Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
MuA zu RHT, 3, 6.2, 12.1 sthāpayedravitāpe tu nirmukho grasate kṣaṇāt /
MuA zu RHT, 3, 15.2, 9.0 dolāyantre'pi tāpena piṣṭikā bhavati kṣaṇāt //
MuA zu RHT, 3, 17.2, 8.2 grasate tatkṣaṇāt sūto golakastu vidhīyate //
MuA zu RHT, 3, 24.1, 8.1 eṣā balivasā nāma kṣaṇādbadhnāti sūtakam /
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /