Occurrences

Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti

Kāṭhakasaṃhitā
KS, 9, 16, 45.0 vāca evainaṃ krūreṇa pravṛścati //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 7.14 vāca evainaṃ krūreṇa pravṛścati /
Taittirīyasaṃhitā
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
Mahābhārata
MBh, 1, 142, 21.2 pūrvarātre prabuddho 'si bhīma krūreṇa rakṣasā /
MBh, 1, 202, 27.1 evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā /
MBh, 5, 9, 30.2 krūreṇa nāpatrapase kathaṃ śakreha karmaṇā /
Rāmāyaṇa
Rām, Ay, 69, 6.3 samprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā //
Rām, Yu, 35, 21.1 tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā /
Liṅgapurāṇa
LiPur, 1, 94, 6.1 balinā daityamukhyena krūreṇa sudurātmanā /
Matsyapurāṇa
MPur, 144, 62.1 kṛtvā bījāvaśiṣṭāṃ tāṃ pṛthvīṃ krūreṇa karmaṇā /
MPur, 150, 116.2 cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam //
Nāradasmṛti
NāSmṛ, 2, 20, 25.2 nātikrūreṇa dhanuṣā prerayet sāyakatrayam //