Occurrences

Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 73, 6.0 sa bṛhaspatir abravīt sa vā ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti //
Taittirīyasaṃhitā
TS, 6, 1, 7, 66.0 rudro vai krūro devānām //
TS, 6, 2, 3, 7.0 rudra ity abruvan rudro vai krūraḥ so 'syatv iti //
TS, 6, 2, 5, 15.0 krūra iva rājanyaḥ //
Carakasaṃhitā
Ca, Indr., 5, 13.2 svapne gulmastamantāya krūro viśati mānavam //
Ca, Indr., 12, 23.2 sparśo vā vipulaḥ krūro yadvānyadaśubhaṃ bhavet //
Mahābhārata
MBh, 1, 55, 8.1 tato duryodhanaḥ krūraḥ karṇaśca sahasaubalaḥ /
MBh, 1, 55, 8.3 tato duryodhanaḥ krūraḥ karṇasya ca mate sthitaḥ /
MBh, 1, 119, 38.60 krūro 'sau durmatiḥ kṣudro rājyalubdho 'napatrapaḥ /
MBh, 1, 139, 2.1 krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ /
MBh, 3, 20, 27.1 sa dvārakāṃ parityajya krūro vṛṣṇibhir arditaḥ /
MBh, 3, 100, 22.2 yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ //
MBh, 3, 197, 26.2 agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ //
MBh, 4, 29, 5.1 krūro 'marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ /
MBh, 5, 14, 13.3 upatiṣṭha mām iti krūraḥ kālaṃ ca kṛtavānmama //
MBh, 5, 38, 4.1 cikitsakaḥ śalyakartāvakīrṇī stenaḥ krūro madyapo bhrūṇahā ca /
MBh, 6, 87, 25.1 athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ /
MBh, 7, 10, 49.2 krūraḥ sarvavināśāya kālaḥ samativartate //
MBh, 8, 40, 129.2 krūro viśasano ghoro rājan durmantrite tava //
MBh, 8, 56, 51.2 kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha //
MBh, 8, 69, 16.1 hato vaikartanaḥ krūraḥ sūtaputro mahābalaḥ /
MBh, 10, 12, 40.1 sa saṃrambhī durātmā ca capalaḥ krūra eva ca /
MBh, 11, 18, 26.1 tān eṣa rabhasaḥ krūro vākśalyān avadhārayan /
MBh, 12, 67, 18.2 vākkrūro daṇḍapuruṣo yaśca syāt pāradārikaḥ /
MBh, 12, 112, 3.2 parahiṃsāruciḥ krūro babhūva puruṣādhamaḥ //
MBh, 12, 117, 11.2 śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ //
MBh, 12, 162, 6.1 lubdhaḥ krūrastyaktadharmā nikṛtaḥ śaṭha eva ca /
MBh, 12, 162, 15.1 pānapo dveṣaṇaḥ krūro nirghṛṇaḥ paruṣastathā /
MBh, 13, 18, 19.3 bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ //
Rāmāyaṇa
Rām, Ār, 10, 53.1 ihaikadā kila krūro vātāpir api celvalaḥ /
Rām, Ār, 10, 88.1 nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ /
Rām, Ār, 37, 6.1 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān /
Rām, Ki, 1, 16.2 saṃtāpayati saumitre krūraś caitravanānilaḥ //
Rām, Ki, 10, 9.2 māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ //
Rām, Ki, 54, 10.2 śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt //
Rām, Yu, 25, 8.1 sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Yu, 73, 15.2 raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ //
Rām, Utt, 9, 28.2 teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 9.1 koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api /
AHS, Sū., 18, 34.2 prabhūtamārutaḥ krūraḥ kṛcchrāc chyāmādikair api //
AHS, Śār., 6, 15.2 sparśo vā vipulaḥ krūro yad vānyad api tādṛśam //
AHS, Nidānasthāna, 2, 2.2 vividhair nāmabhiḥ krūro nānāyoniṣu vartate //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 60.2 matkṛte tvām api krūra ipphakaḥ pīḍayed iti //
Kūrmapurāṇa
KūPur, 2, 21, 45.1 kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ /
Matsyapurāṇa
MPur, 121, 9.1 yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ /
MPur, 148, 67.1 na śāntigocare lubdhaḥ krūro labdhasamāśrayaḥ /
MPur, 150, 207.2 prāpyendrasya rathaṃ krūro daityānīkapadānugaḥ //
Meghadūta
Megh, Uttarameghaḥ, 45.2 asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ //
Suśrutasaṃhitā
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 33, 21.1 tatra mṛduḥ krūro madhyama iti trividhaḥ koṣṭho bhavati /
Su, Cik., 33, 21.2 tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 8.1 krūro 'py anukūlasthaḥ śasto lagne śubho 'pi vāniṣṭaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 72.1 taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛhamedhinam /
Bhāratamañjarī
BhāMañj, 1, 788.2 naiti krūraḥ kṣaṇo yāvattāvatkṣapaya rākṣasam //
BhāMañj, 8, 158.2 bhīruḥ pramādī krūrastvamityuvāca yudhiṣṭhiram //
BhāMañj, 13, 284.2 tataḥ krūro 'bhavadrājā venaḥ kopaviṣolbaṇaḥ //
Garuḍapurāṇa
GarPur, 1, 112, 8.2 krūro yathoktavādī ca eṣa dūto vidhīyate //
GarPur, 1, 147, 2.2 vividhairnāmabhiḥ krūro nānāyoniṣu vartate //
Hitopadeśa
Hitop, 3, 109.4 lubdhaḥ krūro 'laso 'satyaḥ pramādī bhīrur asthiraḥ /
Skandapurāṇa
SkPur, 15, 1.3 sa bahirmanmathaḥ krūro devaṃ veddhumanābhavat //
SkPur, 19, 19.2 mā te krūraḥ sa gādheyaḥ śāpaṃ dadyāt sudustaram //