṇe //
MBh, 8, 40, 129.2 krūro viśasano ghoro rājan durmantrite tava //
MBh, 8, 49, 43.2 dasyavo 'pi gatāḥ krūrā vyamārganta prayatnataḥ //
MBh, 8, 49, 45.3 tatas te tān samāsādya krūrā jaghnur iti śrutiḥ //
MBh, 8, 49, 87.2 māsmān krūrair vākpratodais tuda tvaṃ bhūyo rājan kopayann alpabhāgyān //
MBh, 8, 51, 18.1 ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ /
MBh, 8, 51, 67.1 yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ /
MBh, 8, 51, 75.2 śrutvā karṇo vacaḥ krūraṃ tataś cicheda kārmukam //
MBh, 8, 52, 15.2 sabhāmadhye vacaḥ krūraṃ kutsayan pāṇḍavān prati //
MBh, 8, 53, 3.2 anārtavaṃ krūram aniṣṭavarṣaṃ babhūva tat saṃharaṇaṃ prajānām //
MBh, 8, 55, 35.2 krodharaktekṣaṇāḥ krūrā hantukāmā vṛkodaram //
MBh, 8, 56, 51.2 kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha //
MBh, 8, 56, 56.3 tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat //
MBh, 8, 58, 24.2 ātateṣv asanāḥ krūrā nṛtyanta iva bhārata //
MBh, 8, 63, 16.2 mahāgrahāv iva krūrau yugānte samupasthitau //
MBh, 8, 69, 16.1 hato vaikartanaḥ krūraḥ sūtaputro mahābalaḥ /
MBh, 9, 1, 37.1 etacchrutvā vacaḥ krūraṃ dhṛtarāṣṭro janeśvaraḥ /
MBh, 9, 1, 39.2 patitāḥ sahasā bhūmau śrutvā krūraṃ vacaśca tāḥ //
MBh, 9, 21, 20.1 tāvubhau krūrakarmāṇāvubhau bhārata duḥsahau /
MBh, 9, 56, 33.2 parivṛtte 'hani krūraṃ vṛtravāsavayor iva //
MBh, 9, 58, 11.1 ye naḥ purā ṣaṇḍhatilān avocan krūrā rājño dhṛtarāṣṭrasya putrāḥ /
MBh, 10, 1, 54.1 sa krūrāṃ matim āsthāya viniścitya muhur muhuḥ /
MBh, 10, 3, 2.2 krūraṃ manastataḥ kṛtvā tāvubhau pratyabhāṣata //
MBh, 10, 4, 27.2 sa punar hṛdayaṃ kasya krūrasyāpi na nirdahet //
MBh, 10, 8, 116.1 yat kṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ /
MBh, 10, 8, 119.1 tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ /
MBh, 10, 8, 130.1 saputradārāḥ sukrūrā durdarśanasunirghṛṇāḥ /
MBh, 10, 8, 134.2 rakṣasāṃ ghorarūpāṇāṃ mahatāṃ krūrakarmaṇām //
MBh, 10, 12, 40.1 sa saṃrambhī durātmā ca capalaḥ krūra eva ca /
MBh, 10, 13, 14.1 taṃ caiva krūrakarmāṇaṃ ghṛtāktaṃ kuśacīriṇam /
MBh, 11, 14, 13.2 krūraṃ karmākaroḥ kasmāt tad ayuktaṃ vṛkodara //
MBh, 11, 18, 26.1 tān eṣa rabhasaḥ krūro vākśalyān avadhārayan /
MBh, 11, 20, 16.2 dhig astu krūrakartṝṃstān kṛpakarṇajayadrathān //
MBh, 12, 49, 18.2 janiṣyate hi te putraḥ krūrakarmā mahābalaḥ //
MBh, 12, 59, 103.1 tasmānniṣādāḥ sambhūtāḥ krūrāḥ śailavanāśrayāḥ /
MBh, 12, 63, 6.1 nirmaryāde cāśane krūravṛttau hiṃsātmake tyaktadharmasvavṛtte /
MBh, 12, 67, 18.2 vākkrūro daṇḍapuruṣo yaśca syāt pāradārikaḥ /
MBh, 12, 67, 22.2 bibhemi karmaṇaḥ krūrād rājyaṃ hi bhṛśaduṣkaram /
MBh, 12, 79, 32.1 maitrāḥ krūrāṇi kurvanto jayanti svargam uttamam /
MBh, 12, 103, 26.1 teṣāṃ sāntvaṃ krūramiśraṃ praṇetavyaṃ punaḥ punaḥ /
MBh, 12, 112, 3.2 parahiṃsāruciḥ krūro babhūva puruṣādhamaḥ //
MBh, 12, 112, 74.1 parikṣīṇāśca lubdhāśca krūrāḥ kārābhitāpitāḥ /
MBh, 12, 117, 11.2 śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ //
MBh, 12, 117, 13.1 taṃ dṛṣṭvā krūram āyāntaṃ jīvitārthī narādhipa /
MBh, 12, 120, 21.1 kṣudraṃ krūraṃ tathā prājñaṃ śūraṃ cārthaviśāradam /
MBh, 12, 162, 6.1 lubdhaḥ krūrastyaktadharmā nikṛtaḥ śaṭha eva ca /
MBh, 12, 162, 15.1 pānapo dveṣaṇaḥ krūro nirghṛṇaḥ paruṣastathā /
MBh, 12, 220, 22.2 kastvad anya imā vācaḥ sukrūrā vaktum arhati //
MBh, 12, 224, 48.1 hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte /
MBh, 12, 268, 1.3 arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhiḥ //
MBh, 12, 318, 39.2 apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate //
MBh, 13, 1, 57.1 dhiṅ mṛtyuṃ ca durātmānaṃ krūraṃ duḥkhakaraṃ satām /
MBh, 13, 18, 19.3 bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ //
MBh, 13, 48, 22.1 caturo māgadhī sūte krūrānmāyopajīvinaḥ /
MBh, 13, 48, 23.1 vaidehakācca pāpiṣṭhaṃ krūraṃ bhāryopajīvinam /
MBh, 13, 48, 40.1 anāryatvam anācāraḥ krūratvaṃ niṣkriyātmatā /
MBh, 13, 89, 3.2 krūrakarmā dadacchrāddham ārdrāyāṃ mānavo bhavet //
MBh, 13, 134, 38.1 paruṣāṇyapi coktā yā dṛṣṭā vā krūracakṣuṣā /
MBh, 14, 2, 13.1 karmaṇā yena mucyeyam asmāt krūrād ariṃdama /
MBh, 14, 77, 14.1 sa tān āpatataḥ krūrān āśīviṣaviṣopamān /
Manusmṛti
ManuS, 1, 29.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
ManuS, 4, 212.1 cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ /
ManuS, 4, 246.1 dṛḍhakārī mṛdur dāntaḥ krūrācārair asaṃvasan /
ManuS, 9, 221.1 kitavān kuśīlavān krūrān pāṣaṇḍasthāṃś ca mānavān /
ManuS, 10, 9.1 kṣatriyācchūdrakanyāyāṃ krūrācāravihāravān /
ManuS, 10, 58.1 anāryatā niṣṭhuratā krūratā niṣkriyātmatā /
ManuS, 12, 58.2 krūrakarmakṛtāṃ caiva śataśo gurutalpagaḥ //
Rāmāyaṇa
Rām, Ay, 57, 28.2 ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā //
Rām, Ay, 58, 18.1 sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ /
Rām, Ay, 68, 13.1 kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam /
Rām, Ay, 69, 2.1 āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ /
Rām, Ay, 69, 6.3 samprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā //
Rām, Ay, 69, 7.2 kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī //
Rām, Ay, 108, 14.1 darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api /
Rām, Ār, 9, 5.2 na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ //
Rām, Ār, 10, 53.1 ihaikadā kila krūro vātāpir api celvalaḥ /
Rām, Ār, 10, 82.2 prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ //
Rām, Ār, 10, 88.1 nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ /
Rām, Ār, 15, 33.2 kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī //
Rām, Ār, 17, 19.1 krūrair anāryaiḥ saumitre parihāsaḥ kathaṃcana /
Rām, Ār, 21, 9.1 nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām /
Rām, Ār, 25, 6.3 dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ //
Rām, Ār, 28, 7.1 na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ /
Rām, Ār, 29, 31.2 eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām //
Rām, Ār, 30, 20.1 āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam /
Rām, Ār, 30, 21.1 rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam /
Rām, Ār, 37, 6.1 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān /
Rām, Ār, 55, 2.2 krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ //
Rām, Ki, 1, 16.2 saṃtāpayati saumitre krūraś caitravanānilaḥ //
Rām, Ki, 2, 14.2 taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam //
Rām, Ki, 2, 14.2 taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam //
Rām, Ki, 6, 7.2 hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā //
Rām, Ki, 10, 9.2 māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ //
Rām, Ki, 10, 12.2 ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ //
Rām, Ki, 14, 18.2 nanarda krūranādena vinirbhindann ivāmbaram //
Rām, Ki, 17, 23.2 dharmaliṅgapraticchannaḥ krūraṃ karma samācaret //
Rām, Ki, 34, 17.2 rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ //
Rām, Ki, 47, 15.2 dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam //
Rām, Ki, 54, 10.2 śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt //
Rām, Su, 2, 31.2 praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ //
Rām, Su, 11, 24.1 paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam /
Rām, Su, 20, 18.1 ime te nayane krūre virūpe kṛṣṇapiṅgale /
Rām, Su, 20, 23.2 vivṛtya nayane krūre jānakīm anvavaikṣata //
Rām, Su, 22, 33.1 tataścaṇḍodarī nāma rākṣasī krūradarśanā /
Rām, Su, 23, 13.1 yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā /
Rām, Su, 25, 28.1 tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām /
Rām, Su, 31, 18.2 mumoha vacanaṃ śrutvā kaikeyyāḥ krūram apriyam //
Rām, Su, 35, 52.1 yudhyamānasya rakṣobhistatastaiḥ krūrakarmabhiḥ /
Rām, Su, 36, 25.2 vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara //
Rām, Su, 38, 16.1 hatvā tu samare krūraṃ rāvaṇaṃ sahabāndhavam /
Rām, Su, 40, 2.2 rakṣasāṃ ca nimittāni krūrāṇi pratipedire //
Rām, Su, 44, 9.1 nāvamanyo bhavadbhiśca hariḥ krūraparākramaḥ /
Rām, Su, 51, 10.1 sa bhūyaḥ saṃgataiḥ krūrai rākṣasair harisattamaḥ /
Rām, Su, 51, 16.2 rākṣasāḥ krūrakarmāṇaścārayanti sma tāṃ purīm //
Rām, Su, 51, 22.1 śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam /
Rām, Su, 56, 3.2 tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ //
Rām, Su, 56, 52.1 rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām /
Rām, Su, 56, 65.1 vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam /
Rām, Su, 56, 70.2 sītāṃ nirbhartsayāmāsur vākyaiḥ krūraiḥ sudāruṇaiḥ //
Rām, Su, 65, 11.2 vāyase tvaṃ kṛthāḥ krūrāṃ matiṃ matimatāṃ vara //
Rām, Yu, 22, 36.1 rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya /
Rām, Yu, 25, 8.1 sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Yu, 25, 18.2 krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ //
Rām, Yu, 31, 5.2 krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ //
Rām, Yu, 31, 5.2 krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ //
Rām, Yu, 35, 21.1 tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā /
Rām, Yu, 40, 48.2 māyābalād indrajitā nirmitaṃ krūrakarmaṇā //
Rām, Yu, 41, 30.2 antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan //
Rām, Yu, 43, 8.2 ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ //
Rām, Yu, 46, 14.2 vivṛttanayanāḥ krūrāścakruḥ karmāṇyabhītavat //
Rām, Yu, 73, 4.2 rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham //
Rām, Yu, 73, 15.2 raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ //
Rām, Yu, 74, 18.2 kule yadyapyahaṃ jāto rakṣasāṃ krūrakarmaṇām /
Rām, Yu, 95, 1.1 tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayostadā /
Rām, Yu, 99, 32.1 tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā /
Rām, Yu, 101, 24.2 ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ //
Rām, Utt, 9, 18.2 prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ //
Rām, Utt, 9, 28.2 teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat //
Rām, Utt, 18, 15.2 dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ //
Rām, Utt, 60, 4.1 tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 9.1 koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api /
AHS, Sū., 16, 9.2 tailaṃ lāghavadārḍhyārthikrūrakoṣṭheṣu dehiṣu //
AHS, Sū., 18, 11.2 saśalyāsthāpitakrūrakoṣṭhātisnigdhaśoṣiṇaḥ //
AHS, Sū., 18, 34.2 prabhūtamārutaḥ krūraḥ kṛcchrāc chyāmādikair api //
AHS, Sū., 18, 52.2 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ //
AHS, Sū., 18, 53.2 rūkṣabahvanilakrūrakoṣṭhavyāyāmaśīlinām //
AHS, Śār., 6, 3.1 amaṅgalāhvayaṃ krūrakarmāṇaṃ malinaṃ striyam /
AHS, Śār., 6, 15.2 sparśo vā vipulaḥ krūro yad vānyad api tādṛśam //
AHS, Śār., 6, 19.2 dīptāṃ prati diśaṃ vācaḥ krūrāṇāṃ mṛgapakṣiṇām //
AHS, Śār., 6, 21.1 klībakrūraśvapākānāṃ jālavāgurayorapi /
AHS, Nidānasthāna, 2, 2.2 vividhair nāmabhiḥ krūro nānāyoniṣu vartate //
AHS, Cikitsitasthāna, 19, 20.1 piṣṭaiḥ siddhaṃ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca /
AHS, Kalpasiddhisthāna, 2, 5.2 krūre koṣṭhe bahau doṣe kleśakṣamiṇi cāture //
AHS, Kalpasiddhisthāna, 5, 6.2 yukto 'lpavīryo doṣāḍhye rūkṣe krūrāśaye 'thavā //
AHS, Utt., 4, 28.1 nirlajjam aśuciṃ śūraṃ krūraṃ paruṣabhāṣiṇam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
Bhallaṭaśataka
BhallŚ, 1, 64.2 kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat //
BhallŚ, 1, 84.2 te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 60.2 matkṛte tvām api krūra ipphakaḥ pīḍayed iti //
BKŚS, 18, 362.2 krūrāśīviṣayoṣeva gaṅgadattam amūrchayat //
BKŚS, 18, 480.2 sa pārtham iva māṃ viṣṇuḥ karma krūram akārayat //
BKŚS, 20, 72.2 atrāsye maraṇād enam iṣṭvā krūragrahān iti //
BKŚS, 20, 87.2 gāḍhaṃ tāḍitayā krūraṃ kṛtaṃ karmedam etayā //
BKŚS, 22, 269.1 patir mama hi gandharvaḥ krūratājitarākṣasaḥ /
Daśakumāracarita
DKCar, 1, 4, 20.1 sāpi kiṃcidutphullasarasijānanā māmabravīt subhaga krūrakarmāṇaṃ dāruvarmāṇaṃ bhavāneva hantumarhati /
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī //
DKCar, 2, 6, 105.1 athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ //
DKCar, 2, 6, 127.1 kṛtaśca dhanyakaḥ prasādabhūmiḥ tadbravīmi strīhṛdayaṃ krūram iti //
Harivaṃśa
HV, 5, 6.2 āsīt pratijñā krūreyaṃ vināśe pratyupasthite //
HV, 10, 16.2 pātayeyam ahaṃ krūra tava śaṅkum ayasmayam /
HV, 16, 7.2 krūrā buddhiḥ samabhavat tāṃ gāṃ vai hiṃsituṃ tadā //
HV, 16, 15.1 te vai hiṃsratayā krūrā anāryatvād guros tadā /
HV, 22, 9.2 vākkrūraṃ hiṃsayāmāsa brahmahatyām avāpa saḥ //
Kumārasaṃbhava
KumSaṃ, 2, 48.1 tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ /
Kāmasūtra
KāSū, 6, 2, 1.3 mātari ca krūraśīlāyām arthaparāyāṃ cāyattā syāt /
Kātyāyanasmṛti
KātySmṛ, 1, 936.2 asādhujananaṃ krūraṃ narāṇāṃ dravyanāśanam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 40.1, 1.8 purā krūrasya visṛpo virapśin /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.13 iha ca purā sūryasyodeto rādheyaḥ purā krūrasya visṛpo virapśin iti na lokāvyayaniṣṭhākhalarthatṛnām iti ṣaṣṭhīpratiṣedho na bhavati //
Kūrmapurāṇa
KūPur, 1, 7, 62.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte /
KūPur, 1, 18, 14.2 ityete krūrakarmāṇaḥ paulastyā rākṣasā daśa /
KūPur, 2, 21, 45.1 kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 70.1 namo vikṛtaveṣāya krūrāyāmarṣaṇāya ca /
LiPur, 1, 40, 28.2 nāvyāhṛtakrūravākyo nārjavī nānasūyakaḥ //
LiPur, 1, 40, 59.2 kṛtvā bījāvaśeṣāṃ tu pṛthivīṃ krūrakarmaṇaḥ //
LiPur, 1, 63, 65.2 ityete krūrakarmāṇaḥ paulastyā rākṣasā nava //
LiPur, 1, 65, 129.2 krūrakartā krūravāsī tanurātmā mahauṣadhaḥ //
LiPur, 1, 65, 129.2 krūrakartā krūravāsī tanurātmā mahauṣadhaḥ //
LiPur, 1, 70, 253.2 hiṃsrāhiṃsre mṛdukrūre dharmādharme nṛtānṛte //
LiPur, 1, 94, 6.1 balinā daityamukhyena krūreṇa sudurātmanā /
LiPur, 1, 104, 3.1 asurā yātudhānāś ca rākṣasāḥ krūrakarmiṇaḥ /
LiPur, 2, 1, 61.1 rājñā nirastaḥ krūreṇa kaliṅgena mahīyasā /
Matsyapurāṇa
MPur, 20, 11.2 vaidikaṃ balamāśritya krūre karmaṇi nirbhayāḥ //
MPur, 20, 13.1 yatkṛtaṃ krūrakarmāpi śrāddharūpeṇa taistadā /
MPur, 20, 13.2 tena te bhavane jātā vyādhānāṃ krūrakarmiṇām //
MPur, 47, 142.1 krūrāyāvikṛtāyaiva bhīṣaṇāya śivāya ca /
MPur, 73, 10.2 krūragrahaiḥ pīḍitānāmamṛtāya namo namaḥ //
MPur, 102, 14.2 krūrāḥ sarpāḥ suparṇāśca taravo jambukāḥ khagāḥ //
MPur, 121, 9.1 yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ /
MPur, 121, 33.1 jñātvā tasyā hyabhiprāyaṃ krūraṃ devyāścikīrṣitam /
MPur, 128, 68.2 upariṣṭāttu ye teṣāṃ grahā ye krūrasāttvikāḥ //
MPur, 140, 30.2 dudrāva hantuṃ sa krūraṃ mahiṣaṃ gajarāḍiva //
MPur, 144, 62.1 kṛtvā bījāvaśiṣṭāṃ tāṃ pṛthvīṃ krūreṇa karmaṇā /
MPur, 146, 56.2 tapastvaṃ krūramāpanno hyasmacchāsanasaṃsthitaḥ /
MPur, 147, 6.2 kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi /
MPur, 148, 19.2 taiśca niḥśeṣitā daityāḥ krūraiḥ saṃtyajya dharmitām /
MPur, 148, 67.1 na śāntigocare lubdhaḥ krūro labdhasamāśrayaḥ /
MPur, 148, 70.1 bhavāditi vyavasyanti krūrāḥ sāma mahātmanām /
MPur, 150, 58.2 vivyādhorasi vitteśaṃ daśabhiḥ krūrakarmakṛt //
MPur, 150, 116.2 cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam //
MPur, 150, 119.1 vivyādha niśitairbāṇaiḥ krūrāśīviṣabhīṣaṇaiḥ /
MPur, 150, 207.2 prāpyendrasya rathaṃ krūro daityānīkapadānugaḥ //
MPur, 153, 12.2 jambhastu vadhyatāṃ prāpto dānavaḥ krūravikramaḥ //
MPur, 153, 211.2 sphuṭitakrakacakrūradaśanālir mahāhanuḥ //
