Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Rasendracintāmaṇi
Āryāsaptaśatī
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 217.2 nāradāccaiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat //
MBh, 1, 61, 86.18 mahārathānāṃ vīrāṇāṃ kadanaṃ ca kariṣyati /
MBh, 1, 203, 1.3 jagmustadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat //
MBh, 1, 216, 30.4 śaratāḍitakhaṇḍakuṇḍalānāṃ kadanaṃ drakṣyati devavāhinīnām //
MBh, 1, 217, 1.3 dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat /
MBh, 1, 218, 26.2 daityadānavasaṃghānāṃ cakāra kadanaṃ mahat //
MBh, 3, 175, 2.2 nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām //
MBh, 3, 270, 23.2 avamanyeha naḥ sarvān karoti kadanaṃ mahat //
MBh, 4, 20, 2.1 sabhāyāṃ sma virāṭasya karomi kadanaṃ mahat /
MBh, 5, 163, 4.2 rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati //
MBh, 6, 50, 93.1 sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ /
MBh, 6, 85, 24.2 cakāra kadanaṃ ghoraṃ kruddhaḥ kāla ivāparaḥ //
MBh, 7, 9, 27.2 śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi //
MBh, 7, 20, 30.1 droṇastu pāṇḍavānīke cakāra kadanaṃ mahat /
MBh, 7, 25, 10.1 tathā gajānāṃ kadanaṃ kurvāṇam anilātmajam /
MBh, 7, 30, 29.1 dakṣiṇena tu senāyāḥ kurute kadanaṃ balī /
MBh, 7, 31, 39.2 cedipāñcālapāṇḍūnām akarot kadanaṃ mahat //
MBh, 7, 50, 45.1 kaccit sa kadanaṃ kṛtvā pareṣāṃ pāṇḍunandana /
MBh, 7, 95, 20.4 adyaiṣāṃ kadanaṃ kṛtvā kṣipraṃ yāsyāmi pāṇḍavam //
MBh, 7, 96, 28.1 na tādṛk kadanaṃ rājan kṛtavāṃstatra phalgunaḥ /
MBh, 7, 98, 26.2 pāṇḍupāñcālamatsyānāṃ pracakre kadanaṃ mahat //
MBh, 7, 125, 10.2 paśya mūrdhāvasiktānām ācārya kadanaṃ kṛtam /
MBh, 7, 164, 58.1 pāñcālānāṃ tato droṇo 'pyakarot kadanaṃ mahat /
MBh, 7, 170, 1.2 tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ /
MBh, 8, 2, 18.2 kekayānāṃ videhānām akarot kadanaṃ mahat //
MBh, 8, 4, 43.2 sumahat kadanaṃ kṛtvā hataḥ sātyakinā raṇe //
MBh, 8, 4, 63.1 sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ /
MBh, 8, 4, 68.1 citrāyudhaś citrayodhī kṛtvā tau kadanaṃ mahat /
MBh, 8, 4, 79.1 vārdhakṣemir mahārāja kṛtvā kadanam āhave /
MBh, 8, 4, 81.1 tathā satyadhṛtis tāta kṛtvā kadanam āhave /
MBh, 8, 4, 86.1 vasudānaś ca kadanaṃ kurvāṇo 'tīva saṃyuge /
MBh, 8, 8, 12.2 pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat //
MBh, 8, 16, 5.2 tathāśvanaranāgānāṃ kṛtaṃ ca kadanaṃ mahat /
MBh, 8, 17, 100.1 tatrākaron mahārāja kadanaṃ sūtanandanaḥ /
MBh, 8, 31, 56.2 karoti kadanaṃ caiṣāṃ saṃgrāme dviṣatāṃ balī /
MBh, 8, 37, 2.1 saṃśaptakānāṃ kadanam akarod yatra pāṇḍavaḥ /
MBh, 8, 40, 57.2 nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat //
MBh, 9, 1, 10.1 tataḥ śalyo mahārāja kṛtvā kadanam āhave /
MBh, 9, 27, 6.2 ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau //
MBh, 9, 43, 3.1 skando yathā ca daityānām akarot kadanaṃ mahat /
MBh, 9, 60, 30.1 ahanyahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat /
MBh, 9, 62, 52.1 etacca kadanaṃ kṛtvā śatrūṇām apakāriṇām /
MBh, 10, 1, 63.1 pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam /
MBh, 10, 4, 13.2 tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat //
MBh, 10, 4, 14.1 kṛtvā ca kadanaṃ teṣāṃ prabhāte vimale 'hani /
MBh, 10, 4, 33.1 ahaṃ tu kadanaṃ kṛtvā śatrūṇām adya sauptike /
MBh, 10, 8, 62.2 cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ //
MBh, 10, 8, 116.2 asāṃnidhyāddhi pārthānām idaṃ naḥ kadanaṃ kṛtam //
MBh, 10, 10, 1.3 śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtam //
MBh, 11, 10, 11.2 suptaṃ śibiram āviśya pāṇḍūnāṃ kadanaṃ kṛtam //
MBh, 11, 22, 2.1 taṃ paśya kadanaṃ kṛtvā śatrūṇāṃ madhusūdana /
MBh, 12, 55, 12.1 lokasya kadanaṃ kṛtvā lokanātho viśāṃ pate /
