Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā tū na indra kṣumantam iti sūkte //
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 20.1 so cit nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
AVŚ, 18, 3, 23.1 ā yūtheva kṣumati paśvo akhyad devānāṃ janimānty ugraḥ /
Jaiminīyabrāhmaṇa
JB, 1, 220, 1.0 ā tū na indra kṣumantam iti vaiṇavam //
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 13.0 ā tū na indra kṣumantam ity ākūpāram //
Taittirīyasaṃhitā
TS, 2, 2, 12, 28.2 kṣumanto yābhir madema //
Ṛgveda
ṚV, 1, 30, 13.2 kṣumanto yābhir madema //
ṚV, 2, 1, 10.1 tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe /
ṚV, 2, 4, 8.2 asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ //
ṚV, 2, 9, 5.2 kṛdhi kṣumantaṃ jaritāram agne kṛdhi patiṃ svapatyasya rāyaḥ //
ṚV, 4, 2, 18.1 ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra /
ṚV, 8, 81, 1.1 ā tū na indra kṣumantaṃ citraṃ grābhaṃ saṃ gṛbhāya /
ṚV, 8, 88, 2.2 kṣumantaṃ vājaṃ śatinaṃ sahasriṇam makṣū gomantam īmahe //
ṚV, 9, 86, 18.2 yā no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam //
ṚV, 10, 2, 6.2 sa ā yajasva nṛvatīr anu kṣā spārhā iṣaḥ kṣumatīr viśvajanyāḥ //
ṚV, 10, 11, 3.1 so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
ṚV, 10, 31, 5.1 iyaṃ sā bhūyā uṣasām iva kṣā yaddha kṣumantaḥ śavasā samāyan /
ṚV, 10, 38, 2.1 sa naḥ kṣumantaṃ sadane vy ūrṇuhi goarṇasaṃ rayim indra śravāyyam /
ṚV, 10, 116, 2.1 asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya /