Occurrences

Rasārṇavakalpa

Rasārṇavakalpa
RAK, 1, 85.2 tatkṣaṇājjāyate devi puṭabaddho mahārasaḥ //
RAK, 1, 104.2 narasārarasenaiva kṣaṇād vadhyate sūtakam //
RAK, 1, 109.1 jīryate gaganaṃ devi nirmukhaṃ carati kṣaṇāt /
RAK, 1, 113.2 tatkṣaṇājjāyate baddho rasasya rasakasya ca //
RAK, 1, 119.2 tatkṣaṇānmilati baddhaṃ vajraratnaṃ tu kāñcanam //
RAK, 1, 141.2 aṣṭānāṃ caiva lohānāṃ malaṃ naśyati tatkṣaṇāt //
RAK, 1, 147.2 prajāpatisamo bhūtvā kṣaṇādbadhnāti sūtakam //
RAK, 1, 149.1 jārayedvālukāyantre sthiraṃ bhavati tatkṣaṇāt /
RAK, 1, 165.2 mātuluṅgarasaghṛṣṭam abhrakaṃ carati kṣaṇāt //
RAK, 1, 178.2 prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //
RAK, 1, 184.2 guṭikākaraṇenaiva nāgaṃ vidhyati tatkṣaṇāt //
RAK, 1, 186.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
RAK, 1, 188.2 sarvadoṣavinirmuktaṃ stambham āyāti tatkṣaṇāt //
RAK, 1, 205.2 devadālīrasairbhāvyaṃ vaṅgaṃ stambhayate kṣaṇāt //
RAK, 1, 257.3 meṣaśṛṅgasya yogena vajraṃ tu mriyate kṣaṇāt //
RAK, 1, 375.2 guḍena saha pītaṃ tatpāmāṃ nāśayate kṣaṇāt //
RAK, 1, 410.1 tatkṣaṇātkhecarī siddhir jāyate nātra saṃśayaḥ /
RAK, 1, 412.2 varṇaikādaśabhistattu dāridryaṃ harate kṣaṇāt //
RAK, 1, 420.2 aṅgulyagranakhair lepaṃ tatkṣaṇāt tu sakṛtpumān //
RAK, 1, 432.1 pibenmadhughṛtair yuktamasaṃjño bhavati kṣaṇāt /
RAK, 1, 459.2 ghṛtena saha saṃyuktā ceśvarī hanti tatkṣaṇāt //
RAK, 1, 463.2 nāginyā bhramarāyāsaṃ sūto gṛhṇāti tatkṣaṇāt //