Occurrences

Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 36.0 kruñcakrauñcavārdhrāṇasalakṣmaṇavarjam //
Arthaśāstra
ArthaŚ, 1, 20, 8.1 krauñco viṣābhyāśe mādyati glāyati jīvaṃjīvakaḥ mriyate mattakokilaḥ cakorasyākṣiṇī virajyete //
ArthaŚ, 2, 15, 58.1 haṃsakrauñcamayūrāṇām ardhaprasthaḥ //
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ vā mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
ArthaŚ, 14, 2, 43.1 śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi vā yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi vā //
Carakasaṃhitā
Ca, Sū., 23, 15.1 kuṣṭhaṃ gomedako hiṅgu krauñcāsthi tryūṣaṇaṃ vacā /
Ca, Sū., 27, 41.2 haṃsaḥ krauñco balākā ca bakaḥ kāraṇḍavaḥ plavaḥ //
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Ca, Cik., 3, 192.2 kukkuṭāṃśca mayūrāṃśca tittirikrauñcavartakān //
Ca, Cik., 5, 110.2 kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ /
Mahābhārata
MBh, 3, 39, 18.2 puṃskokilarutāś caiva krauñcabarhiṇanāditāḥ //
MBh, 3, 61, 108.1 prodghuṣṭāṃ krauñcakuraraiś cakravākopakūjitām /
MBh, 3, 82, 139.1 ṛṣabhadvīpam āsādya sevyaṃ krauñcaniṣūdanam /
MBh, 3, 179, 10.1 krauñcahaṃsagaṇākīrṇā śarat praṇihitābhavat /
MBh, 3, 214, 31.1 bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam /
MBh, 6, 4, 19.1 kalyāṇavācaḥ śakunā rājahaṃsāḥ śukāḥ krauñcāḥ śatapatrāśca yatra /
MBh, 6, 13, 7.1 krauñcadvīpe mahākrauñco girī ratnacayākaraḥ /
MBh, 6, 13, 17.1 krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ /
MBh, 6, 13, 17.2 krauñcāt paro vāmanako vāmanād andhakārakaḥ //
MBh, 6, 13, 20.2 krauñcasya kuśalo deśo vāmanasya manonugaḥ //
MBh, 6, 44, 10.2 krauñcavanninadaṃ muktvā prādravanta tatastataḥ //
MBh, 6, 46, 39.2 vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ //
MBh, 6, 47, 1.2 krauñcaṃ tato mahāvyūham abhedyaṃ tanayastava /
MBh, 6, 71, 14.2 krauñcena mahatā rājan pratyavyūhata vāhinīm //
MBh, 6, 85, 29.2 krauñcavad vyanadan bhītāḥ pṛthivīm adhiśiśyire //
MBh, 6, 107, 44.2 skandaśaktyā yathā krauñcaḥ purā nṛpatisattama //
MBh, 7, 6, 15.2 pareṣāṃ krauñca evāsīd vyūho rājanmahātmanām /
MBh, 7, 19, 53.1 krauñcavad vinadanto 'nye nārācābhihatā gajāḥ /
MBh, 7, 22, 19.1 yuvānam avahan yuddhe krauñcavarṇā hayottamāḥ /
MBh, 7, 65, 18.2 śaraiḥ samarpitā nāgāḥ krauñcavad vyanadanmuhuḥ //
MBh, 7, 109, 29.2 prāviśanmedinīṃ bhīmāḥ krauñcaṃ patrarathā iva //
MBh, 7, 114, 26.2 śreṇīkṛtā vyarājanta rājan krauñcā ivāmbare //
MBh, 7, 114, 82.2 gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcam ivāviśan //
MBh, 7, 131, 56.2 tvām adya nihaniṣyāmi krauñcam agnisuto yathā //
MBh, 8, 35, 45.2 krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata //
MBh, 8, 50, 43.2 cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara /
MBh, 9, 16, 50.2 saṃsiktagātro rudhireṇa so 'bhūt krauñco yathā skandahato mahādriḥ //
MBh, 9, 43, 26.2 krauñcapārāvatanibhair vadanai rāṅkavair api //
MBh, 10, 7, 19.2 harivaktrāḥ krauñcamukhāḥ kapotebhamukhāstathā //
MBh, 12, 103, 11.1 maṅgalyaśabdāḥ śakunā vadanti haṃsāḥ krauñcāḥ śatapatrāśca cāṣāḥ /
MBh, 13, 11, 15.2 nadīṣu haṃsasvananāditāsu krauñcāvaghuṣṭasvaraśobhitāsu //
MBh, 13, 112, 77.2 so 'pi mṛtyum upāgamya krauñcayonau prajāyate //
MBh, 13, 112, 78.1 krauñco jīvati māsāṃstu daśa dvau sapta pañca ca /
MBh, 13, 112, 100.2 krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyati mānavaḥ //
Manusmṛti
ManuS, 12, 64.2 kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam //
Rāmāyaṇa
Rām, Bā, 2, 9.2 dadarśa bhagavāṃs tatra krauñcayoś cāruniḥsvanam //
Rām, Bā, 2, 14.2 yat krauñcamithunād ekam avadhīḥ kāmamohitam //
Rām, Bā, 2, 27.2 yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt //
Rām, Ay, 95, 43.2 tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ //
Rām, Ār, 15, 16.2 śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ //
Rām, Ār, 33, 18.1 haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam /
Rām, Ār, 69, 7.1 tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava /
Rām, Ki, 1, 44.1 plavaiḥ krauñcaiś ca sampūrṇāṃ varāhamṛgasevitām /
Rām, Ki, 42, 24.1 krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam /
Rām, Ki, 42, 26.1 krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca /
Rām, Ki, 42, 27.1 krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ /
Rām, Ki, 42, 29.1 krauñcaṃ girim atikramya maināko nāma parvataḥ /
Rām, Ki, 49, 8.1 tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman /
Rām, Ki, 49, 13.1 asmāccāpi bilāddhaṃsāḥ krauñcāś ca saha sārasaiḥ /
Rām, Ki, 57, 26.1 bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha /
Rām, Su, 3, 11.1 krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ /
Rām, Yu, 47, 38.2 sugrīvam āsādya bibheda vegād guheritā krauñcam ivograśaktiḥ //
Rām, Yu, 51, 19.2 chidram anye prapadyante krauñcasya kham iva dvijāḥ //
Rām, Yu, 55, 12.2 bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā //
Rām, Yu, 62, 14.1 krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ /
Rām, Utt, 7, 28.3 viviśur harim āsādya krauñcaṃ patrarathā iva //
Amarakośa
AKośa, 2, 243.1 kruḍ krauñco 'tha bakaḥ kahvaḥ puṣkarāhvastu sārasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 52.1 balākotkrośacakrāhvamadgukrauñcādayo 'pcarāḥ /
AHS, Sū., 7, 16.1 cakorasyākṣivairāgyaṃ krauñcasya syān madodayaḥ /
AHS, Cikitsitasthāna, 6, 38.1 snehāḍhyās tittirikrauñcaśikhivartakadakṣajāḥ /
AHS, Cikitsitasthāna, 11, 28.2 krauñcoṣṭrarāsabhāsthīni śvadaṃṣṭrā tālapattrikā //
AHS, Cikitsitasthāna, 14, 59.1 kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ /
Harivaṃśa
HV, 13, 14.1 mainākasya sutaḥ śrīmān krauñco nāma mahāgiriḥ /
Kāvyālaṃkāra
KāvyAl, 3, 32.1 rāmaḥ saptābhinat sālān giriṃ krauñcaṃ bhṛgūttamaḥ /
Kūrmapurāṇa
KūPur, 1, 12, 21.1 asūta menā mainākaṃ krauñcaṃ tasyānujaṃ tathā /
KūPur, 1, 38, 12.2 dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat //
KūPur, 1, 38, 19.1 krauñcadvīpeśvarasyāpi sutā dyutimato 'bhavan /
KūPur, 1, 38, 20.3 teṣāṃ svanāmabhirdeśāḥ krauñcadvīpāśrayāḥ śubhāḥ //
KūPur, 1, 43, 2.2 kuśaḥ krauñcaśca śākaśca puṣkaraścaiva saptamaḥ //
KūPur, 1, 47, 27.1 krauñco vāmanakaścaiva tṛtīyaścāndhakārakaḥ /
KūPur, 2, 32, 53.2 śukaṃ dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam //
Liṅgapurāṇa
LiPur, 1, 6, 7.1 asūta menā mainākaṃ krauñcaṃ tasyānujāmumām /
LiPur, 1, 46, 2.1 jambūḥ plakṣaḥ śālmaliś ca kuśaḥ krauñcastathaiva ca /
LiPur, 1, 53, 13.2 krauñcadvīpe tu sapteha krauñcādyāḥ kulaparvatāḥ //
LiPur, 1, 53, 13.2 krauñcadvīpe tu sapteha krauñcādyāḥ kulaparvatāḥ //
LiPur, 1, 53, 14.1 krauñco vāmanakaḥ paścāttṛtīyaścāndhakārakaḥ /
LiPur, 1, 53, 16.2 ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ //
Matsyapurāṇa
MPur, 6, 32.2 haṃsasārasakrauñcāṃś ca plavāñchucirajījanat //
MPur, 13, 7.2 mainākastasya dāyādaḥ krauñcastasyāgrajo 'bhavat /
MPur, 118, 57.1 sadaṃṣṭrārāmasarabhān krauñcākārakaśambarān /
MPur, 122, 78.1 tataḥ paraṃ pravakṣyāmi krauñcadvīpaṃ yathā tathā /
MPur, 122, 79.1 ghṛtodakaḥ samudro vai krauñcadvīpena saṃvṛtaḥ /
MPur, 122, 81.1 govindātparataścāpi krauñcastu prathamo giriḥ /
MPur, 122, 81.2 krauñcātpare pāvanakaḥ pāvanādandhakārakaḥ //
MPur, 122, 83.1 ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ /
MPur, 122, 84.2 krauñcasya kuśalo deśo vāmanasya manonugaḥ //
MPur, 122, 92.1 śālmalo dviguṇo dvīpaḥ krauñcadvīpasya vistarāt /
MPur, 123, 37.2 krauñcadvīpe giriḥ krauñcastasya nāmnā nigadyate //
MPur, 123, 37.2 krauñcadvīpe giriḥ krauñcastasya nāmnā nigadyate //
MPur, 163, 89.1 krauñcaḥ saptarṣiśailaśca dhūmravarṇaśca parvataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 46, 105.1 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //
Su, Cik., 7, 18.1 krauñcoṣṭrarāsabhāsthīni śvadaṃṣṭrā tālamūlikā /
Su, Ka., 1, 31.2 kokilaḥ svaravaikṛtyaṃ krauñcastu madamṛcchati //
Su, Utt., 39, 154.2 sārasakrauñcaśikhinaḥ kukkuṭāṃstittirāṃstathā //
Su, Utt., 58, 44.1 balāśvadaṃṣṭrākrauñcāsthikokilākṣakataṇḍulān /
Trikāṇḍaśeṣa
TriKŚ, 2, 4.2 jambūplakṣakuśakrauñcaśākaśālmalipuṣkaraiḥ //
TriKŚ, 2, 34.2 candanādristu malayaḥ kauñcaḥ krauñcaśca mālyavān //
Viṣṇupurāṇa
ViPur, 2, 2, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
ViPur, 2, 4, 50.1 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ /
ViPur, 3, 4, 24.1 krauñco vaitālakistadvadbalākaśca mahāmuniḥ /
Viṣṇusmṛti
ViSmṛ, 44, 28.1 kārpāsatāntavaṃ krauñcaḥ //
ViSmṛ, 50, 39.1 krauñcaṃ trihāyanam //
Yājñavalkyasmṛti
YāSmṛ, 3, 271.2 kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyanaḥ //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 8.2 manoharakrauñcanināditāni sīmāntarāṇy utsukayanti cetaḥ //
ṚtuS, Caturthaḥ sargaḥ, 19.2 vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 1.1 prarūḍhaśālīkṣucayāvṛtakṣitiṃ kvacitsthitakrauñcaninādarājitam /
Abhidhānacintāmaṇi
AbhCint, 1, 47.1 vṛṣo gajo 'śvaḥ plavagaḥ krauñco 'bjaṃ svastikaḥ śaśī /
AbhCint, 2, 123.2 viśākhaḥ śaktibhṛtkrauñcatārakāriḥ śarāgnibhūḥ //
Bhāratamañjarī
BhāMañj, 6, 336.2 alakṣyabhedāvyūhābhyāṃ krauñcena makareṇa ca //
BhāMañj, 7, 16.2 krauñcavyūhaṃ samādhāya saṃnaddho yoddhumudyayau //
BhāMañj, 7, 341.2 krauñcādrimiva haṃsālī viveśa viśikhāvalī //
Garuḍapurāṇa
GarPur, 1, 54, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
GarPur, 1, 56, 7.1 krauñcaḥ kakudmānhyete vai girayaḥ saritastvimāḥ /
GarPur, 1, 56, 13.2 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ //
GarPur, 1, 83, 48.2 padāni tatra krauñcasya śrāddhī svargaṃ nayetpitṝn //
GarPur, 1, 86, 6.2 aravindo girirnāma krauñcapādāṅkito yataḥ //
GarPur, 1, 105, 36.2 kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyaṇaḥ //
GarPur, 1, 107, 37.2 haṃsasārasakrauñcānāṃ cakravākaṃ ca kukkuṭam //
Rasendracintāmaṇi
RCint, 4, 14.1 miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /
RCint, 8, 90.2 haṃsasārasadātyūhacāṣakrauñcabalākikāḥ //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
RājNigh, Māṃsādivarga, 6.2 pathyaṃ lāvakatittirādijanitaṃ vṛṣyaṃ laghu syāt paraṃ cakrakrauñcamayūratittirabhavaṃ deśatrayādīdṛśam //
RājNigh, Māṃsādivarga, 12.1 sārasahaṃsabalākāś cakrakrauñcādayo jale plavanāt /
RājNigh, Siṃhādivarga, 117.0 kuraraḥ kharaśabdaḥ kruṅ krauñcaḥ paṅkticaraḥ kharaḥ //
Skandapurāṇa
SkPur, 2, 27.1 mahiṣasya vadhaścaiva krauñcasya ca nibarhaṇam /
Tantrāloka
TĀ, 8, 103.2 śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 44.2, 2.0 krauñcaḥ koñca iti khyātaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 35.1 kuhyā mokaḥ sārase'tha krauñce raudrarasāvahaḥ /
Śyainikaśāstra, 7, 12.1 kuhyām upakathaṃ krauñco dhūtyā lāvo 'tigarvavān /
Dhanurveda
DhanV, 1, 106.2 kaṅkahaṃsaśaśādānāṃ matsyādakrauñcakokilāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 2.1 krauñcasārasahaṃsāṃś ca cakravākaṃ ca kukkuṭam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 12.2 jaṃbudvīpaṃ kuśaṃ krauñcaṃ sagomedaṃ saśālmalam //
SkPur (Rkh), Revākhaṇḍa, 15, 8.1 jambuṃ śākaṃ kuśaṃ krauñcaṃ gomedaṃ śālmalistathā /
SkPur (Rkh), Revākhaṇḍa, 97, 168.1 kuśaḥ krauñcastathā kāśaḥ puṣkaraścaiva saptamaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 30.1 jambūdvīpaṃ kuśāṃ krauñcaṃ śālmaliṃ śākameva ca /