Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Spandakārikānirṇaya
Vātūlanāthasūtravṛtti
Ānandakanda
Śukasaptati
Śyainikaśāstra
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 46, 3.1 dānaṃ tṛṣṇāyāḥ pari pāti viddhaṃ dānaṃ kṣudho dānam id eva mṛtyoḥ /
AVP, 10, 5, 11.2 tvayīme vājā draviṇāni sarvaudumbara sa tvam asmat sahasvārād arātim amatiṃ kṣudhaṃ ca //
Atharvaveda (Śaunaka)
AVŚ, 4, 7, 3.2 kṣudhā kila tvā duṣṭano jakṣivānt sa na rūrupaḥ //
AVŚ, 7, 50, 7.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena vā kṣudhaṃ puruhūta viśve /
AVŚ, 8, 8, 18.1 mṛtyor oṣam āpadyantāṃ kṣudhaṃ sediṃ vadham bhayam /
AVŚ, 9, 7, 12.0 kṣut kukṣir irā vaniṣṭhuḥ parvatāḥ plāśayaḥ //
AVŚ, 11, 8, 21.2 kṣudhaś ca sarvās tṛṣṇāś ca śarīram anuprāviśan //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 3.0 vṛke me kṣut //
BaudhŚS, 16, 31, 8.0 prajāsu vā kṣudyuktāsu jyogāmayāvī vā navarātrāya dīkṣate //
Gobhilagṛhyasūtra
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 4.8 yadannamadyate sāyaṃ na tatprātaravati kṣudhaḥ /
Kauśikasūtra
KauśS, 9, 2, 1.5 uddīpyasva jātavedo 'va sediṃ tṛṣṇāṃ kṣudhaṃ jahi /
Khādiragṛhyasūtra
KhādGS, 4, 3, 15.0 kṣudhe svāhety etābhyām āhutisahasraṃ juhuyādācitasahasrakāmaḥ //
Kāṭhakasaṃhitā
KS, 21, 7, 5.0 aśman te kṣud yaṃ dviṣmas taṃ te śug ṛcchatv iti yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
KS, 21, 7, 5.0 aśman te kṣud yaṃ dviṣmas taṃ te śug ṛcchatv iti yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 15, 17.0 te 'surā devebhyaḥ kṣudhaṃ prāhiṇvan //
MS, 1, 10, 15, 24.0 bhrātṛvyāyaiva kṣudhaṃ prahiṇoti //
MS, 2, 4, 4, 1.0 udaraṃ vai vṛtraḥ pāpmā kṣud bhrātṛvyaḥ puruṣasya //
MS, 2, 4, 4, 2.0 yat tapa upaiti pāpmānaṃ vā etat stṛṇute bhrātṛvyaṃ kṣudham eva //
MS, 2, 10, 1, 1.3 aśmaṃs te kṣut /
MS, 3, 7, 4, 1.34 yad upadraṣṭāro vicīyamānasya syuḥ kṣudhaṃ prajā nīyur avartir yajamānaṃ gṛhṇīyāt kṣodhuko 'dhvaryuḥ syāt //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 3.4 kṣudho 'pahatyai suvitaṃ no astu /
Taittirīyasaṃhitā
TS, 1, 6, 7, 35.0 kṣut khalu vai manuṣyasya bhrātṛvyaḥ //
TS, 1, 6, 7, 36.0 yad anāśvān upavasati vajreṇaiva sākṣāt kṣudham bhrātṛvyaṃ hanti //
TS, 5, 4, 4, 10.0 aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma ity āha //
TS, 5, 4, 4, 11.0 yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
TS, 5, 4, 8, 17.0 annaṃ ca me 'kṣuc ca ma ity āha //
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 2, 5, 30.0 kṣudho rūpam //
Taittirīyāraṇyaka
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
Vasiṣṭhadharmasūtra
VasDhS, 12, 4.1 na tu snātakaḥ kṣudhāvasīded ity upadeśaḥ //
VasDhS, 16, 33.1 nagno muṇḍaḥ kapālī ca bhikṣārthī kṣutpipāsitaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 6.1 kṣuc ca sediś ca snihitiś ca sadānvā cānāmatiś cānāhutiś ca nirṛtir etās te agne tanvo vartimatīs tās taṃ gacchantu yaṃ dviṣma iti dveṣyaṃ manasā dhyāyan yajamāno japati //
Āpastambadharmasūtra
ĀpDhS, 2, 25, 11.0 na cāsya viṣaye kṣudhā rogeṇa himātapābhyāṃ vāvasīded abhāvād buddhipūrvaṃ vā kaścit //
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 5.0 nidhāya kumbham aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma iti trir apariṣiñcan pratiparyeti //
ĀpŚS, 19, 13, 20.1 atha juhoty apa mṛtyum apa kṣudham iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 6.2 bhojayet taṃ sakṛd yas tu na taṃ bhūyaḥ kṣud aśnute //
Ṛgveda
ṚV, 7, 1, 19.2 mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ //
ṚV, 8, 60, 20.2 parogavyūty anirām apa kṣudham agne sedha rakṣasvinaḥ //
ṚV, 8, 66, 14.1 tvaṃ no asyā amater uta kṣudho 'bhiśaster ava spṛdhi /
ṚV, 10, 42, 10.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām /
ṚV, 10, 43, 3.1 viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate /
ṚV, 10, 43, 10.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām /
ṚV, 10, 44, 10.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām /
ṚV, 10, 117, 1.1 na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 6, 8.1 kṣutpipāsāmalā jyeṣṭhām alakṣmīṃ nāśayāmy aham /
Arthaśāstra
ArthaŚ, 4, 8, 14.1 mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ vā na karma kārayet //
