Occurrences

Āpastambaśrautasūtra
Aṣṭādhyāyī
Amarakośa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa
Kokilasaṃdeśa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Āpastambaśrautasūtra
ĀpŚS, 20, 18, 7.2 evam uttarābhyāṃ rājatībhir vāvātā pratyak kroḍāt prāṅ nābheḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 56.0 na kroḍādibahvacaḥ //
Amarakośa
AKośa, 2, 221.2 daṃṣṭrī ghoṇī stabdharomā kroḍo bhūdāra ityapi //
Śatakatraya
ŚTr, 1, 35.2 tam api kurute kroḍādhīnaṃ payodhir anādarād ahaha mahatāṃ niḥsīmānaścaritravibhūtayaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 35.1 mandaḥ kroḍo nīlavāsāḥ svarbhāṇustu vidhuṃtudaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 349.2 stabdharomā pṛthuskandhaḥ kroḍaḥ kolastathā kiriḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 28.1 ghrāṇena pṛthvyāḥ padavīṃ vijighran kroḍāpadeśaḥ svayam adhvarāṅgaḥ /
BhāgPur, 3, 20, 8.2 harer dhṛtakroḍatanoḥ svamāyayā niśamya gor uddharaṇaṃ rasātalāt /
BhāgPur, 3, 21, 44.1 tathaiva hariṇaiḥ kroḍaiḥ śvāvidgavayakuñjaraiḥ /
BhāgPur, 4, 6, 20.1 mṛgaiḥ śākhāmṛgaiḥ kroḍair mṛgendrair ṛkṣaśalyakaiḥ /
Bhāratamañjarī
BhāMañj, 13, 1671.2 sasyahartā bhavatyākhuḥ kroḍaḥ kauleyakastathā //
Garuḍapurāṇa
GarPur, 1, 127, 15.1 varāhāya namaḥ pādau kroḍākṛtaye namaḥ kaṭim /
GarPur, 1, 127, 19.1 kanakakroḍasahitaṃ saṃnivedya paricchadam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 218.2 tasyāḥ kandaḥ kiṭiḥ kroḍanāmā śambarakandakaḥ //
Rasamañjarī
RMañj, 9, 6.1 vanakroḍasya daṃṣṭrāgraṃ dakṣiṇaṃ ca samāharet /
Rasaratnasamuccaya
RRS, 11, 130.1 kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā /
Rasendracūḍāmaṇi
RCūM, 9, 18.2 mahiṣakroḍamatsyānāṃ chāgasya ca śikhaṇḍinaḥ //
Rājanighaṇṭu
RājNigh, Mūl., 86.1 śūkarakandaḥ kroḍo vanavāsī kuṣṭhanāśano vanyaḥ /
RājNigh, Māṃsādivarga, 5.1 tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam /
RājNigh, Māṃsādivarga, 5.2 puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām //
RājNigh, Māṃsādivarga, 14.1 kroḍarurukuraṅgādyā vividhā ye mṛgādayaḥ /
RājNigh, Siṃhādivarga, 32.2 vakradaṃṣṭraḥ kiṭir daṃṣṭrī kroḍo dantāyudho balī //
RājNigh, Miśrakādivarga, 37.1 tailakandaḥ sudhākandaḥ kroḍakando rudantikā /
Ānandakanda
ĀK, 1, 19, 26.1 saṃtaptakroḍamahiṣamātaṅgair ākulīkṛtāḥ /
Āryāsaptaśatī
Āsapt, 2, 551.1 śīlitabhujaṅgabhogā kroḍenābhyuddhṛtāpi kṛṣṇena /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
Bhāvaprakāśa
BhPr, 6, 8, 184.2 śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ /
Kokilasaṃdeśa
KokSam, 1, 75.1 śāstā tasyā yadi taṭapathaiḥ śambarakroḍavāsī tiṣṭhannaśve javini mṛgayākautukī saṃcareta /
Rasakāmadhenu
RKDh, 1, 1, 249.2 cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam /
RKDh, 1, 1, 251.1 kroḍo varāhaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 3.1 skandakroḍanṛsiṃhānāṃ vicarantyo bhayānakāḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 22.2 phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye //
SkPur (Rkh), Revākhaṇḍa, 189, 37.1 dṛṣṭvā pañcavarāhānvai kroḍamudīrṇarūpiṇam /