Occurrences

Cakra (?) on Suśr
Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Buddhacarita
BCar, 1, 28.1 divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ /
BCar, 2, 28.1 kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ kathaṃ na paśyediti so 'nucintya /
Carakasaṃhitā
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Cik., 22, 4.1 kṣobhādbhayācchramād api śokāt krodhād vilaṅghanānmadyāt /
Mahābhārata
MBh, 1, 19, 9.1 velādolānilacalaṃ kṣobhodvegasamutthitam /
MBh, 1, 96, 53.66 tasyāstat tu tapo dṛṣṭvā surāṇāṃ kṣobhakārakam /
MBh, 1, 126, 7.2 ko 'yam ityāgatakṣobhaḥ kautūhalaparo 'bhavat //
MBh, 1, 178, 16.4 pāñcālarājasya sutā sakhībhiḥ dṛṣṭvā dhanuḥkṣobham udārarūpā /
MBh, 1, 201, 15.1 yadā kṣobhaṃ nopayāti nārtim anyatarastayoḥ /
MBh, 3, 100, 22.2 yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ //
MBh, 12, 49, 48.2 kṣobhaṃ samprāptavāṃstīvraṃ prakṛtyā kopanaḥ prabhuḥ //
MBh, 12, 242, 13.2 satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām //
MBh, 13, 137, 22.2 eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet //
Saundarānanda
SaundĀ, 16, 59.2 rāgātmako muhyati maitryā hi snehaṃ kaphakṣobha ivopayujya //
SaundĀ, 17, 44.2 buddhvā manaḥkṣobhakarānaśāntāṃstadviprayogāya matiṃ cakāra //
SaundĀ, 17, 45.1 kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ /
SaundĀ, 17, 45.2 ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 11.1 doṣakopābhighātādikṣobhād bhūyo 'pi bādhate /
AHS, Sū., 28, 13.2 kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tadvad eva ca //
AHS, Nidānasthāna, 2, 10.2 āgamāpagamakṣobhamṛdutāvedanoṣmaṇām //
AHS, Nidānasthāna, 2, 49.1 jvare 'dhikaṃ vikārāḥ syurantaḥ kṣobho malagrahaḥ /
AHS, Nidānasthāna, 3, 23.1 hṛtpārśvoraḥśiraḥśūlaṃ mohakṣobhasvarakṣayān /
AHS, Nidānasthāna, 11, 27.1 ambhobhiḥ pūrṇadṛtivat kṣobhaṃ yāti saruṅ mṛduḥ /
AHS, Cikitsitasthāna, 7, 78.2 api munijanacittakṣobhasaṃpādinībhiś cakitahariṇalolaprekṣaṇībhiḥ priyābhiḥ //
AHS, Kalpasiddhisthāna, 4, 52.1 gajavājirathakṣobhabhagnajarjaritātmanām /
AHS, Utt., 25, 21.1 kṣobhād aśuddhakoṣṭhatvāt sauhityād atikarśanāt /
AHS, Utt., 38, 9.1 muṣṇantaḥ kurvate kṣobhaṃ dhātūnām atidāruṇam /
Bhallaṭaśataka
BhallŚ, 1, 37.2 he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇakṣobhāmoṭanabhañjanāni janataḥ svair eva duśceṣṭitaiḥ //
Bodhicaryāvatāra
BoCA, 6, 98.1 stutyādayaśca me kṣobhaṃ saṃvegaṃ nāśayantyamī /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 72.2 aṅgaṃ pravahaṇakṣobhāt khinnam abhyañjyatām iti //
BKŚS, 28, 89.1 nirdayāliṅganakṣobhād idaṃ vicchedam eṣyati /
Daśakumāracarita
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
Divyāvadāna
Divyāv, 19, 432.1 tatkiṃ na me moṣiṣyata iti purakṣobho jātaḥ //
Harṣacarita
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Kirātārjunīya
Kir, 2, 40.1 kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ /
Kir, 17, 22.1 kṣobheṇa tenātha gaṇādhipānāṃ bhedaṃ yayāv ākṛtir īśvarasya /
Kumārasaṃbhava
KumSaṃ, 3, 69.1 athendriyakṣobham ayugmanetraḥ punar vaśitvād balavan nigṛhya /
KumSaṃ, 7, 38.1 taṃ mātaro devam anuvrajantyaḥ svavāhanakṣobhacalāvataṃsāḥ /
Kūrmapurāṇa
KūPur, 1, 4, 14.2 anupraviṣṭaḥ kṣobhāya tathāsau yogamūrtimān //
Liṅgapurāṇa
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
Matsyapurāṇa
MPur, 2, 6.1 trijagannirdahan kṣobhaṃ sameṣyati mahāmune /
MPur, 2, 9.2 samudrāḥ kṣobhamāgatya caikatvena vyavasthitāḥ //
MPur, 4, 14.2 indriyakṣobhajanakaḥ sarveṣāmeva dehinām //
MPur, 11, 35.2 saṃjñā ca manasā kṣobham agamadbhayavihvalā //
MPur, 43, 35.2 mandarakṣobhacakitā hy amṛtotpādaśaṅkitāḥ //
MPur, 136, 54.2 dṛṣṭvā kṣobhamagādrudraḥ svayambhūśca pitāmahaḥ //
MPur, 138, 4.2 ājagmuḥ paramaṃ kṣobham atyayeṣviva sāgarāḥ //
MPur, 138, 38.2 te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ //
MPur, 150, 31.1 agamatparamaṃ kṣobhaṃ nānāpraharaṇodyataḥ /
Meghadūta
Megh, Pūrvameghaḥ, 30.1 vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābhaḥ /
Megh, Uttarameghaḥ, 35.2 tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti //
Suśrutasaṃhitā
Su, Utt., 48, 4.1 sakṣobhaśokaśramamadyapānād rūkṣāmlaśuṣkoṣṇakaṭūpayogāt /
Viṣṇupurāṇa
ViPur, 1, 2, 30.1 yathā saṃnidhimātreṇa gandhaḥ kṣobhāya jāyate /
ViPur, 1, 12, 11.2 tatkṣobhād amarāḥ kṣobhaṃ paraṃ jagmur mahāmune //
ViPur, 1, 12, 11.2 tatkṣobhād amarāḥ kṣobhaṃ paraṃ jagmur mahāmune //
ViPur, 1, 15, 12.1 tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ /
ViPur, 1, 15, 40.2 devarājasya matkṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ //
ViPur, 1, 16, 3.1 jagāma vasudhā kṣobhaṃ yatrābdhisalile sthite /
ViPur, 1, 19, 56.2 udvelo 'bhūt paraṃ kṣobham upetya ca samantataḥ //
ViPur, 1, 20, 5.1 bhrāntagrāhagaṇaḥ sormir yayau kṣobhaṃ mahārṇavaḥ /
ViPur, 2, 7, 30.2 kṣobhakāraṇabhūtā ca sargakāle mahāmate //
ViPur, 5, 2, 5.2 jājvalyamānāṃ tāṃ dṛṣṭvā manāṃsi kṣobhamāyayuḥ //
Viṣṇusmṛti
ViSmṛ, 1, 34.2 pavanakṣobhasaṃjātavīcīśatasamākulam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 31.1, 1.3 daurmanasyam icchāvighātāc cetasaḥ kṣobhaḥ /
Śatakatraya
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 17.2 nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 12.3 jātakṣobhād bhagavato mahān āsīd guṇatrayāt //
BhāgPur, 8, 6, 28.1 dṛṣṭvārīn apy asaṃyattān jātakṣobhān svanāyakān /
Bhāratamañjarī
BhāMañj, 6, 415.2 vāyavyāstreṇa vidadhe jagatāṃ kṣobhavibhramam //
BhāMañj, 13, 1454.1 saṃgharṣakṣobhakāriṇyaḥ sodvegāḥ kaluṣāśayāḥ /
BhāMañj, 13, 1603.1 tulyākṣarapadakṣobhaṃ nāma teṣāṃ niruktataḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 11.0 mūle mūlordhvacakre vṛṣaṇakulatale vahnimātaṅgakūle kampakṣobhabhramāḍhye dhvanitaparicayaṃ gharmapātordhvaroma //
Garuḍapurāṇa
