Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Āpastambadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Matsyapurāṇa
Viṣṇupurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 5, 2.0 nety āhatuḥ kāṇvagopāyanau //
AVPr, 3, 8, 2.0 nety āhatuḥ kāṇvagopāyanau //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 14.17 oṃ kāṇvaṃ baudhāyanaṃ tarpayāmi /
Jaiminīyabrāhmaṇa
JB, 1, 226, 4.0 sa etan medhātithiḥ kāṇvaḥ sāmāpaśyat //
JB, 1, 226, 13.0 yad u medhātithiḥ kāṇvo 'paśyat tasmān maidhātitham ity ākhyāyate //
Pañcaviṃśabrāhmaṇa
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
Āpastambadharmasūtra
ĀpDhS, 1, 19, 7.0 śuddhā bhikṣā bhoktavyaikakuṇikau kāṇvakutsau tathā puṣkarasādiḥ //
Ṛgveda
ṚV, 8, 1, 8.2 yābhiḥ kāṇvasyopa barhir āsadaṃ yāsad vajrī bhinat puraḥ //
ṚV, 8, 2, 40.1 itthā dhīvantam adrivaḥ kāṇvam medhyātithim /
ṚV, 8, 4, 20.1 dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhair abhidyubhiḥ /
ṚV, 8, 7, 19.2 vardhān kāṇvasya manmabhiḥ //
ṚV, 8, 9, 3.2 evet kāṇvasya bodhatam //
ṚV, 8, 9, 9.2 yad vā vāṇībhir aśvinevet kāṇvasya bodhatam //
ṚV, 8, 10, 2.1 yad vā yajñam manave saṃmimikṣathur evet kāṇvasya bodhatam /
Ṛgvedakhilāni
ṚVKh, 2, 13, 4.1 juṣasvāgne aṅgiraḥ kāṇvam medhyātithim /
Matsyapurāṇa
MPur, 50, 5.2 ete hy aṅgirasaḥ pakṣaṃ saṃśritāḥ kāṇvamudgalāḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 43.1 suśarmāṇaṃ tu kāṇvaṃ tadbhṛtyo balipucchakanāmā hatvāndhrajātīyo vasudhāṃ bhokṣyati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 11, 20.0 yathā vatsaḥ kāṇvas tirindire pāraśavyaye saniṃ sasāna //