MBh, 12, 98, 28.1 raṇeṣu kadanaṃ kṛtvā jñātibhiḥ parivāritaḥ /
MBh, 12, 309, 28.2 narāṃ kadane rudhirapā guruvacananudam uparataṃ viśasanti //
MBh, 13, 50, 22.1 sa munistat tadā dṛṣṭvā matsyānāṃ kadanaṃ kṛtam /
MBh, 16, 1, 7.2 śuśrāva vṛṣṇicakrasya mausale kadanaṃ kṛtam //
MBh, 16, 8, 29.1 sa tān dṛṣṭvā nipatitān kadane bhṛśaduḥkhitaḥ /
MBh, 17, 1, 2.2 śrutvaiva kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat /
Rāmāyaṇa
Rām, Ār, 5, 16.2 citrakūṭālayānāṃ ca kriyate kadanaṃ mahat //
Rām, Yu, 7, 3.2 sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ //
Rām, Yu, 21, 21.2 kadanaṃ yasya putreṇa kṛtam ekena rakṣasām //
Rām, Yu, 42, 17.2 krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām //
Rām, Yu, 42, 29.2 rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ //
Rām, Yu, 43, 27.2 kadanaṃ sumahaccakrur līlayā hariyūthapāḥ //
Rām, Yu, 46, 20.2 cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām //
Rām, Yu, 51, 32.2 śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe //
Rām, Yu, 54, 26.1 kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā /
Rām, Yu, 55, 81.2 muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat //
Rām, Yu, 66, 5.2 kadanaṃ kapisiṃhānāṃ cakruste rajanīcarāḥ //
Rām, Yu, 69, 8.1 sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ /
Rām, Yu, 69, 18.2 hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām //
Rām, Yu, 73, 23.2 teṣām api ca saṃkruddhaścakāra kadanaṃ mahat //
Rām, Yu, 77, 21.2 rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ //
Rām, Yu, 83, 40.2 vānarāṇām anīkeṣu cakāra kadanaṃ mahat //
Rām, Yu, 84, 5.1 kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām /
Rām, Yu, 85, 7.1 tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ /
Rām, Utt, 33, 23.2 punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt //
Daśakumāracarita
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 96.0 tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 105.2 tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
Viṣṇupurāṇa
ViPur, 5, 12, 8.2 samādiṣṭā mahāmeghāstaiścaitatkadanaṃ kṛtam //
Bhāgavatapurāṇa
BhāgPur, 10, 2, 2.2 yadūnāṃ kadanaṃ cakre balī māgadhasaṃśrayaḥ //
BhāgPur, 10, 4, 44.1 saṃdiśya sādhulokasya kadane kadanapriyān /
BhāgPur, 10, 4, 44.1 saṃdiśya sādhulokasya kadane kadanapriyān /
Bhāratamañjarī
BhāMañj, 6, 361.2 bhīṣmaścakāra kadanaṃ rājñāmanyatra cārjunaḥ //
BhāMañj, 6, 458.1 ākrīḍamiva kālasya vidhāya kadanaṃ raṇe /
BhāMañj, 7, 55.2 trigartakadanaṃ pārtho ghoramāyodhanaṃ vyadhāt //
BhāMañj, 7, 305.2 ācārya paśya pārthena bhūbhujāṃ kadanaṃ kṛtam //
BhāMañj, 7, 718.1 pāñcālacedimatsyānāṃ kurvāṇāṃ kadanaṃ raṇe /
BhāMañj, 8, 117.2 anyāṃśca bhūmipānhatvā pāñcālakadanaṃ vyadhāt //
BhāMañj, 11, 93.2 pāñcālakadanaṃ ghoraṃ dhyāyanto na yayurvṛtim //
Gītagovinda
GītGov, 5, 29.2 racayati muhuḥ śayyām paryākulam muhuḥ īkṣate madanakadanaklāntaḥ kānte priyaḥ tava vartate //
GītGov, 10, 14.2 jvalati mayi dāruṇaḥ madanakadanāruṇaḥ haratu tadupāhitavikāram //
Rasendracintāmaṇi
RCint, 6, 84.1 āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /
Āryāsaptaśatī
Āsapt, 2, 420.1 mitrair ālocya samaṃ guru kṛtvā kadanam api samārabdhaḥ /
Haṃsadūta
Haṃsadūta, 1, 84.1 bhavantaṃ saṃtaptā vidalitatamālāṅkurarasair vilikhya bhūbhaṅgīkṛtamadanakodaṇḍakadanam /
Haṃsadūta, 1, 95.1 pratīkārārambhaślathamatibhir udyatpariṇater vimuktāyā vyaktasmarakadanabhājaḥ parijanaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 140, 5.1 kṛtvā tatkadanaṃ ghoraṃ nandā devī sureśvarī /
SkPur (Rkh), Revākhaṇḍa, 142, 29.2 dānavānāṃ ca sarveṣāṃ kurvaṃśca kadanaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 149, 2.1 kṛtvā tu kadanaṃ ghoraṃ dānavānāṃ yudhiṣṭhira /