GarPur, 1, 147, 35.2 jvare 'dhikaṃ vikārāḥ syurantaḥ kṣobho malagrahaḥ //
GarPur, 1, 149, 5.2 hṛtpārśveruśiraḥ śūlamohakṣobhasvarakṣayān //
GarPur, 1, 160, 27.2 alobhaḥ pūrṇadhṛtimānkṣobhaṃ yāti saranmṛdu //
GarPur, 1, 161, 40.1 toyapūrṇānmṛdusparśātsadṛśakṣobhavepathu /
GarPur, 1, 166, 45.2 jīrṇājīrṇe tathāyāsakṣobhasnigdhaprajāgaraiḥ //
Kathāsaritsāgara
KSS, 2, 4, 14.1 prāpya vindhyāṭavīṃ tasya gajasya kṣobhaśaṅkayā /
KSS, 2, 4, 26.2 so 'tha caṇḍamahāsenaḥ paurān kṣobhād avārayat //
KSS, 2, 4, 37.2 iti prakṛtayaḥ kṣobhānnyavāryanta rumaṇvatā //
KSS, 3, 1, 69.2 unmādinīṃ yayuḥ kṣobhaṃ sadyaḥ saṃjātamanmathāḥ //
KSS, 3, 6, 128.2 puṃsāṃ vātyeva sarasām āśayakṣobhakāriṇī //
KSS, 3, 6, 133.1 dattaśāpāś ca te sadyas trijagatkṣobhakāraṇam /
KSS, 5, 1, 6.2 gatāḥ pāpecchavaḥ kṣobhaṃ hṛdayairasahiṣṇavaḥ //
KSS, 6, 1, 68.2 trijagatkṣobhaśaktena rūpeṇāpsarasā hṛtaḥ //
Rasaratnasamuccaya
RRS, 1, 61.2 sampravṛtte ca sambhoge trilokīkṣobhakāriṇi //
RRS, 11, 132.2 abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ //
Rasendracūḍāmaṇi
RCūM, 15, 4.2 sampravṛtte tu sambhoge trilokīkṣobhakāriṇi //
Rasārṇava
RArṇ, 1, 10.1 yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ /
RArṇ, 2, 123.2 rasaśāntirvidhātavyā rasakṣobhaṃ na kārayet //
Spandakārikā
SpandaKār, 1, 9.2 yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 39.2 yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 6.0 nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 9.0 atha ye śrutyantavidakṣapādamādhyamikādayaḥ kṣobhapralaye viśvocchedarūpam abhāvātmakameva tattvam avaśiṣyata ity upādikṣan tān pratibodhayituṃ tadupagatatattvaprātipakṣyeṇa lokottaratāṃ prakaraṇaśarīrasya spandatattvasya nirūpayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
Tantrasāra
TantraS, 8, 65.0 kṣobhaḥ avaśyam eva antarāle abhyupagantavya iti siddhaṃ sāṃkhyāparidṛṣṭaṃ pṛthagbhūtaṃ guṇatattvam //
TantraS, 8, 66.0 sa ca kṣobhaḥ prakṛtes tattveśādhiṣṭhānād eva anyathā niyataṃ puruṣaṃ prati iti na sidhyet //
TantraS, 8, 83.0 śabdaviśeṣāṇāṃ hi kṣobhātmanāṃ yad ekam akṣobhātmakaṃ prāgbhāvi sāmānyam aviśeṣātmakaṃ tat śabdatanmātram //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, Dvāviṃśam āhnikam, 41.1 tac cakradvayamadhyagam ākarṇya kṣobhavigamasamaye yat /
Tantrāloka
TĀ, 3, 75.2 jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ //
TĀ, 3, 81.2 kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit //
TĀ, 3, 82.1 prakṣobhakatvaṃ bījatvaṃ kṣobhādhāraśca yonitā /
TĀ, 3, 83.1 kṣobhaḥ syājjñeyadharmatvaṃ kṣobhaṇā tadbahiṣkṛtiḥ /
TĀ, 3, 84.1 kṣobho 'tadicche tattvecchābhāsanaṃ kṣobhaṇāṃ viduḥ /
TĀ, 3, 85.1 kṣobhādhāramimaṃ prāhuḥ śrīsomānandaputrakāḥ /
TĀ, 3, 87.1 eṣa kṣobhaḥ kṣobhaṇā tu tūṣṇīṃbhūtānyamātṛgam /
TĀ, 3, 88.2 kṛtārthā jāyate kṣobhādhāro 'traitatprakīrtitam //
TĀ, 3, 91.2 nāpi yoniryato naitatkṣobhādhāratvamṛcchati //
