Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 68, 2.2 sāmum adya pūruṣaṃ klībam opaśinaṃ kṛdhi //
AVP, 1, 68, 3.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
Atharvaveda (Śaunaka)
AVŚ, 6, 138, 1.2 imaṃ me adya puruṣaṃ klībam opaśinaṃ kṛdhi //
AVŚ, 6, 138, 2.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 8, 6, 7.2 bajas tānt sahatām itaḥ klībarūpāṃs tirīṭinaḥ //
AVŚ, 8, 6, 11.2 klībā iva pranṛtyanto vane ye kurvate ghoṣaṃ tān ito nāśayāmasi //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 17.1 mṛtasya prasūto yaḥ klībavyādhitayor vānyenānumate sve kṣetre sa kṣetrajaḥ //
BaudhDhS, 2, 3, 27.1 klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
BaudhDhS, 2, 3, 39.1 andhajaḍaklībavyasanivyādhitādīṃś ca //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 1, 12.3 te hocuḥ yathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti /
Gautamadharmasūtra
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 3, 10, 41.1 jaḍaklībau bhartavyau //
Kauśikasūtra
KauśS, 4, 12, 36.0 klībapade bādhakaṃ dhanur vṛścati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 9, 28.0 vrīhīn virūḍhāvirūḍhān kṣauma upanahya krīṇāti klībāt sīsena //
Kāṭhakasaṃhitā
KS, 12, 11, 36.0 klībāt sīsena tokmāni krīṇāti //
KS, 12, 11, 37.0 anṛtaṃ vai klībaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 2, 1.0 sīsena klībāt kāryā //
MS, 2, 4, 2, 3.0 anṛtaṃ klībaḥ //
Pañcaviṃśabrāhmaṇa
PB, 8, 1, 10.0 yām asmād apāhan sā puṃścalīṃ prāviśad yām antarikṣāt sā klībaṃ yām amuṣmāt sainasvinam //
Vasiṣṭhadharmasūtra
VasDhS, 11, 19.1 nagnaśuklaklībāndhaśyāvadantakuṣṭhikunakhivarjam //
VasDhS, 17, 20.1 yā ca klībaṃ patitam unmattaṃ vā bharttāram utsṛjyānyaṃ patiṃ vindate mṛte vā sā punarbhūr bhavati //
VasDhS, 17, 53.1 klībonmattapatitāś ca //
VasDhS, 17, 54.1 bharaṇaṃ klībonmattānām //
VasDhS, 19, 35.1 klībonmattān rājā bibhṛyāt //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 2.1 sīsena klībācchaṣpāni kṛṣṇena tasarapakṣmaṇā somavikrayiṇo vā krīṇāti //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 27.0 klībaḥ //
ĀpDhS, 2, 14, 1.0 jīvan putrebhyo dāyaṃ vibhajet samaṃ klībam unmattaṃ patitaṃ ca parihāpya //
Āpastambaśrautasūtra
ĀpŚS, 19, 1, 1.1 tryahe purastāt sīsena klībācchaṣpāṇi krītvā kṣaume vāsasy upanahya nidhāya sautrāmaṇyās tantraṃ prakramayati //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
Buddhacarita
BCar, 6, 33.2 devīmarhasi na tyaktuṃ klībaḥ prāptāmiva śriyam //
Carakasaṃhitā
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 21, 36.2 vṛṣatā klībatā jñānamajñānaṃ jīvitaṃ na ca //
Ca, Śār., 2, 19.2 mandālpabījāvabalāvaharṣau klībau ca heturvikṛtidvayasya //
Ca, Cik., 23, 131.1 klībastrasatyadhodṛṣṭiḥ svarahīnaḥ prakampate /
Ca, Cik., 23, 132.1 vyāmiśraliṅgairetaistu klībadaṣṭaṃ naraṃ vadet /
Ca, Cik., 23, 132.2 ityetaduktaṃ sarpāṇāṃ strīpuṃklībanidarśanam //
Mahābhārata
MBh, 1, 122, 7.2 śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 35.12 na śūrasya sakhā klībaḥ sakhipūrvaṃ kim iṣyate /
MBh, 2, 5, 45.1 kaccid bhayād upanataṃ klībaṃ vā ripum āgatam /
MBh, 2, 34, 21.1 klībe dārakriyā yādṛg andhe vā rūpadarśanam /
MBh, 2, 38, 24.2 yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ //
MBh, 2, 68, 10.2 akārṣīd vai duṣkṛtaṃ neha santi klībāḥ pārthāḥ patayo yājñasenyāḥ //
MBh, 3, 34, 13.2 kaccid rājan na nirvedād āpannaḥ klībajīvikām //
MBh, 3, 71, 14.2 raho 'nīcānuvartī ca klībavan mama naiṣadhaḥ //
MBh, 3, 149, 46.2 strīṣu klībān niyuñjīta krūrān krūreṣu karmasu //
MBh, 3, 198, 35.2 klībāścāndhāśca jāyante badhirā lambacūcukāḥ /
MBh, 3, 231, 16.2 dveṣṭāram anye klībasya pātayantīti naḥ śrutam //
MBh, 4, 10, 7.2 naivaṃvidhāḥ klībarūpā bhavanti kathaṃcaneti pratibhāti me manaḥ //
MBh, 4, 15, 21.2 marṣayanti yathā klībā balavanto 'mitaujasaḥ //
MBh, 4, 36, 30.2 sārūpyam arjunasyeva klībarūpaṃ bibharti ca //
MBh, 4, 37, 1.2 taṃ dṛṣṭvā klībaveṣeṇa rathasthaṃ narapuṃgavam /
MBh, 4, 37, 9.2 āgataḥ klībaveṣeṇa pārtho nāstyatra saṃśayaḥ //
MBh, 4, 37, 15.1 athaiṣa kaścid evānyaḥ klībaveṣeṇa mānavaḥ /
MBh, 4, 40, 10.2 kena karmavipākena klībatvam idam āgatam //
MBh, 4, 40, 11.1 manye tvāṃ klībaveṣeṇa carantaṃ śūlapāṇinam /
MBh, 4, 40, 13.1 nāsmi klībo mahābāho paravān dharmasaṃyutaḥ /
MBh, 4, 40, 14.3 na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ //
MBh, 5, 3, 3.1 ekasminn eva jāyete kule klībamahārathau /
MBh, 5, 73, 17.1 aho nāśaṃsase kiṃcit puṃstvaṃ klība ivātmani /
MBh, 5, 131, 5.2 nirmanyur upaśākhīyaḥ puruṣaḥ klībasādhanaḥ //
MBh, 5, 131, 17.1 iṣṭāpūrtaṃ hi te klība kīrtiśca sakalā hatā /
MBh, 5, 132, 22.2 atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase //
MBh, 6, 41, 37.1 atastvāṃ klībavad vākyaṃ bravīmi kurunandana /
MBh, 6, 41, 52.1 atastvāṃ klībavad brūmo yuddhād anyat kim icchasi /
MBh, 6, 41, 67.2 atastvāṃ klībavad brūmi yuddhād anyat kim icchasi //
MBh, 6, 41, 78.2 bravīmyataḥ klībavat tvāṃ yuddhād anyat kim icchasi //
MBh, 8, 49, 104.2 yogyo rājā bhīmaseno mahātmā klībasya vā mama kiṃ rājyakṛtyam //
MBh, 12, 8, 5.1 klībasya hi kuto rājyaṃ dīrghasūtrasya vā punaḥ /
MBh, 12, 10, 15.2 klībasya vākye tiṣṭhāmo yathaivāśaktayastathā //
MBh, 12, 14, 13.1 na klībo vasudhāṃ bhuṅkte na klībo dhanam aśnute /
MBh, 12, 14, 13.1 na klībo vasudhāṃ bhuṅkte na klībo dhanam aśnute /
MBh, 12, 14, 13.2 na klībasya gṛhe putrā matsyāḥ paṅka ivāsate //
MBh, 12, 76, 19.2 klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate //
MBh, 12, 91, 30.1 avijñātāsu ca strīṣu klībāsu svairiṇīṣu ca /
MBh, 12, 92, 45.2 na hi śakyam adaṇḍena klībenābuddhināpi vā //
MBh, 12, 106, 24.2 śakyā viṣahatā kartuṃ naklībena nṛpātmaja //
MBh, 12, 121, 29.2 klībatā vyavasāyaśca lābhālābhau jayājayau //
MBh, 12, 137, 78.2 udāttānāṃ karma tantraṃ daivaṃ klībā upāsate //
MBh, 12, 138, 23.1 nālasāḥ prāpnuvantyarthānna klībā na ca māninaḥ /
MBh, 12, 281, 23.1 mānaṃ tyaktvā yo naro vṛddhasevī vidvān klībaḥ paśyati prītiyogāt /
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 13, 6, 17.1 nādātāraṃ bhajantyarthā na klībaṃ nāpi niṣkriyam /
MBh, 13, 6, 20.2 vṛthā śrāmyati samprāpya patiṃ klībam ivāṅganā //
MBh, 13, 9, 3.3 āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam //
MBh, 13, 24, 14.1 śvitrī kuṣṭhī ca klībaśca tathā yakṣmahataśca yaḥ /
MBh, 13, 133, 45.2 narāḥ klībāśca dṛśyante kāraṇaṃ brūhi tatra vai //
MBh, 13, 133, 51.2 puruṣeṣu suduṣprajñāḥ klībatvam upayānti te //
MBh, 13, 133, 52.2 prakīrṇamaithunā ye ca klībā jāyanti te narāḥ //
Manusmṛti
ManuS, 3, 150.1 ye stenapatitaklībā ye ca nāstikavṛttayaḥ /
ManuS, 3, 165.1 ācārahīnaḥ klībaś ca nityaṃ yācanakas tathā /
ManuS, 4, 205.2 striyā klībena ca hute bhuñjīta brāhmaṇaḥ kvacit //
ManuS, 7, 91.1 na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim /
ManuS, 9, 78.1 unmattaṃ patitaṃ klībam abījaṃ pāparogiṇam /
ManuS, 9, 165.1 yas talpajaḥ pramītasya klībasya vyādhitasya vā /
ManuS, 9, 197.1 anaṃśau klībapatitau jātyandhabadhirau tathā /
ManuS, 9, 199.1 yady arthitā tu dāraiḥ syāt klībādīnāṃ kathaṃcana /
Rāmāyaṇa
Rām, Yu, 70, 25.1 athavā durbalaḥ klībo balaṃ dharmo 'nuvartate /
Amarakośa
AKośa, 1, 93.2 klībāvyayaṃ tv apadiśaṃ diśormadhye vidik striyām //
AKośa, 1, 124.2 rociḥ śocir ubhe klībe prakāśo dyota ātapaḥ //
AKośa, 1, 127.1 ghasro dināhanī vā tu klībe divasavāsarau /
AKośa, 1, 128.1 vyuṣṭaṃ vibhātaṃ dve klībe puṃsi gosarga iṣyate /
AKośa, 2, 303.2 tṛtīyāprakṛtiḥ śaṇḍhaḥ klībaḥ paṇḍo napuṃsake //
AKośa, 2, 575.2 ajanyaṃ klībamutpāta upasargaḥ samaṃ trayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 54.1 vṛṣatā klībatā jñānam ajñānaṃ jīvitaṃ na ca /
AHS, Sū., 18, 14.1 vṛddhabālābalaklībabhīrūn rogānurodhataḥ /
AHS, Śār., 1, 5.2 raktasya strī tayoḥ sāmye klībaḥ śukrārtave punaḥ //
AHS, Śār., 1, 50.1 puṃstrīklībāḥ kramāt tebhyas tatra vyaktasya lakṣaṇam /
AHS, Śār., 1, 72.1 klībaṃ tatsaṃkare tatra madhyaṃ kukṣeḥ samunnatam /