MPur, 154, 98.2 abhavatkrūrasattvānāṃ cetaḥ śāntaṃ ca dehinām //
MPur, 154, 255.1 vilalāpa ratiḥ krūraṃ bandhunā madhunā saha /
MPur, 165, 14.2 saṃdhyayā saha saṃkhyātaṃ krūraṃ kaliyugaṃ smṛtam //
Meghadūta
Megh, Uttarameghaḥ, 45.2 asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ //
Nāradasmṛti
NāSmṛ, 2, 20, 25.2 nātikrūreṇa dhanuṣā prerayet sāyakatrayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 205.2 krūradharmā durācāraḥ krodhiṣṇur jāyate naraḥ //
Suśrutasaṃhitā
Su, Sū., 29, 15.3 jvalayantaṃ pacantaṃ vā krūrakarmaṇi codyatam //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 33, 21.1 tatra mṛduḥ krūro madhyama iti trividhaḥ koṣṭho bhavati /
Su, Cik., 33, 21.2 tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti /
Su, Cik., 33, 21.3 tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti /
Su, Cik., 33, 39.1 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ /
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Viṣṇupurāṇa
ViPur, 1, 5, 61.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
ViPur, 3, 17, 23.1 atitikṣādhanaṃ krūramupabhogasahaṃ hare /
ViPur, 5, 7, 69.1 sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava /
ViPur, 5, 18, 19.2 krūreṇākrūrakeṇātra nirāśena pratāritaḥ //
ViPur, 5, 18, 30.1 akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān /
Viṣṇusmṛti
ViSmṛ, 12, 4.1 tatsamakālaṃ ca nātikrūramṛdunā dhanuṣā puruṣo 'paraḥ śarakṣepaṃ kuryāt //
ViSmṛ, 13, 6.1 viṣatvād viṣamatvācca krūraṃ tvaṃ sarvadehinām /
ViSmṛ, 51, 10.1 puṃścalīdāmbhikacikitsakalubdhakakrūrogrocchiṣṭabhojināṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 162.2 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām //
YāSmṛ, 3, 139.1 nidrāluḥ krūrakṛl lubdho nāstiko yācakas tathā /
Śatakatraya
ŚTr, 2, 51.2 kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇavamajjanaṃ yadi tadā dūreṇa saṃtyajyatām //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 10.2 krūranipīḍitam utpātadūṣitaṃ cāśubhaṃ sarvam //
Ṭikanikayātrā, 2, 3.1 upacayakaragrahadine siddhiḥ krūre 'pi yāyināṃ bhavati /
Ṭikanikayātrā, 7, 7.1 jayam ekādaśasaṃsthaiḥ krūrair antyopagaiḥ svabalabhedaḥ /
Ṭikanikayātrā, 7, 8.1 krūro 'py anukūlasthaḥ śasto lagne śubho 'pi vāniṣṭaḥ /
Ṭikanikayātrā, 7, 16.2 balasiddhiḥ saumyaphalair balibhiḥ krūrair jayo yuddhe //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 48.2 sarpāḥ prasarpataḥ krūrā nāgā bhogorukaṃdharāḥ //
BhāgPur, 11, 7, 72.1 taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛhamedhinam /
Bhāratamañjarī
BhāMañj, 1, 461.1 chinno 'yaṃ śaṃtanorvaṃśaḥ kālena krūrakāriṇā /
BhāMañj, 1, 788.2 naiti krūraḥ kṣaṇo yāvattāvatkṣapaya rākṣasam //
BhāMañj, 1, 797.2 bruvāṇaḥ krodhatāmrākṣo dhikkrūrānrākṣasāniti //
BhāMañj, 1, 971.2 tenādiṣṭo nṛpaṃ cakre rākṣasaṃ krūraceṣṭitam //
BhāMañj, 1, 998.2 acorayanbhṛgukulaṃ krūrā dasyugaṇā iva //
BhāMañj, 1, 1293.2 akrūre krūratāṃ yāte samudyatagade gade //
BhāMañj, 5, 15.1 krūrakarmājitā sthitvā śrīḥ śikhevāśuśukṣaṇeḥ /
BhāMañj, 5, 634.2 kṣatrajātiratikrūrā guruṃ māṃ nābhimanyate //