ArthaŚ, 14, 2, 1.1 śirīṣodumbaraśamīcūrṇaṃ sarpiṣā saṃhṛtyārdhamāsikaḥ kṣudyogaḥ //
Aṣṭasāhasrikā
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 52.0 vasatikṣudhor iṭ //
Buddhacarita
BCar, 11, 37.1 iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetoraśanaṃ tathaiva /
BCar, 11, 48.1 rājño 'pi vāsoyugamekameva kṣutsaṃnirodhāya tathānnamātrā /
BCar, 12, 103.1 kṣutpipāsāśramaklāntaḥ śramādasvasthamānasaḥ /
BCar, 14, 23.1 aśaknuvanto 'pyavaśāḥ kṣuttarṣaśramapīḍitāḥ /
BCar, 14, 28.2 kṣuttarṣajanitair duḥkhaiḥ pīḍyante duḥkhabhāginaḥ //
Carakasaṃhitā
Ca, Sū., 2, 33.2 kṣudhaṃ hanyādapāmārgakṣīragodhārasaiḥ śṛtā //
Ca, Sū., 7, 4.1 nodgārasya na jṛmbhāyā na vegān kṣutpipāsayoḥ /
Ca, Sū., 7, 20.2 kṣudveganigrahāttatra snigdhoṣṇaṃ laghu bhojanam //
Ca, Sū., 13, 31.1 prabhūtasnehanityā ye kṣutpipāsāsahā narāḥ /
Ca, Sū., 16, 5.2 hṛdvarṇaśuddhiḥ kṣuttṛṣṇā kāle vegapravartanam //
Ca, Sū., 21, 4.2 atisthūlasya tāvadāyuṣo hrāso javoparodhaḥ kṛcchravyavāyatā daurbalyaṃ daurgandhyaṃ svedābādhaḥ kṣudatimātraṃ pipāsātiyogāśceti bhavantyaṣṭau doṣāḥ /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 13.1 vyāyāmamatisauhityaṃ kṣutpipāsāmayauṣadham /
Ca, Sū., 21, 19.1 kṣutpipāsātapasahaḥ śītavyāyāmasaṃsahaḥ /
Ca, Sū., 22, 35.1 svede jāte rucau caiva kṣutpipāsāsahodaye /
Ca, Sū., 22, 36.2 kṣutpraṇāśo 'rucistṛṣṇā daurbalyaṃ śrotranetrayoḥ //
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Ca, Cik., 3, 135.1 lālāpraseko hṛllāsaḥ kṣunnāśo virasaṃ mukham /
Ca, Cik., 3, 137.2 kṣut kṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam //
Ca, Cik., 3, 141.1 vijvaratvaṃ laghutvaṃ ca kṣuccaivāsyopajāyate /
Lalitavistara
LalVis, 7, 33.14 kṣutpipāsitānāṃ sattvānāṃ kṣutpipāsā prasrabdhābhūt /
LalVis, 7, 33.14 kṣutpipāsitānāṃ sattvānāṃ kṣutpipāsā prasrabdhābhūt /
LalVis, 7, 33.22 tiryagyonikānām anyonyabhakṣaṇādi duḥkham yamalokikānāṃ sattvānāṃ kṣutpipāsādiduḥkhaṃ vyupaśāntamabhūt //
Mahābhārata
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 15, 5.4 kṣujjarābhyāṃ samākrāntā brahmāṇam upatasthire /
MBh, 1, 25, 9.3 kṣutpipāsāvighātārthaṃ bhakṣyam ākhyātu me bhavān //
MBh, 1, 30, 23.3 na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā /
MBh, 1, 36, 16.2 apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ //
MBh, 1, 37, 7.1 taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ /
MBh, 1, 42, 3.5 kṣutkṣāmakaṇṭhā vasudhāṃ bhramanti dārān parityajya gatā narā ye /
MBh, 1, 45, 25.1 tato rājā kṣucchramārtastaṃ muniṃ sthāṇuvat sthitam /
MBh, 1, 46, 1.3 muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau //
MBh, 1, 63, 23.1 kṣutpipāsāparītāśca śrāntāśca patitā bhuvi /
MBh, 1, 64, 2.1 eka evottamabalaḥ kṣutpipāsāsamanvitaḥ /
MBh, 1, 64, 28.2 kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam //
MBh, 1, 68, 13.60 kṣutpipāsārditān dīnān valkalājinavāsasaḥ /
MBh, 1, 89, 32.2 kṣunmṛtyubhyām anāvṛṣṭyā vyādhibhiśca samāhatam /
MBh, 1, 107, 7.2 kṣucchramābhipariglānaṃ dvaipāyanam upasthitam /
MBh, 1, 110, 32.1 śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ /
MBh, 1, 113, 10.15 kṣutpipāsāśramair ārtaḥ pūjitastu maharṣiṇā /
MBh, 1, 143, 16.16 pītamātre tu pānīye kṣutpipāse vinaśyataḥ /
MBh, 1, 143, 19.17 tṛṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan /
MBh, 1, 143, 19.18 śālihotrastadā jñātvā kṣudhārtān pāṇḍavāṃstadā /
MBh, 1, 144, 11.4 ramaṇīyam idaṃ toyaṃ kṣutpipāsāśramāpaham /
MBh, 1, 160, 22.1 carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ /
MBh, 1, 162, 7.1 kṣutpipāsāpariśrāntaṃ tarkayāmāsa taṃ nṛpam /
MBh, 1, 163, 15.7 tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ /
MBh, 1, 163, 15.10 parasparam amaryādāḥ kṣudhārtā jaghnire janāḥ //
MBh, 1, 163, 16.1 tat kṣudhārtair nirānandaiḥ śavabhūtaistadā naraiḥ /
MBh, 1, 201, 7.1 kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau /
MBh, 2, 8, 4.1 na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam /
MBh, 2, 11, 10.2 na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvantyuta //
MBh, 3, 58, 11.1 kṣudhā sampīḍyamānas tu nalo bahutithe 'hani /
MBh, 3, 58, 25.1 hṛtarājyaṃ hṛtadhanaṃ vivastraṃ kṣucchramānvitam /
MBh, 3, 58, 26.1 śrāntasya te kṣudhārtasya cintayānasya tat sukham /
MBh, 3, 59, 4.2 kṣutpipāsāpariśrāntau sabhāṃ kāṃcid upeyatuḥ //
MBh, 3, 60, 20.2 jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ //
MBh, 3, 62, 30.2 kṣutparītaḥ suvimanās tad apyekaṃ vyasarjayat //
MBh, 3, 64, 10.1 kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī /
MBh, 3, 64, 17.2 kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati //
MBh, 3, 119, 15.1 sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ /
MBh, 3, 131, 2.1 vihitaṃ bhakṣaṇaṃ rājan pīḍyamānasya me kṣudhā /
MBh, 3, 141, 2.1 saṃnivartaya kaunteya kṣutpipāse balānvayāt /
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 190, 24.3 atha kṣuttṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat //
MBh, 3, 222, 55.1 aniśāyāṃ niśāyāṃ ca sahāyāḥ kṣutpipāsayoḥ /
MBh, 3, 246, 19.2 na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā //
MBh, 3, 246, 24.1 kṣuddharmasaṃjñāṃ praṇudatyādatte dhairyam eva ca /
MBh, 3, 247, 9.2 na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā //
MBh, 3, 295, 15.2 kṣutpipāsāparītāṅgāḥ pāṇḍavāḥ samupāviśan //
MBh, 3, 298, 1.3 kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām //
MBh, 4, 62, 4.1 kṣutpipāsāpariśrāntā videśasthā vicetasaḥ /
MBh, 5, 22, 5.1 gharmaṃ śītaṃ kṣutpipāse tathaiva nidrāṃ tandrīṃ krodhaharṣau pramādam /
MBh, 5, 27, 13.1 jahāti mṛtyuṃ ca jarāṃ bhayaṃ ca na kṣutpipāse manasaścāpriyāṇi /
MBh, 5, 34, 48.2 kṣut svādutāṃ janayati sā cāḍhyeṣu sudurlabhā //
MBh, 5, 41, 11.2 viṣaheran bhayāmarṣau kṣutpipāse madodbhavau /
MBh, 5, 75, 9.2 śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata //
MBh, 5, 88, 93.1 nidrātandrī krodhaharṣau kṣutpipāse himātapau /
MBh, 5, 94, 18.1 tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamanisaṃtatau /
MBh, 5, 145, 24.2 tadābhyadhāvanmām eva prajāḥ kṣudbhayapīḍitāḥ //
MBh, 6, 85, 23.2 aniśaṃ śrūyate śabdaḥ kṣutkṛśānāṃ nṛṇām iva //
MBh, 7, 16, 47.2 kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇān iva //
MBh, 7, 41, 12.2 kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ /
MBh, 7, 74, 14.2 kṛcchreṇa ratham ūhustaṃ kṣutpipāsāśramānvitāḥ //
MBh, 7, 162, 5.2 kṣutpipāsāparītāṅgā visaṃjñā bahavo 'bhavan //
MBh, 7, 165, 72.1 kṣutpipāsāpariśrāntāste yodhāstava bhārata /
MBh, 9, 47, 46.2 aśrāntāṃ cāvivarṇāṃ ca kṣutpipāsāsahāṃ satīm //
MBh, 10, 15, 29.1 yam ābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam /
MBh, 12, 9, 6.1 śītavātātapasahaḥ kṣutpipāsāśramakṣamaḥ /
MBh, 12, 52, 16.2 prabhaviṣyanti gāṅgeya kṣutpipāse na cāpyuta //
MBh, 12, 69, 8.2 puṃsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān //
MBh, 12, 113, 11.1 atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ /
MBh, 12, 113, 12.1 sa dṛṣṭvā māṃsajīvī tu subhṛśaṃ kṣucchramānvitaḥ /
MBh, 12, 128, 32.2 na kurvītāntaraṃ rāṣṭre rājā parigate kṣudhā //
MBh, 12, 136, 162.1 bhakṣyārtham eva baddhastvaṃ sa muktaḥ prasṛtaḥ kṣudhā /
MBh, 12, 139, 26.2 kṣudhā parigato dhīmān samantāt paryadhāvata //
MBh, 12, 139, 48.1 avasīdanti me prāṇāḥ smṛtir me naśyati kṣudhā /
MBh, 12, 139, 50.2 kṣud dharmaṃ dūṣayatyatra hariṣyāmi śvajāghanīm //
MBh, 12, 139, 60.2 brahmavahnir mama balaṃ bhakṣyāmi samayaṃ kṣudhā //
MBh, 12, 139, 74.3 sarvān kāmān prāpnuvantīha vidvan priyasva kāmaṃ sahitaḥ kṣudhā vai //
MBh, 12, 142, 33.1 dattam āhāram icchāmi tvayā kṣud bādhate hi mām /
MBh, 12, 143, 7.1 kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ /
MBh, 12, 149, 103.2 kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ //
MBh, 12, 149, 110.1 tathā gomāyugṛdhrābhyām adadat kṣudvināśanam /
MBh, 12, 159, 13.1 kṣatriyasya hi bāliśyād brāhmaṇaḥ kliśyate kṣudhā /
MBh, 12, 163, 21.2 kṣutpipāsāparītātmā hiṃsārthī cāpyavaikṣata //
MBh, 12, 183, 11.5 vadhabandharogaparikleśādibhiśca kṣutpipāsāśramakṛtair upatāpair upatapyante /
MBh, 12, 183, 13.2 kṣutpipāsāśramo nāsti na jarā na ca pāpakam //
MBh, 12, 266, 10.1 anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ /
MBh, 12, 277, 25.1 kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ /
MBh, 12, 309, 3.2 kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ //
MBh, 12, 312, 28.1 na cātapādhvasaṃtaptaḥ kṣutpipāsāśramānvitaḥ /
MBh, 12, 324, 24.2 na kṣutpipāse rājendra bhūmeśchidre bhaviṣyataḥ //
MBh, 12, 338, 19.1 kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam /
MBh, 13, 12, 7.2 na diśo 'vindata nṛpaḥ kṣutpipāsārditastadā //
MBh, 13, 55, 19.2 etāṃ buddhiṃ samāsthāya karśitau vāṃ mayā kṣudhā //
MBh, 13, 58, 11.2 apahanyāt kṣudhaṃ yastu na tena puruṣaḥ samaḥ //
MBh, 13, 68, 20.1 yaḥ kṣudbhayād vai na vikarma kuryān mṛdur dāntaścātitheyaśca nityam /
MBh, 13, 70, 6.1 kṣutpipāsāśramāviṣṭo munir uddālakistadā /
MBh, 13, 94, 10.2 apacanta tadā sthālyāṃ kṣudhārtāḥ kila bhārata //
MBh, 13, 95, 6.3 alasaḥ kṣutparo mūrkhastena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 12.1 paricaryāṃ vane tāṃ tu kṣutpratīghātakārikām /
MBh, 13, 95, 83.2 kṣudhā paramayā yuktāśchandyamānā mahātmabhiḥ /
MBh, 13, 105, 49.3 na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā //
MBh, 13, 133, 15.1 kṣutpipāsāparītāśca sarvabhogabahiṣkṛtāḥ /
MBh, 14, 8, 9.2 na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa //
MBh, 14, 45, 3.2 sukhaduḥkhāntasaṃkleśaṃ kṣutpipāsāvakīlanam //
MBh, 14, 56, 26.1 ete hyāmucya bhagavan kṣutpipāsābhayaṃ kutaḥ /
MBh, 14, 93, 35.1 bālānāṃ kṣud balavatī jānāmyetad ahaṃ vibho /
MBh, 14, 93, 36.1 jīrṇena vayasā putra na mā kṣud bādhate 'pi ca /
MBh, 14, 93, 49.1 bālā kṣudhārtā nārī ca rakṣyā tvaṃ satataṃ mayā /
MBh, 15, 23, 8.2 kṣudhā kathaṃ na sīdetām iti coddharṣaṇaṃ kṛtam //
Manusmṛti
ManuS, 4, 33.1 rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā /
ManuS, 4, 34.1 na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃcana /
ManuS, 4, 67.1 nāvinītair bhajed dhuryair na ca kṣudvyādhipīḍitaiḥ /
ManuS, 4, 187.2 prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā //
ManuS, 7, 133.2 na ca kṣudhāsya saṃsīdet śrotriyo viṣaye vasan //
ManuS, 7, 134.1 yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā /
ManuS, 7, 134.2 tasyāpi tat kṣudhā rāṣṭram acirenaiva sīdati //
ManuS, 8, 67.1 nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ /
ManuS, 8, 93.1 nagno muṇḍaḥ kapālena ca bhikṣārthī kṣutpipāsitaḥ /
ManuS, 10, 105.2 na cālipyata pāpena kṣutpratīkāram ācaran //
ManuS, 10, 107.1 bharadvājaḥ kṣudhārtas tu saputro vijane vane /
ManuS, 10, 108.1 kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm /
ManuS, 11, 21.2 kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā //
Nyāyasūtra
NyāSū, 4, 2, 40.0 kṣudādibhiḥ pravartanācca //
Rāmāyaṇa
Rām, Bā, 21, 15.1 kṣutpipāse na te rāma bhaviṣyete narottama /
Rām, Bā, 23, 17.2 kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat //
Rām, Ār, 56, 19.1 vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca /
Rām, Ār, 65, 26.1 imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ /
Rām, Ār, 66, 2.1 tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau /
Rām, Ki, 49, 7.2 kṣutpipāsāparītāś ca śrāntāś ca salilārthinaḥ /
Rām, Ki, 50, 2.2 kṣutpipāsāpariśrāntāḥ parikhinnāś ca sarvaśaḥ //
Rām, Ki, 58, 11.2 kṣutpipāsāparītena kumāraḥ patatāṃ varaḥ //
Rām, Yu, 19, 14.1 ādityam āhariṣyāmi na me kṣut pratiyāsyati /
Rām, Yu, 48, 48.2 nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta //
Rām, Yu, 49, 13.1 etena jātamātreṇa kṣudhārtena mahātmanā /
Rām, Yu, 82, 36.1 eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā /
Rām, Utt, 4, 10.2 kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ //
Rām, Utt, 69, 11.1 tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama /
Rām, Utt, 69, 12.2 bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ //
Rām, Utt, 69, 13.1 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat /
Rām, Utt, 69, 16.2 tena svargagato vatsa bādhyase kṣutpipāsayā //
Rām, Utt, 69, 19.2 kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam //
Saundarānanda
SaundĀ, 9, 8.1 himātapavyādhijarākṣudādibhir yadāpyanarthair upamīyate jagat /
SaundĀ, 14, 11.2 kṣudvighātārthamāhārastadvat sevyo mumukṣuṇā //
SaundĀ, 14, 19.2 kevalaṃ kṣudvighātārthaṃ na rāgeṇa na bhaktaye //
SaundĀ, 15, 44.1 ṛtucakranivartācca kṣutpipāsāklamādapi /
SaundĀ, 16, 13.1 kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 1.3 vegān na dhārayed vātaviṇmūtrakṣavatṛṭkṣudhām /
AHS, Sū., 4, 11.2 aṅgabhaṅgāruciglānikārśyaśūlabhramāḥ kṣudhaḥ //
