Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 61, 18.1 itīndraśāpātpatitau tatkṣaṇāttau mahītale /
MPur, 63, 26.2 kuryātsa sarvapāpebhyas tatkṣaṇādeva mucyate //
MPur, 72, 18.2 saṃjātas tatkṣaṇādrājan grahatvam agamatpunaḥ //
MPur, 104, 13.2 prayāgasya praveśe tu pāpaṃ naśyati tatkṣaṇāt //
MPur, 108, 33.2 yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
MPur, 112, 2.1 vāsudevo'pi tatraiva kṣaṇenābhyāgatastadā /
MPur, 112, 4.2 tataḥ svastīti coktvā tu kṣaṇādāśramamāgamat //
MPur, 125, 45.1 tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai /
MPur, 129, 23.1 tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām /
MPur, 132, 16.3 puṣyayogeṇa yuktāni tāni caikakṣaṇena tu //
MPur, 138, 35.2 tasminkṣaṇe dvāravaraṃ rirakṣo ruddhaṃ bhavenādbhutavikrameṇa //
MPur, 139, 3.2 yadaikaṃ tripuraṃ sarvaṃ kṣaṇamekaṃ bhaviṣyati //
MPur, 144, 107.2 kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ //
MPur, 147, 7.2 kṣaṇenaikena tallabhyaṃ tyaktvāhāramupasthitam //
MPur, 150, 18.2 kṣaṇātpraśāntanirhrādaṃ jvaladulkāsamācitam //
MPur, 150, 59.2 sa kṣaṇāddhairyamālambya dhanurākṛṣya bhairavam //
MPur, 150, 149.2 tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt //
MPur, 150, 156.2 saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam //
MPur, 150, 203.1 kṣaṇena tilaśo jātaṃ sarvasainyasya paśyataḥ /
MPur, 150, 231.1 kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ /
MPur, 151, 32.2 tāvatkṣaṇenaiva jaghāna koṭīrdaityeśvarāṇāṃ sagajān sahāśvān //
MPur, 153, 104.2 patantībhirjagatsarvaṃ kṣaṇenāpūritaṃ babhau //
MPur, 153, 127.1 etasminnantare daityo vivṛtāsyo 'grasatkṣaṇāt /
MPur, 153, 187.1 kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ /
MPur, 153, 197.1 labdhasaṃjñaḥ kṣaṇādviṣṇuścakraṃ jagrāha durdharam /
MPur, 153, 219.3 kṣaṇaṃ vinodyamānastu pracalanmaṇikuṇḍalaḥ //
MPur, 154, 388.1 tataḥ kṣaṇena niṣpannasamādhānakriyāvidhiḥ /
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 154, 576.1 kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle /
MPur, 154, 576.2 kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle //
MPur, 154, 576.2 kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle //
MPur, 154, 577.1 kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke /
MPur, 154, 577.1 kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke /
MPur, 159, 33.1 tad acintvaiva ditijo nyastacinto'bhavatkṣaṇāt /
MPur, 162, 30.2 kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ //