Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 9.2 dadarśa bhagavāṃs tatra krauñcayoś cāruniḥsvanam //
Rām, Bā, 2, 14.2 yat krauñcamithunād ekam avadhīḥ kāmamohitam //
Rām, Bā, 2, 27.2 yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt //
Rām, Ay, 95, 43.2 tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ //
Rām, Ār, 15, 16.2 śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ //
Rām, Ār, 33, 18.1 haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam /
Rām, Ār, 69, 7.1 tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava /
Rām, Ki, 1, 44.1 plavaiḥ krauñcaiś ca sampūrṇāṃ varāhamṛgasevitām /
Rām, Ki, 42, 24.1 krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam /
Rām, Ki, 42, 26.1 krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca /
Rām, Ki, 42, 27.1 krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ /
Rām, Ki, 42, 29.1 krauñcaṃ girim atikramya maināko nāma parvataḥ /
Rām, Ki, 49, 8.1 tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman /
Rām, Ki, 49, 13.1 asmāccāpi bilāddhaṃsāḥ krauñcāś ca saha sārasaiḥ /
Rām, Ki, 57, 26.1 bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha /
Rām, Su, 3, 11.1 krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ /
Rām, Yu, 47, 38.2 sugrīvam āsādya bibheda vegād guheritā krauñcam ivograśaktiḥ //
Rām, Yu, 51, 19.2 chidram anye prapadyante krauñcasya kham iva dvijāḥ //
Rām, Yu, 55, 12.2 bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā //
Rām, Yu, 62, 14.1 krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ /
Rām, Utt, 7, 28.3 viviśur harim āsādya krauñcaṃ patrarathā iva //