BhāMañj, 6, 354.3 alambuso rākṣasendraḥ krūrakarmā tamādravat //
BhāMañj, 7, 74.1 āvṛtaṃ droṇamālokya rājabhiḥ krūrayā dhiyā /
BhāMañj, 7, 113.1 astraiśca krūrasatvaiśca tamobhiścābhito vṛtaḥ /
BhāMañj, 7, 395.1 dasyusaṃghāṃśca vividhānsa hatvā krūravikramān /
BhāMañj, 7, 416.2 nininda krūravarmāṇamācāryaṃ vyathito janaḥ //
BhāMañj, 7, 436.2 syandanādavaruhyātha krūrakarmā vṛkodaraḥ //
BhāMañj, 8, 20.1 mleccharājaṃ mahānīkaṃ nakulaḥ krūrayodhinam /
BhāMañj, 8, 158.2 bhīruḥ pramādī krūrastvamityuvāca yudhiṣṭhiram //
BhāMañj, 11, 9.1 krudhā krūrāṃ dhiyaṃ kṛtvā kṛpabhojau vibodhya saḥ /
BhāMañj, 13, 284.2 tataḥ krūro 'bhavadrājā venaḥ kopaviṣolbaṇaḥ //
BhāMañj, 13, 330.2 śūdravatkrūrakarmārhā daṇḍyāstvācāravarjitāḥ //
BhāMañj, 13, 407.1 asaumyāḥ saumyacaritā mṛdavaḥ krūrakāriṇaḥ /
BhāMañj, 13, 551.2 durbalaḥ krūramanasaṃ dhīraḥ dūrādevāryacetasam //
BhāMañj, 13, 1464.1 krūrāṇāṃ kṣaṇarāgāṇāṃ saṃdhyānāmiva yoṣitām /
BhāMañj, 14, 144.1 saindhavairakarodyuddhaṃ suciraṃ krūrayodhibhiḥ /
Garuḍapurāṇa
GarPur, 1, 15, 81.2 akrūraḥ krūrarūpaścaakrūrapriyavanditaḥ //
GarPur, 1, 65, 66.1 krūre dakṣiṇavakrā syād balināṃ ca kṣutaṃ sakṛt /
GarPur, 1, 65, 68.1 krūrāḥ kekaranetrāśca haritākṣāḥ sakalmaṣāḥ /
GarPur, 1, 65, 75.2 nimnairlalāṭair bandhārhāḥ krūrakarmaratāstathā //
GarPur, 1, 67, 13.1 kārayet krūrakarmāṇi prāṇe piṅgalasaṃsthite /
GarPur, 1, 67, 16.2 dvābhyāṃ caiva pravāhe ca krūrasaumyavivarjane //
GarPur, 1, 96, 62.1 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām /
GarPur, 1, 107, 8.1 nirvapetpañca yajñāni krūre nindāṃ ca kārayet /
GarPur, 1, 112, 8.2 krūro yathoktavādī ca eṣa dūto vidhīyate //
GarPur, 1, 112, 14.1 dvijihvamudvegakaraṃ krūramekāntadāruṇam /
GarPur, 1, 112, 20.1 kṣāntistayavihīnaśca krūrabuddhiśca nindakaḥ /
GarPur, 1, 114, 49.1 nātyantaṃ mṛdunā bhāvyaṃ nātyantaṃ krūrakarmaṇā /
GarPur, 1, 147, 2.2 vividhairnāmabhiḥ krūro nānāyoniṣu vartate //
Hitopadeśa
Hitop, 3, 50.3 prāptakāle tu nītijña uttiṣṭhet krūrasarpavat //
Hitop, 3, 96.1 krūrāmitraṃ raṇe cāpi bhaṅgaṃ dattvā vighātayet /
Hitop, 3, 109.4 lubdhaḥ krūro 'laso 'satyaḥ pramādī bhīrur asthiraḥ /
Kathāsaritsāgara
KSS, 1, 4, 126.2 eka evākarod vṛttiṃ kaṣṭaṃ krūrā jigīṣavaḥ //
KSS, 1, 5, 111.1 tacchrutvā sahasā mantrī kopanaṃ krūraniścayam /
KSS, 2, 2, 63.2 pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām //
KSS, 2, 2, 63.2 pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām //
KSS, 4, 3, 27.1 pumāṃsam ākulaṃ krūrā patitaṃ durdaśāvaṭe /
Kālikāpurāṇa
KālPur, 55, 82.2 śaṭhe krūre ca mūrkhe ca chadmakāriṇyabhaktike //
Kṛṣiparāśara
KṛṣiPar, 1, 219.1 pauṣe medhir na cāropyaḥ krūrāhe śravaṇe tathā /
KṛṣiPar, 1, 242.1 jīve saumye bhṛgorvāre nidhane krūravarjite /
Narmamālā
KṣNarm, 1, 33.1 tasyānujīvibhiḥ krūrairanuvartanajīvibhiḥ /
Rasendracintāmaṇi
RCint, 8, 95.1 brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ /
Rasārṇava
RArṇ, 2, 10.2 vakraghoṇāḥ sadā krūrāḥ praśastā bilasādhane //
Rājanighaṇṭu
RājNigh, Śālm., 157.2 teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ //
RājNigh, Siṃhādivarga, 86.2 tatrātikrūrakarmā yaḥ sa jalavyāla ucyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 9.2, 2.0 lāghavadārḍhyārthiṣu krūrakoṣṭheṣu prāṇiṣu ca śasyate //
Skandapurāṇa
SkPur, 15, 1.3 sa bahirmanmathaḥ krūro devaṃ veddhumanābhavat //
SkPur, 18, 16.1 tataḥ sa mukto dīnātmā rākṣasaḥ krūrakarmakṛt /
SkPur, 18, 26.1 tatra koṭīḥ sa pañcāśadrakṣasāṃ krūrakarmaṇām /
SkPur, 19, 19.2 mā te krūraḥ sa gādheyaḥ śāpaṃ dadyāt sudustaram //
Smaradīpikā
Smaradīpikā, 1, 40.2 viśālajaghanā krūrā suratāḍhyā ca śaṅkhinī //
Smaradīpikā, 1, 42.1 sthūlā kaṭhinakucā krūrā nātyuṣṇā nātiśītalā /
Smaradīpikā, 1, 43.1 viśālajaghanā krūrā phullanāsātiśītalā /
Smaradīpikā, 1, 45.2 śaṅkhinī krūravāṇī ca meghavāṇī ca hastinī //
Tantrāloka
TĀ, 6, 72.2 dine krūrāṇi saumyāni rātrau karmāṇyasaṃśayam //
TĀ, 6, 73.1 krūratā saumyatā vābhisandherapi nirūpitā /
TĀ, 6, 237.2 krūre saumye vilomena hādi yāvadapaścimam //
Ānandakanda
ĀK, 1, 21, 45.2 krūradaṃṣṭraṃ triṇetraṃ ca nāgendrāṣṭavibhūṣitam //
Śukasaptati
Śusa, 5, 6.1 bhoginaḥ kañcukāsaktāḥ krūrāḥ kuṭilagaminaḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 36.1 nipatya nakharākṣepakrūrakreṅkārakūjitam /
Gheraṇḍasaṃhitā
GherS, 1, 43.1 apānakrūratā tāvad yāvan mūlaṃ na śodhayet /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 63.2 kṛpaṇaṃ pāpinaṃ krūraṃ paiśācaṃ yonim āgatam //
Haribhaktivilāsa
HBhVil, 1, 68.1 bahvāśinaḥ krūraceṣṭā durātmanaś ca nindita /
HBhVil, 3, 336.1 krūrāḥ sarpāḥ suparṇāś ca taravo jambhakādayaḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 23, 1.0 yatte krūraṃ yadāsthitaṃ tacchundhasva devayajyāyā iti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 19-27, 7.0 yat te krūraṃ yadāsthitam iti samantaṃ rajjudhānam //
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 38.2 sṛkkiṇī lelihānā ca krūraphūtkārakāriṇī //
SkPur (Rkh), Revākhaṇḍa, 14, 39.2 kheladbhūtānugā krūrā niḥśvāsocchvāsakāriṇī //
SkPur (Rkh), Revākhaṇḍa, 14, 56.1 daṃṣṭrāvaliḥ kararuhāḥ krūrāstīkṣṇāśca karkaśāḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 30.1 tataḥ krūrasabhācāraḥ krūraṃ dṛṣṭvā nirīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 30.1 tataḥ krūrasabhācāraḥ krūraṃ dṛṣṭvā nirīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 34.2 krūrasvabhāvaḥ sahajo mama dṛṣṭistathedṛśī /
SkPur (Rkh), Revākhaṇḍa, 155, 104.1 araṇye nirjale deśe sa bhavetkrūrarākṣasaḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 17.2 kadaryā nāstikāḥ krūrāḥ kṛtaghnā ye dvijāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 52.2 krūraṃ kupathābhimukhaṃ śaṅkara śaraṇāgataṃ paritrāhi //
SkPur (Rkh), Revākhaṇḍa, 218, 22.1 etacchrutvā vacaḥ krūraṃ haihayaḥ śataśo vṛtaḥ /
Sātvatatantra
SātT, 2, 35.2 hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 143.1 akrūrapriyakṛt krūrarajakaghnaḥ suveśakṛt /
Uḍḍāmareśvaratantra
UḍḍT, 1, 29.1 uoṃ namo bhagavate sarvabhūtādhipataye virūpākṣāya nityaṃ krūrāya daṃṣṭriṇe vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 1, 71.2 abhukte naiva prokta yaṃ krūre pāpajane tathā //