Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 32.2 tatkṣaṇāccābhavad raudrā kālarātrīva bhārata //
SkPur (Rkh), Revākhaṇḍa, 16, 9.1 vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm /
SkPur (Rkh), Revākhaṇḍa, 19, 42.1 bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena /
SkPur (Rkh), Revākhaṇḍa, 19, 51.1 tato vijajñe manasā kṣaṇena anekarūpāḥ sahasā maheśā /
SkPur (Rkh), Revākhaṇḍa, 22, 23.1 āhūtau viṣṇunā tau tu sakāśaṃ jagmatuḥ kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 22, 33.2 saśalyaṃ taṃ viśalyaṃ ca kṣaṇātkṛtavatī tadā //
SkPur (Rkh), Revākhaṇḍa, 26, 42.2 tatkṣaṇādeva samprāpto vāyubhūto mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 6.1 tiṣṭhate gatamaryādo gataprāṇa iva kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 39, 6.1 japahomaparo bhaktyā kṣaṇaṃ dhyātvā ca tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 39, 14.1 saṃvatsarastvaṃ māsastvaṃ kālastvaṃ ca kṣaṇastathā /
SkPur (Rkh), Revākhaṇḍa, 42, 19.1 tataḥ sa suciraṃ dhyātvā labdhavāgvai tataḥ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 45, 35.1 tato 'mṛtena saṃsiktaḥ svastho 'bhūt tatkṣaṇād ayam /
SkPur (Rkh), Revākhaṇḍa, 48, 39.2 upāyaṃ cintayāmāsa yenāsau vadhyate kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 48, 69.1 dīpyamānaṃ samutsṛjya hṛdaye tāḍitaḥ kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 54, 67.1 kṣaṇamekaṃ tato vīkṣya rājorddhvavadanaḥ sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 3.1 viprān bahūn samāhūya pūjayāmāsa tatkṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 67, 18.2 devadānavagandharvo bhasmasādyātu tatkṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 67, 22.2 anena saha pāpena yudhyasva sāmprataṃ kṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 33.1 na sthānaṃ vidyate kiṃcidyatra viśramyate kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 67, 75.1 kṛṣṇena ca kṛtaṃ tasminkanyārūpaṃ ca tatkṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 67, 96.2 tatkṣaṇād bhasmasādbhūto dagdhas tṛṇacayo yathā //
SkPur (Rkh), Revākhaṇḍa, 72, 24.2 kṣaṇamātreṇa caikena dāsī sā bhavate mama //
SkPur (Rkh), Revākhaṇḍa, 77, 3.1 tasya janmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati /
SkPur (Rkh), Revākhaṇḍa, 77, 5.2 tatkṣaṇād dahate sarvaṃ tṛṇaṃ tu jvalano yathā //
SkPur (Rkh), Revākhaṇḍa, 83, 27.3 na pāpo 'haṃ bhavedeva yuṣmatsambhāṣaṇe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 85, 25.1 ityūce devadeveśaḥ kṣaṇaṃ dhyātvendunā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 57.1 ānītaṃ tatkṣaṇātsarvaṃ bhṛtyais tadvaśavartibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 87, 3.2 mucyate tatkṣaṇān martyaḥ snāto vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 97, 17.1 evamuktastayā so 'tha kṣaṇaṃ dhyātvābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 97, 53.1 tatastena kṣaṇaṃ dhyātvā saṃsmṛtā hṛdi tāmasī /
SkPur (Rkh), Revākhaṇḍa, 97, 55.1 tataḥ sā tatkṣaṇādeva garbhabhāreṇa pīḍitā /
SkPur (Rkh), Revākhaṇḍa, 97, 101.2 karomi bhavatāmuktamatraiva sthīyatāṃ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 109, 8.1 tatastu tāṃ śatrubalasya senāṃ kṣaṇena cāpancyutabāṇaghātaiḥ /
SkPur (Rkh), Revākhaṇḍa, 110, 4.2 tatkṣaṇāt supāpas tu gatastadvaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 125, 31.2 tatkṣaṇānnaśyate sarvaṃ vahninā tu tuṣaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 131, 22.1 kṣaṇamātraṃ kṛte kārye sā dāsī ca bhavenmama /
SkPur (Rkh), Revākhaṇḍa, 136, 10.1 kṣaṇamātrāntare tatra devarājasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 136, 13.1 evamuktastu devendrastatkṣaṇādeva bhārata /
SkPur (Rkh), Revākhaṇḍa, 136, 13.2 bhagānāṃ tu sahasreṇa tatkṣaṇād eva veṣṭitaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 7.1 dharmakṣetre kurukṣetre tatra yudhyanti te kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 153, 37.2 uttare narmadākūle kṣaṇādeva vyadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 170, 6.2 kṣaṇenāśvāsito rājā mantribhiḥ sapurohitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 44.2 evamuktvā kṣaṇaṃ mohātkrandamāno muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 54.1 paraṃ viṣādamāpannā kṣaṇaṃ dhyātvābravīd vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 6.2 vināśaṃ cāgrataḥ prāptāḥ kṣaṇena sagarātmajāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 77.2 dhvajākule dundubhiśaṅkhanādite kṣaṇena yāṃ yānti mahāhave mṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 18.2 evamuktvā tataḥ śambhurvṛṣaṃ dadhyau ca tatkṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 181, 19.2 dhyānaprāptaḥ kṣaṇād eva garjayan vai muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 52.1 adhikābhimānamuditaṃ kṣaṇabhaṅguravibhavavilasantam /
SkPur (Rkh), Revākhaṇḍa, 184, 28.2 tatkṣaṇādeva sā pārtha puruṣatvamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 191, 19.1 naśyate tatkṣaṇādeva dvādaśādityadarśanāt /
SkPur (Rkh), Revākhaṇḍa, 209, 167.3 vimānavaramārūḍhastatkṣaṇātsamadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 209, 173.2 svastyastu te gamiṣyāmītyuktvā so 'ntardadhe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 213, 3.2 ānītāstatkṣaṇādeva tataḥ paścāt kṣipeddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 12.1 tatkṣaṇād eva sampannaṃ śriyā paramayā vṛtam /
SkPur (Rkh), Revākhaṇḍa, 220, 2.1 tatkṣaṇādeva tatsarvaṃ saptajanmārjitaṃ tvagham /