Occurrences

Bodhicaryāvatāra

Bodhicaryāvatāra
BoCA, 1, 4.1 kṣaṇasampadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
BoCA, 1, 5.1 rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśam /
BoCA, 1, 5.2 buddhānubhāvena tathā kadācil lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt //
BoCA, 1, 9.1 bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena /
BoCA, 1, 13.1 kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena /
BoCA, 1, 14.1 yugāntakālānalavan mahānti pāpāni yan nirdahati kṣaṇena /
BoCA, 4, 9.1 yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
BoCA, 4, 16.2 āyuḥ kṣaṇaṃ visaṃvādi kāyo yācitakopamaḥ //
BoCA, 4, 21.1 ekakṣaṇātkṛtātpāpādavīcau kalpamāpsyate /
BoCA, 4, 23.2 yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā //
BoCA, 4, 31.2 kṣaṇātkṣipanti māṃ tatra balinaḥ kleśaśatravaḥ //
BoCA, 5, 41.2 samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā //
BoCA, 5, 46.2 smṛtvā tāthāgatīṃ śikṣāṃ bhītas tatkṣaṇamutsṛjet //
BoCA, 5, 58.1 cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ /
BoCA, 6, 71.2 tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā //
BoCA, 8, 10.1 kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
BoCA, 8, 10.1 kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
BoCA, 8, 81.2 hatā daivahateneyaṃ kṣaṇasampat sudurlabhā //
BoCA, 9, 163.1 punaśca kṣaṇadaurlabhyaṃ buddhotpādo'tidurlabhaḥ /