AHS, Sū., 6, 35.2 śramakṣuttṛṭklamaharaṃ pānakaṃ prīṇanaṃ guru //
AHS, Sū., 6, 38.2 saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān //
AHS, Sū., 8, 33.1 upataptena bhuktaṃ ca śokakrodhakṣudādibhiḥ /
AHS, Sū., 8, 55.3 viśuddhe codgāre kṣudupagamane vāte 'nusarati /
AHS, Sū., 11, 7.1 pītaviṇmūtranetratvakkṣuttṛḍdāhālpanidratāḥ /
AHS, Sū., 11, 39.2 ojaḥ kṣīyeta kopakṣuddhyānaśokaśramādibhiḥ //
AHS, Sū., 14, 17.2 kṣuttṛṭsahodayaḥ śuddhahṛdayodgārakaṇṭhatā //
AHS, Nidānasthāna, 2, 54.2 na pravṛttir na viḍ jīrṇā na kṣut sāmajvarākṛtiḥ //
AHS, Nidānasthāna, 8, 23.1 raseṣu gṛddhiḥ sarveṣu kṣut tṛṣṇā parikartikā /
AHS, Nidānasthāna, 12, 5.2 kṣunnāśo 'nnaṃ cirāt sarvaṃ savidāhaṃ ca pacyate //
AHS, Cikitsitasthāna, 1, 3.2 svāsthyaṃ kṣut tṛḍ ruciḥ paktir balam ojaśca jāyate //
AHS, Cikitsitasthāna, 9, 9.2 yukte 'nnakāle kṣutkṣāmaṃ laghvannaprati bhojayet //
AHS, Utt., 36, 28.2 śītavātātapavyādhikṣuttṛṣṇāśramapīḍitāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.9 svabhāvajāḥ kṣutpipāsājarādayaḥ kālajā akālajāśca /
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
Bodhicaryāvatāra
BoCA, 3, 8.1 kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ /
BoCA, 6, 15.1 uddaṃśadaṃśamaśakakṣutpipāsādivedanām /
BoCA, 8, 122.1 yo mandya kṣutpipāsādipratīkāracikīrṣayā /
BoCA, 9, 160.1 tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 74.1 rajjuśastrāgnipānīyajarājvaragarakṣudhām /
Daśakumāracarita
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
DKCar, 2, 6, 114.1 svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt //
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
Divyāvadāna
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 18, 106.1 asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye //
Divyāv, 18, 106.1 asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye //
Divyāv, 18, 124.1 tasya dārakasya jātamātrasya sā brāhmaṇī vinītakṣudduḥkhā saṃvṛttā //
Harivaṃśa
HV, 9, 31.2 na jarā kṣutpipāse vā na mṛtyur bharatarṣabha /
HV, 14, 13.2 na kṣutpipāse kālaṃ vā jānāmi sma tadānagha /
Kūrmapurāṇa
KūPur, 1, 28, 2.1 kalau pramārako rogaḥ satataṃ kṣud bhayaṃ tathā /
KūPur, 1, 45, 44.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayaṃ na ca //
Liṅgapurāṇa
LiPur, 1, 40, 2.1 kalau pramādako rogaḥ satataṃ kṣudbhayāni ca /
LiPur, 1, 40, 37.2 kauśikīṃ pratipatsyante deśānkṣudbhayapīḍitāḥ //
LiPur, 1, 86, 35.2 kṣudvyādheḥ parihārārthaṃ na sukhāyānnamucyate //
LiPur, 2, 3, 38.1 kṣuttṛṭ ca vartate deva svargatasyāpi me sadā /
LiPur, 2, 3, 40.2 tena pāpena samprāptaḥ kṣudrogastvāṃ sadā nṛpa //
LiPur, 2, 3, 49.2 khādamānaḥ śavaṃ nityam āste kṣuttṛṭsamanvitaḥ //
Matsyapurāṇa
MPur, 20, 5.2 khādāmaḥ kapilāmetāṃ vayaṃ kṣutpīḍitā bhṛśam //
MPur, 100, 13.3 kṣutpīḍitenātha tadā na kiṃcidāsāditaṃ dhānyaphalāmiṣādyam //
MPur, 100, 15.2 kretā na kaścitkamaleṣu jātaḥ śrānto bhṛśaṃ kṣutparipīḍitaśca //
MPur, 126, 38.2 vṛṣṭyābhivṛṣṭābhir athauṣadhībhirmartyā athānnena kṣudhaṃ jayanti //
MPur, 141, 68.2 kṣutpipāsābhibhūtāste vidravanti tvitastataḥ //
MPur, 144, 32.1 kaliḥ pramārako rogaḥ satataṃ cāpi kṣudbhayam /
MPur, 161, 44.2 na kṣutpipāse glāniṃ vā prāpya tāṃ prāpnuvanti te //
Nāradasmṛti
NāSmṛ, 2, 1, 183.1 nagno muṇḍaḥ kapālena bhikṣārthī kṣutpipāsitaḥ /
NāSmṛ, 2, 12, 51.1 prāptā deśād dhanakrītā kṣutpipāsāturā ca yā /
Suśrutasaṃhitā
Su, Sū., 1, 25.4 svābhāvikāstu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ //
Su, Sū., 15, 23.1 abhighātātkṣayātkopācchokāddhyānācchramātkṣudhaḥ /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 31, 28.1 kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitaistathā /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Cik., 1, 13.1 ūrdhvamārutatṛṣṇākṣunmukhaśoṣaśramānvitaiḥ /
Su, Utt., 39, 104.2 sṛṣṭamārutaviṇmūtraṃ kṣutpipāsāsahaṃ laghum //
Su, Utt., 42, 78.2 pānīyapānāt kṣutkāle virūḍhānāṃ ca sevanāt //
Su, Utt., 55, 16.1 tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ /
Su, Utt., 55, 34.1 kṣudvighāte hitaṃ snigdhamuṣṇamalpaṃ ca bhojanam /
Tantrākhyāyikā
TAkhy, 1, 11.1 asti kaścid gomāyur āhāravicchedāt kṣutkṣāmakaṇṭha itaś ca itaḥ paribhramann ubhayasainyasyāyodhanabhūmim apaśyat //
TAkhy, 1, 191.1 asāv api kṣutkṣāmakaṇṭhaḥ krodhasaṃraktanayanaḥ sphuradvadanadaśanasaṃgharṣadaṃṣṭrākarālo lāṅgūlāsphālanākārabhayakṛt tam āha //
TAkhy, 1, 244.1 sa kadācid āhāram anveṣamāṇaḥ kṣapām āsādya kṣutkṣāmagalaḥ saṃmīlitalocanaḥ paribhraman nagaraṃ praviṣṭaḥ //
TAkhy, 1, 256.1 ekadā tv asau vividhapiśitanāśitakṣud dikṣu sthitānāṃ kroṣṭukānāṃ krośatāṃ ninādaṃ śrutvā tvaritataram uccair ninanāda //
TAkhy, 1, 446.1 kadācid asau vanyadviparadanakoṭipāṭitavakṣā ekadeśasthaḥ kṣutkṣāmatanuḥ kṣudhā parigatān tān sacivān āha //
TAkhy, 1, 446.1 kadācid asau vanyadviparadanakoṭipāṭitavakṣā ekadeśasthaḥ kṣutkṣāmatanuḥ kṣudhā parigatān tān sacivān āha //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
Viṣṇupurāṇa
ViPur, 1, 5, 41.2 tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ //
ViPur, 1, 5, 42.1 kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ /
ViPur, 1, 13, 68.2 dehi naḥ kṣutparītānāṃ prajānāṃ jīvanauṣadhīḥ //
ViPur, 1, 17, 60.1 kṣuttṛṣṇopaśamaṃ tadvacchītādyupaśamaṃ sukham /
ViPur, 1, 17, 64.1 agneḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā /
ViPur, 2, 2, 51.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam //
ViPur, 2, 15, 19.2 kṣudyasya tasya bhukte 'nne tṛptirbrāhmaṇa jāyate /
ViPur, 2, 15, 19.3 na me kṣudabhavat tṛptiṃ kasmānmāṃ paripṛcchasi //
ViPur, 2, 15, 20.1 vahninā pārthive dhātau kṣapite kṣutsamudbhavaḥ /
ViPur, 2, 15, 21.1 kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija /
ViPur, 2, 15, 21.2 tataḥ kṣutsaṃbhavābhāvāttṛptirastyeva me sadā //
ViPur, 2, 16, 3.2 kṣutkṣāmakaṇṭhamāyāntam araṇyātsasamitkuśam //
ViPur, 3, 11, 37.1 yatra kvacana saṃsthānāṃ kṣuttṛṣṇopahatātmanām /
ViPur, 3, 11, 115.2 kṣutkṣāmāmatibhuktāṃ vā svayaṃ caibhirguṇairyutaḥ //
ViPur, 4, 2, 10.2 sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat /
ViPur, 6, 1, 24.1 anāvṛṣṭibhayaprāyāḥ prajāḥ kṣudbhayakātarāḥ /
ViPur, 6, 5, 41.2 tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā //
Viṣṇusmṛti
ViSmṛ, 8, 2.1 na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ //
ViSmṛ, 63, 17.1 yavasodake vāhanānām adattvā ātmanaḥ kṣuttṛṣṇāpanodanaṃ na kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 130.1 rājāntevāsiyājyebhyaḥ sīdann icched dhanaṃ kṣudhā /
Śatakatraya
ŚTr, 1, 29.1 kṣutkṣāmo 'pi jarākṛśo 'pi śithilaprāṇo 'pi kaṣṭāṃ daśāmāpanno 'pi vipannadīdhitir iti prāṇeṣu naśyatsv api /
ŚTr, 1, 85.1 bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
ŚTr, 2, 80.2 kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ śunīm anveti śvā hatam api ca hanty eva madanaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.2 mattonmattajaḍīkṛtāndhabadhirakṣutkṣāmatakrārayo muṇḍābhyaktavimuktakeśapatitāḥ kāṣāyinaś cāśubhāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 9.2 mahādehānalabalakṣuttṛṭkleśasahiṣṇubhiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 29.1 abhūtapūrvaḥ sahasā kṣuttṛḍbhyām arditātmanaḥ /
BhāgPur, 1, 18, 46.3 kṣuttṛṭśramayuto dīno naivāsmacchāpam arhati //
BhāgPur, 2, 10, 17.1 prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥ /
BhāgPur, 3, 9, 8.1 kṣuttṛṭtridhātubhir imā muhur ardyamānāḥ śītoṣṇavātavarṣair itaretarāc ca /
BhāgPur, 3, 20, 20.1 kṣuttṛḍbhyām upasṛṣṭās te taṃ jagdhum abhidudruvuḥ /
BhāgPur, 3, 26, 40.2 tejaso vṛttayas tv etāḥ śoṣaṇaṃ kṣut tṛḍ eva ca //
BhāgPur, 3, 26, 60.1 kṣutpipāse tataḥ syātāṃ samudras tv etayor abhūt /
BhāgPur, 3, 26, 68.1 kṣuttṛḍbhyām udaraṃ sindhur nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 30, 22.1 kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke /
BhāgPur, 3, 31, 4.1 caturbhir dhātavaḥ sapta pañcabhiḥ kṣuttṛḍudbhavaḥ /
BhāgPur, 4, 17, 9.3 prajā niranne kṣitipṛṣṭha etya kṣutkṣāmadehāḥ patimabhyavocan //
BhāgPur, 4, 17, 25.1 amūṣāṃ kṣutparītānāmārtānāṃ paridevitam /
BhāgPur, 4, 24, 66.2 tvamapramattaḥ sahasābhipadyase kṣullelihāno 'hirivākhumantakaḥ //
BhāgPur, 4, 26, 11.1 tataḥ kṣuttṛṭpariśrānto nivṛtto gṛhameyivān /
BhāgPur, 10, 1, 13.1 naiṣātiduḥsahā kṣunmāṃ tyaktodamapi bādhate /
BhāgPur, 11, 2, 42.2 prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣudapāyo 'nughāsam //
BhāgPur, 11, 2, 49.1 dehendriyaprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ /
BhāgPur, 11, 4, 11.1 kṣuttṛṭtrikālaguṇamārutajaihvaśaiṣṇān /
Bhāratamañjarī
BhāMañj, 13, 443.2 kṣutkṣāmairbhakṣitā grīvā dīrghā sā maṇḍalīkṛtā //
BhāMañj, 13, 595.1 kṣutkṣāmakukṣistatrāpi munirbhikṣāmayācata /
BhāMañj, 13, 603.2 alabdhabhaikṣaḥ kṣutkṣāmo harāmyenāṃ śvajāghanīm //
BhāMañj, 13, 622.2 vinaṣṭaśītaḥ kṣutkṣāmastamayācata bhojanam //
BhāMañj, 13, 654.1 ityūcatustau bhakṣyārthaṃ kṣutkṣāmau gṛdhrajambukau /
BhāMañj, 13, 1585.2 tānevānuprayayatuḥ kṣuttṛṣṇāparipīḍitau //
BhāMañj, 14, 197.1 kṣutparītaḥ kṣudhākrāntaṃ sa taṃ dṛṣṭvātithiṃ dvijaḥ /
BhāMañj, 14, 197.1 kṣutparītaḥ kṣudhākrāntaṃ sa taṃ dṛṣṭvātithiṃ dvijaḥ /
BhāMañj, 14, 198.1 tadbhuktvā nābhavattasya kṣunnivṛttir yadārthinaḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
Garuḍapurāṇa
GarPur, 1, 3, 7.1 cakre kṣudhā hṛtaṃ yasya brahmāṇḍamudare hareḥ /
GarPur, 1, 4, 28.1 rajomātrāṃ tanuṃ gṛhya kṣudabhūtkopa eva ca /
GarPur, 1, 96, 36.1 rājāntevāsiyājyebhyaḥ sīdanniccheddhanaṃ kṣudhā /
GarPur, 1, 124, 5.1 mṛgādikam asamprāpya kṣutpipāsārdito girau /
GarPur, 1, 147, 8.1 kṣutkṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam /
GarPur, 1, 147, 41.1 na pravṛttirna vijīrṇā na kṣutsāmajvarākṛtiḥ /
GarPur, 1, 157, 21.2 rugṇeṣu vṛddhiḥ sarveṣu kṣuttṛṣṇāparihartrikā //
GarPur, 1, 161, 6.1 kṣunnāśo 'rucivatsarvaṃ savidāhaṃ ca pacyate /
Hitopadeśa
Hitop, 1, 158.10 jalam agnir viṣaṃ śastaṃ kṣud vyādhiḥ patanaṃ gireḥ /
Hitop, 1, 193.6 sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇakleśāt kṣutpipāsākulaḥ svagṛhābhimukhaṃ prayātaḥ /
Hitop, 2, 41.2 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye /
Hitop, 3, 110.4 ghorāgnibhayasaṃtrastaṃ kṣutpipāsārditaṃ tathā //
Hitop, 4, 61.17 tyajet kṣudhārtā mahilā svaputraṃ khādet kṣudhārtā bhujagī svamaṇḍam /
Hitop, 4, 61.17 tyajet kṣudhārtā mahilā svaputraṃ khādet kṣudhārtā bhujagī svamaṇḍam /
Kathāsaritsāgara
KSS, 1, 7, 7.2 prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam //
KSS, 1, 8, 26.2 nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā //
KSS, 3, 4, 316.1 madvarācca tavedānīṃ kṣuttṛṣṇā ca na vartsyati /
KSS, 3, 6, 143.1 tatkṣaṇaṃ ca kṣudhākrāntaḥ śākavāṭe 'vatīrya saḥ /
KSS, 3, 6, 144.1 kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite /
KSS, 6, 1, 95.1 tataḥ kṣutkṣāmavapuṣoḥ śanair nāvavasīdatoḥ /
KSS, 6, 1, 113.1 tataste tāṃ gṛhītvā gām āyānto 'rdhapathe kṣudhā /
Narmamālā
KṣNarm, 1, 71.2 kṛśaḥ śanaiścarākāro dhūsaraḥ kṣutkṣatodaraḥ //
KṣNarm, 3, 104.2 kṣutkṣāmakukṣiḥ śuṣkāsyaḥ patito 'vaskare bhraman //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 19.0 vyākhyānayanti suśruta nirodho darśayannāha kṣutpipāsetyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 26.0 abhidhāyendriyāyatanadoṣān karmapuruṣasyānādhārāṃ abhidhāyendriyāyatanadoṣān āha iti sthitiṃ indriyāṇām ete nirākurvannāha kṣutpipāsādayo apravṛttir puruṣa kṣutpipāsādayo daivam ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 4.0 tṛptaḥ kṣuttṛṣṇābhyāmapīḍitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 13.1 na kṣuttṛṣṇāśramaśrāntaṃ vāhayed vikalendriyam /
Rasahṛdayatantra
RHT, 3, 3.1 kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt /
Rasaratnasamuccaya
RRS, 2, 44.1 kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /
RRS, 5, 46.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
Rasaratnākara
RRĀ, R.kh., 10, 36.1 kṣuttṛṣṇāśramakarmādhvaśoṣiṇe kṣayarogiṇe /
RRĀ, Ras.kh., 3, 220.1 kṣutpipāsāvinirmukto jagannāśe na naśyati /
RRĀ, Ras.kh., 8, 94.2 puṣpāṇāṃ ghrāṇamātreṇa kṣutpipāsā na vidyate //
Rasendracintāmaṇi
RCint, 7, 45.2 kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi /
RCint, 8, 160.2 stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //
Rasendracūḍāmaṇi
RCūM, 10, 28.2 kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /
RCūM, 13, 34.3 karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt //
RCūM, 13, 73.2 śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ //
RCūM, 14, 69.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RCūM, 16, 37.2 khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //
Rasendrasārasaṃgraha
RSS, 1, 79.1 kṣudbodhaṃ kurute pūrvamudarāṇi vināśayet /
Rājanighaṇṭu