TĀ, 3, 97.2 icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi //
TĀ, 3, 132.1 kṣobhānandavaśāddīrghaviśrāntyā soma ucyate /
TĀ, 3, 137.1 saiva kṣobhavaśādeti visargātmakatāṃ dhruvam /
TĀ, 3, 159.2 kṣobhātmakamidaṃ prāhuḥ kṣobhākṣobhātmanāmapi //
TĀ, 3, 159.2 kṣobhātmakamidaṃ prāhuḥ kṣobhākṣobhātmanāmapi //
TĀ, 3, 161.1 prabhaviṣyati tadyoge yogaḥ kṣobhātmakaḥ sphuṭaḥ /
TĀ, 3, 162.1 na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā /
TĀ, 3, 166.2 kṣobhādyantavirāmeṣu tadeva ca parāmṛtam //
TĀ, 3, 178.2 ṣaṇṭhaṃ kṣobhakatākṣobhadhāmatvābhāvayogataḥ //
TĀ, 3, 180.1 kādihāntam idaṃ prāhuḥ kṣobhādhāratayā budhāḥ /
TĀ, 3, 180.2 yonirūpeṇa tasyāpi yoge kṣobhāntaraṃ vrajet //
TĀ, 3, 250.1 kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido 'malāḥ /
TĀ, 5, 67.3 tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ //
TĀ, 5, 71.1 śākte kṣobhe kulāveśe sarvanāḍyagragocare /
TĀ, 6, 108.1 grāsyagrāsakatākṣobhaprakṣaye kṣaṇamāviśan /
TĀ, 8, 256.1 kathaṃ suvīta tatrādye kṣobhe syādanavasthitiḥ /
TĀ, 8, 257.2 asmākaṃ tu svatantreśatathecchākṣobhasaṃgatam //
TĀ, 8, 258.2 nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā //
TĀ, 8, 260.1 kṣobhāntaraṃ tataḥ kāryaṃ bījocchūnāṅkurādivat /
TĀ, 8, 308.2 utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu //
TĀ, 11, 46.2 pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 5.2 sarve devāḥ sadārāśca mahākṣobham avāpnuyuḥ //
ToḍalT, Prathamaḥ paṭalaḥ, 6.1 kṣobhādirahitaṃ yasmāt pītaṃ hālāhalaṃ viṣam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 32.2, 2.0 tatra vyāyāmakṣobhāt koṣṭhaṃ parityajya śākhāṃ malā yānti ūṣmaṇo vahnestīkṣṇatvād vilāyitā doṣāḥ śākhāṃ yānti hitasyānavacāraṇayāhitasevayātisevayātimātravṛddho doṣo jalāpūravad vṛddhaḥ svasthānamāplāvya sthānāntaraṃ yātīti yuktam //
ĀVDīp zu Ca, Cik., 22, 7.2, 1.0 kṣobhād ityādyuktanidānasya yathāyogyatayā vātakartṛtvaṃ vātapittakartṛtvaṃ conneyam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 9.0 kṣityādiśivaparyantatattvāntaḥkṣobhakāriṇaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 9.1 śasyate kālapāto'pi tantrakṣobhāya kalpate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 38.2 jagāma tatra vai tāsāṃ kṣobhaṃ kṛtvā mahādbhutam //
SkPur (Rkh), Revākhaṇḍa, 38, 56.1 yataḥ kṣobhādṛṣīṇāṃ ca tadevaṃ liṅgamuttamam /
SkPur (Rkh), Revākhaṇḍa, 192, 16.3 babhūvuravanīpāla paramaṃ kṣobhamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 30.2 tayoḥ kṣobhāya tanvaṅgyaścakrurudyamamaṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 40.2 cakrāte tāśca tanvaṅgyastatkṣobhāya punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 82.1 bhavatībhiśca yat kṣobham asmākaṃ sa puraṃdaraḥ /
Sātvatatantra
SātT, 1, 14.1 yasmād guṇatrayakṣobhāt pṛthagbhūto 'bhavat purā /
Uḍḍāmareśvaratantra
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //