Occurrences

Aitareyabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
Ṛgveda
ṚV, 1, 65, 5.1 puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu //
ṚV, 1, 65, 6.1 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte //
ṚV, 1, 66, 10.1 sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ svar dṛśīke //
ṚV, 1, 92, 12.1 paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait /
ṚV, 1, 112, 12.1 yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe /
ṚV, 1, 180, 4.1 yuvaṃ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe /
ṚV, 1, 182, 5.2 yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ //
ṚV, 2, 25, 3.1 sindhur na kṣodaḥ śimīvāṁ ṛghāyato vṛṣeva vadhrīṃr abhi vaṣṭy ojasā /
ṚV, 5, 53, 7.1 tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā /
ṚV, 6, 17, 12.1 ā kṣodo mahi vṛtaṃ nadīnām pariṣṭhitam asṛja ūrmim apām /
ṚV, 7, 95, 1.1 pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇam āyasī pūḥ /
ṚV, 8, 25, 15.2 tigmaṃ na kṣodaḥ pratighnanti bhūrṇayaḥ //
ṚV, 10, 56, 7.1 nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā /
ṚV, 10, 61, 2.2 tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūti siñcat //