RājNigh, 2, 36.1 kṣutpipāsā ca nidrā ca vṛkṣādiṣv api lakṣyate /
RājNigh, Parp., 144.2 vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 2.0 tathā yo 'pyatibubhukṣitaḥ so 'pi tadbalākrāntyā kṣutpipāsādi śamayati //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 9.1, 1.0 devīcatuṣṭayaṃ kṣuttṛḍīrṣyāmananākhyam //
VNSūtraV zu VNSūtra, 9.1, 2.0 tatra ca sarvagrāsaniratatvāt kṣud eva mahāsaṃhāraḥ //
Ānandakanda
ĀK, 1, 11, 39.1 bhuñjānaḥ sarvabhogāṃśca kṣutpipāsāvivarjitaḥ /
ĀK, 1, 12, 109.1 tatpuṣpāghrāṇamātreṇa kṣutpipāsā na bādhate /
ĀK, 1, 15, 488.1 caturthe kṣutpipāsārto nidrāghūrṇitalocanaḥ /
ĀK, 1, 17, 63.1 nirgate pītasalile niḥśeṣe kṣutprajāyate /
ĀK, 1, 19, 57.1 atha dairghyānniśānāṃ tu kṣudhā prātastarāṃ bhavet /
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
Śukasaptati
Śusa, 6, 9.2 kṣutkṣāmasya karaṇḍapiṇḍitatanormlānendriyasya kṣudhā kṛtvākhurvivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
Śusa, 6, 9.2 kṣutkṣāmasya karaṇḍapiṇḍitatanormlānendriyasya kṣudhā kṛtvākhurvivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 30.2 kṣudbodhāya lavaṅgena naramūtreṇa vā punaḥ //
Śyainikaśāstra, 5, 31.1 evaṃ krameṇa kṣudvṛddhiṃ vidhāya paribṛṃhayet /
Gheraṇḍasaṃhitā
GherS, 5, 64.2 kṛkaraḥ kṣuttṛṣe jñeyo devadatto vijṛmbhaṇe /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 52.5 bahudhā kṣuttṛṣāviṣṭo nyagrodhatalam āśritaḥ //
Haribhaktivilāsa
HBhVil, 2, 74.1 tīkṣṇā raudrā bhayā nidrā tantīḥ kṣut krodhanī kriyā /
Mugdhāvabodhinī
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 2, 19.2, 2.0 iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati //
MuA zu RHT, 3, 3.2, 2.0 kṣudbodho rasarājasya jāyate iti śeṣaḥ //
MuA zu RHT, 3, 3.2, 3.0 kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ //
MuA zu RHT, 3, 3.2, 13.0 ityetaiḥ kṣārauṣadhipaṭvamlaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam //
MuA zu RHT, 3, 4.2, 2.0 balarahite atikṣudbodhe ṣaṇḍhatā bhavet //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 30.1 prasannā ca drutā śīghrā kṣudbhir nāḍī pravartate /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 58.1 śrāntaḥ kruddhas tamo'ndho vā kṣutpipāsābhayārditaḥ /
Rasasaṃketakalikā
RSK, 3, 7.2 kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe //
RSK, 3, 16.2 sarvarogaharī kāmajananī kṣutprabodhanī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 28.2 kṣuttṛṣārahitaṃ kāntaṃ sarvavyādhivivarjitam //
SkPur (Rkh), Revākhaṇḍa, 10, 22.2 sarve te māmupāgamya kṣuttṛṣārtāstapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 84.1 tataste ṛṣayaḥ sarve kṣuttṛṣārtāḥ sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 93.1 dvandvairanekairbahubhiḥ kṣuttṛṣādyair mahābhayaiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 14.2 ṛṣayaste bhayaṃ sarve tatyajuḥ kṣuttṛṣodbhavam //
SkPur (Rkh), Revākhaṇḍa, 19, 10.1 kṣuttṛṣāpratighātārthaṃ stanau me tvaṃ pibasva ha /
SkPur (Rkh), Revākhaṇḍa, 19, 11.2 na kṣuttṛṣā pītamātre stane mahyaṃ tadābhavat //
SkPur (Rkh), Revākhaṇḍa, 20, 14.1 tato 'haṃ śokasaṃtapto viśeṣātkṣuttṛṣārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 13.3 yaṃ dṛṣṭvā kṣutpipāsādyaiḥ śramaiśca parihīyate //
SkPur (Rkh), Revākhaṇḍa, 53, 18.1 kṣuttṛṣārto bhramandurge kānane girigahvare /
SkPur (Rkh), Revākhaṇḍa, 169, 19.1 darśayanti sadātmānaṃ svapne kṣutpīḍitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 180, 12.2 kṣutkṣāmakaṇṭho jaṭilaḥ śuṣko dhamanisaṃtataḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 15.2 taṃ dṛṣṭvā paṭhamānaṃ tu kṣutpipāsābhipīḍitam //
SkPur (Rkh), Revākhaṇḍa, 186, 16.2 oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā /
SkPur (Rkh), Revākhaṇḍa, 186, 17.1 yā sā kṣutkṣāmakaṇṭhā vikṛtabhayakarī trāsinī duṣkṛtānāṃ muñcajjvālākalāpair daśanakasamasaiḥ khādati pretamāṃsam /
SkPur (Rkh), Revākhaṇḍa, 186, 17.3 kṣutkṣāmā śuṣkakukṣiḥ khavarataranaravaraiḥ kṣodati pretamāṃsaṃ muñcantī cāṭṭahāsaṃ ghuraghuritaravā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 209, 25.1 kṣutkṣāmakaṃṭhāḥ sarve ca gatvā tu kila mandiram /
SkPur (Rkh), Revākhaṇḍa, 212, 2.2 ekaśālāṃ gato grāmaṃ bhikṣārthī kṣutpipāsitaḥ //
Yogaratnākara
YRā, Dh., 281.2 kṣudbodhajanakaścaiva siddhanāgeśvaroditam //