AHS, Śār., 6, 21.1 klībakrūraśvapākānāṃ jālavāgurayorapi /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 242.2 nanu mātulamātraiva klībasattvaḥ sa jīvyate //
Daśakumāracarita
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
Kāmasūtra
KāSū, 5, 1, 16.28 īrṣyālupūticokṣaklībadīrghasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandhirogivṛddhabhāryāśceti //
Kātyāyanasmṛti
KātySmṛ, 1, 647.1 kāmakrodhāsvatantrārtaklībonmattapramohitaiḥ /
KātySmṛ, 1, 862.1 klībaṃ vihāya patitaṃ yā punar labhate patim /
KātySmṛ, 1, 863.2 meḍhraś conmādaśukrābhyāṃ hīnaḥ klībaḥ sa ucyate //
Kāvyālaṃkāra
KāvyAl, 1, 3.1 adhanasyeva dātṛtvaṃ klībasyevāstrakauśalam /
Kūrmapurāṇa
KūPur, 2, 17, 10.2 klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi /
KūPur, 2, 21, 37.2 viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ //
Matsyapurāṇa
MPur, 16, 14.1 patito'bhiśastaḥ klībaḥ piśunavyaṅgarogiṇaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 161.2 lubdhakaśrotriyācārahīnaklībakuśīlavāḥ //
NāSmṛ, 2, 12, 37.1 unmattaḥ patitaḥ klībo durbhagas tyaktabāndhavaḥ /
NāSmṛ, 2, 12, 61.1 praduṣṭatyaktadārasya klībasya kṣamakasya ca /
NāSmṛ, 2, 12, 97.1 naṣṭe mṛte pravrajite klībe ca patite patau /
NāSmṛ, 2, 20, 45.1 mahāparādhe nirdharme kṛtaghne klībakutsite /
Nāṭyaśāstra
NāṭŚ, 1, 110.1 klībānāṃ dhārṣṭyajananamutsāhaḥ śūramāninām /
Suśrutasaṃhitā
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Cik., 26, 4.2 yoṣitprasaṅgāt kṣīṇānāṃ klībānāmalparetasām //
Su, Cik., 26, 13.2 janmaprabhṛti yaḥ klībaḥ klaibyaṃ tat sahajaṃ smṛtam //
Viṣṇupurāṇa
ViPur, 3, 15, 5.1 mitradhruk kunakhī klībaḥ śyāvadantastathā dvijaḥ /
Viṣṇusmṛti
ViSmṛ, 15, 32.1 patitaklībācikitsyarogavikalās tvabhāgahāriṇaḥ //
ViSmṛ, 63, 37.1 lavaṇaklībāsavanapuṃsakakārpāsarajjunigaḍamuktakeśāṃśca //
Yājñavalkyasmṛti
YāSmṛ, 1, 161.1 kadaryabaddhacaurāṇāṃ klībaraṅgāvatāriṇām /
YāSmṛ, 1, 223.1 bhṛtakādhyāpakaḥ klībaḥ kanyādūṣy abhiśastakaḥ /
YāSmṛ, 1, 327.1 tavāhaṃvādinaṃ klībaṃ nirhetiṃ parasaṃgatam /
YāSmṛ, 2, 140.1 klībo 'tha patitas tajjaḥ paṅgur unmattako jaḍaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.1 karpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 17, 26.1 pumānyoṣiduta klība ātmasambhāvano 'dhamaḥ /
Bhāratamañjarī
BhāMañj, 6, 446.2 patanti tasmātklībena māṃ ghātaya śikhaṇḍinā //
BhāMañj, 7, 512.2 yadimāṃ sātyakirapi prāptaḥ klībocitāṃ daśām //
BhāMañj, 13, 50.2 avasthāviparīteṣu klībakāryeṣu majjatām //
BhāMañj, 13, 85.1 bhajasva vijayotthānāṃ na klībāḥ saṃpadāṃ padam /
Garuḍapurāṇa
GarPur, 1, 65, 44.2 tuṣatulyanakhāḥ klībāḥ kuṭilaiḥ sphuṭitairnarāḥ //
GarPur, 1, 96, 61.2 cikitsakāturakruddhaklībaraṅgopajīvinām //
GarPur, 1, 107, 29.2 naṣṭe mṛte pravrajite klībe vā patite patau //
Hitopadeśa
Hitop, 1, 139.3 anuktaklībavacanaṃ dhanyaṃ kasyāpi jīvanam //
Kathāsaritsāgara
KSS, 4, 2, 212.2 klībenābhyarthitā keyaṃ svakulakṣayasākṣitā //
KSS, 6, 1, 170.2 tadbhartrāpi saha klībāḥ palāyyetastato gatāḥ //
Mātṛkābhedatantra
MBhT, 2, 14.1 ubhayos tulyaśukreṇa klībaṃ bhavati niścitam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 426.2 kubjavāmanajātyandhaklībapaṅgvārtarogiṇām /
Rasaprakāśasudhākara
RPSudh, 12, 7.2 retaḥkṣayī tathā klībo gacchecca pramadāśatam //
Rasaratnākara
RRĀ, R.kh., 5, 22.2 strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //
RRĀ, R.kh., 10, 35.2 na krodhine na pittāḍhye na klībe rājayakṣmaṇi //
Rasendracintāmaṇi
RCint, 7, 45.1 na krodhite na pittārte na klībe rājayakṣmaṇi /
RCint, 7, 56.1 strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /
Rasārṇava
RArṇ, 6, 77.0 klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ //
RArṇ, 6, 77.0 klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ //
Ratnadīpikā
Ratnadīpikā, 1, 13.1 strīvajraṃ dehaśuddhyarthaṃ klībasaṅkhyā napuṃsake /
Ratnadīpikā, 1, 14.2 strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //
Rājanighaṇṭu
RājNigh, 2, 35.1 yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām /
RājNigh, 2, 35.1 yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām /
Ānandakanda
ĀK, 1, 2, 249.2 jambūkā ṛṣabhāḥ śvānaḥ klībāndhabadhirā jaḍāḥ //
ĀK, 1, 7, 12.1 klībā napuṃsake strīṇāṃ striyaḥ sarvahitā narāḥ /
ĀK, 1, 8, 4.1 strīklībabālakānāṃ ca na hi yojyaṃ rasāyanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
Śukasaptati
Śusa, 5, 4.3 klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 10.2 striyaḥ strīṇāṃ pradātavyāḥ klībe klībaṃ tathaiva ca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 10.2 striyaḥ strīṇāṃ pradātavyāḥ klībe klībaṃ tathaiva ca //
Janmamaraṇavicāra
JanMVic, 1, 70.0 sāmyāt klības tu vātena bhedāt syād bahvapatyatā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 3.2 hīnāṅgaṃ vyādhitaṃ klībaṃ vṛṣaṃ vipro na vāhayet //
ParDhSmṛti, 3, 32.2 akṣayāṃl labhate lokān yadi klībaṃ na bhāṣate //
ParDhSmṛti, 4, 30.1 naṣṭe mṛte pravrajite klībe ca patite patau /
ParDhSmṛti, 9, 60.2 klībo duḥkhī ca kuṣṭhī ca sapta janmāni vai naraḥ //
Rasasaṃketakalikā
RSK, 3, 7.1 na deyaṃ krodhine klībe pittārte rājayakṣmiṇi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 10.1 bhṛtakādhyāpakaḥ klībaḥ kanyādūṣyabhiśastakaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 16.2 annaṃ paryuṣitaṃ vipre dadānaḥ klībatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 180, 78.2 akṣayāṃl labhate lokānyadi klībaṃ na bhāṣate //